________________ अध्यायः 5] सुश्रुतसंहिता। 287 कण्डमञ्च / तेषु संबद्धमण्डलमन्तेजातं रक्तरोम इति / चरकाचार्याशयोऽपि रसगतमेव किलासं, तस्योत्त. चासाध्यमग्निदग्धं च // 17 // रोत्तरधातुम्रयाश्रितं तुनामयं "दारुणं वारुणं श्वित्रं किलासं नामभित्रिभिः।दोषे रक्ताश्रिते रक्तं, तानं मांससमाश्रिते। नि० सं०-किलासं निर्दिशन्नाह-किलासमपीत्यादि / श्वेतं मेदाश्रिते श्वित्रं, गुरु तच्चोत्तरोत्तरम्" (च. चि. अ. 7) अपिशब्दः संभावनायां, तेन किलासं कुष्ठविकृतिरिति संभा इति / अत्रैवार्थ भालकि:--"संस्कारात् सहजात् स्थानव्यते; अन्ये तु, किमपि किलासं कुष्ठविकल्पो न भवतीत्यपि दोषाच्छेततयाऽपि तत् / किलासमभिविजेयं संस्पर्शाशब्दादाहुः; किं तत् किलासं कुष्ठविकल्पो न भवति ? देव दाहवत् // दारुणं तत्तु विज्ञेयं मांसधातुसमाश्रितम् / उच्यते-खग्गतमपरिस्रावि चेति; अन्तरं भेदः / खग्गतमिति मेदाश्रितं भवेच्छेतं तथा श्वित्रं निरुच्यते" इति / चिकिकुष्ठं वनक्तमांसमधिष्ठाय खचि दर्शयत्यात्मानं, किलासं तु त्साभेदोऽपि श्वित्र किलासयो दं कथयत्येव श्वित्रस्य महती, वचमेव केवलामधितिष्ठतीत्यर्थः / अन्ये तु 'लग्गतमेव लध्वी किलासस्य / तस्य साध्यासाध्यावधारणायाहकिलाससंझं, तदेव धालनुप्रवेशाच्छित्रसंज्ञम्' इत्याहुः / तथा संबद्धमण्डलमित्यादि / अन्तेजातमिति ओष्ठपाणिपादच विश्वामित्रः,-"लग्गतं तु यदस्रावि किलासं तत् प्रकीर्ति गुह्यजं, रक्तरोम चासाध्यं किलासम् / तथा किलासस्थातम् / यदा वचमतिक्रम्य तद्धातूनवगाहते // हिला किलास साध्यत्वे चरकः-"सरक्तरोम बहुलं यज्ञ भिन्नं परस्परम् / संज्ञा च चित्रसंज्ञां लभेतं तत्' -इति / वातादिजानां यञ्च वर्षगणोत्पन्नं तच्छुित्रं नैव सिध्यति" (च. चि. अ. 4) किलासानां लक्षणमाह-तद्वातेनेत्यादि / परिध्वंसीति घृष्टं इति / तथा भोजेऽपि-"पुण्डरीकपलाशाभं रक्तान्तं दीर्घसद्रजो विमुञ्चतीत्यर्थः / बहलं स्थूलम् / अतः परमसाध्याव रोम च / असाध्यमन्यथा जातं यच्छ्रिनमचिरोस्थितम् // धारणं-तेष्वित्यादि / तेषु वातपित्तश्लेष्मजेषु किलासेषु / छिमं तु यद्भवेच्छित्रं तत् साध्यमिति निर्दिशेत्" इति / संबद्धमण्डलमिति परस्परमभिन्नमण्डलमित्यर्थः / अन्ते जातम् प्रायेणात्रापि केचित् 'अन्तर्जातरक्तलोम' इति पठन्ति / ओष्ठपाणिपादगुरजम् ; अन्ये खत्र 'अन्तर्जातरक्तरोम च' इति ते पुनरग्निदग्धं चेति चकारेण पाणिपादगुह्यौष्ठजं सनुपठन्ति; अन्तर्मध्ये जातानि रक्तानि लोमानि यत्र तत्तथा; चिन्वन्ति // 17 // सेनाचार्या 'अग्निदग्धं व' इति चकारेण पाणिपादगुह्याष्ठजमनुत्तमप्यसाध्यं समुचिन्वन्ति // 17 // कुष्ठेषु तु त्वकसंकोचस्वापखेदशोफमेदकोण्य खरोपघाता वातेन, पाकावदरणाङ्गुलिपतनकर्णनास्वदोषसामान्यात् किलासं निर्दिशमाह-किलासमपी. सामाक्षिरागसत्त्वोत्पत्तयः पित्तेन, कण्डूवर्णमेद. त्यादि / अपिशब्दात् कुष्ठविकल्पोऽपि किंचित्किलासं कुष्टवि. शोफानावगौरवाणि श्लेष्मणा // 18 // कल्पोन भवतीत्याह-कुष्ठकिलासयोरन्तरमित्यादि / अन्तरं | नि० सं०-कुष्ठानां संक्षेपेणोक्तत्वादनुक्तमपि दोषलि* भेदः / त्वम्गतमेव किलासं, कुष्ठं तथा न भवति अपरिस्रावि | दर्शयनाह-कुष्ठेवित्यादि / वातकार्येषु खेदश्चिन्त्यः / 'वक्च, 'कुठं तथा न भवति' इति शेषः / यदा तु रक्तादिगतं | संकोचखापाखेदौ' इत्यन्ये पठन्ति, तत्र नञ् खेदनिषेधार्थः; परिस्रावि तदा न किलाससंज्ञं, किं तर्हि कुष्ठसंज्ञमेव / तस्य 'व्याधिखभावात् खेदोऽपि स्यात्' इत्यपरे / कोण्यं नष्टकरता। कुष्ठाद्धेतुविशेषोऽप्यस्ति दोषकोपनं विरुद्धाध्यशनादि पाए सत्त्वोत्पत्तयः क्रिमीणां जन्मानि // 18 // कर्मापि तत्रान्तरे / तथाहि चरकः-"विप्रान् गुरून् धर्षयतां" इत्यादि कुष्ठहेतूनभिधाय, कुष्ठाध्याये किलास- क्षुद्रकुष्टानां संक्षेपेणोक्तस्वादनुक्तमपि दोषलिङ्गं निर्दिहेतुमपि दोषजननं पापकर्माख्यं चाह-"वचास्यतथ्यानि" शशाह-तत्र कुठेग्वित्यादि / स्वेइमेके वातकार्येषु (च.चि.अ.७) इत्यादि / अन्न पृथकिलासहेतवो न निर्दियाः, | पठन्ति; तत्र स्खेदो वातकार्येषु चिन्त्य एव / स्वेदमन्ये तस्य कुष्ठैकसंभवत्वात् / एतावद् दृश्यमेव कुष्ठकिलासयोर्भेदं मन्यन्ते, कुष्ठपूर्वरूपेष्वपि स्वेदपाठात् / व्याधिप्रभावात् विश्वामित्रोऽप्याह / तथाहि विश्वामित्र:-"स्वग्गतं तु स्वेदोऽपि स्यादित्यपरे / शोषोऽङ्गशोषः / निस्थापः स्पर्शायदनावि किलासं तत् प्रकीर्तितम् / यदि स्वचमतिक्रम्य तद्धा-क्षमत्वम् / कोण्यं नष्टकरता / पित्तजेषु जन्तूत्पत्तिः कृमितूनदगाहते // हिस्वा किलाससंज्ञां तु कष्टसंज्ञां लभेत्तदा" जन्म, पाकातिशयात् / कण्डूवर्णभेदादयः कफस्य // 18 // इति / तदपि द्विविधं व्रणकृतं, दोषजं च तथा च भोज:- तत्रादिबलप्रवृत्तं पौण्डरीक काकणं चासाध्यम् "श्विनं तु द्विविधं प्रोक्तं दोषजं व्रण तथा / तत्र मिथ्योप- // 19 // चाराद्धि व्रणस्य व्रणजं स्मृतम् // दोषजं च द्विधा प्रोक्तमा नि०सं०-तेषामसाध्यतां दर्शयबाह-तत्रेत्यादि / पुण्डस्मजं पर तथा / परगानासनस्पचित्तत् परजमुच्यते // रीकमादिबलप्रवृत्तं शुक्रशोणितदोषजमसाध्यम् / ननु चादिवल. तदात्मजं विजानीयाचबेहेष्वनिलादिजम् / तेषां लक्षणवैशेष्यमुक्तं शृणु मयाऽनघ // रक्तं भवति पित्तेन कफाच्छ्रेतं | प्रवृत्तमन्यदपि कुष्ठमसाध्यमेव, यदाह चरका,-"ये चापि सपाकम् / माता कृष्णारुणं तानं रूक्षं तनु च यद्भवेत् 1 'रागाः शीघ्रोत्पतयः' इखि ता.।२ उत्पत्यः ' इति पा०।