SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 290 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थानं wwwwwwwwwwwwwwwwwwwwwwwwwwwwer नपि वसादीन् समुच्चिन्वन्ति / उपेत्य गला / निर्भियन्ते | सर्व एव सर्वदोषसमुत्थाः सह पिडकाभिः॥७॥ निःसरन्तीत्यर्थः / अन्ये तु विनिर्भियन्ते' इति पठिया, 'तत्रैव नि० सं०-तेषां प्रमेहाणां प्रमेहपिडकानां च दोषं निर्दिस्थितिं कुर्वन्ति' इति तु व्याख्यानयन्ति; अपरे 'अतिद्रवत्वं शन्नाह-सर्व एवेत्यादि / एतेन प्रमेहाणां प्रमेहपिडकानां च यान्ति' इत्याहुः // 4 // कुष्ठवत् सर्वदोषजखमुक्तम् // 7 // न्या०च०-स्थानसंश्रयलक्षणां संप्राप्तिं दर्शयन्नाह- न्या०च०-तेषां प्रमेहाणां प्रमेहपिडिकानां च दोष तस्य चैवंप्रवृत्तस्येत्यादि / मेदश्चापरिणतमिति असम्यक् निर्दिशमाह-सर्व एव सर्वदोषसमुत्था इति / अनेन कुष्ठवत् परिणतम् , आमरसवदतिस्निग्धम् / विनिर्भिद्यन्ते प्रति- सर्वेषां सर्वदोषजत्वम् / सह पिडिकाभिः पिडकाश्च सर्वाः सर्वबध्यन्ते, तत्रैवास्पदं कुर्वन्तीति यावत् / एतेन स्थानसंश्रय दोषसमुस्थाः; तदुक्तमिहेव-"ये यन्मया स्मृता मेहास्तेषाउक्तः / तथाहि चरके प्रमेह निदाने प्रमेहसंप्राप्तौ | मेतासु तन्मयाः" इति; तेन सर्वमेहाना सर्वदोषजत्वं, "प्रयाणामेषां निदानादिविशेषाणां सन्निपाते क्षिप्रं श्लेष्मा | तत्पिडकानां च सर्वासा सर्वदोषजत्वमिति / अमुमेवार्थप्रकोपमापचते" इत्यारभ्य यावत् "मूत्रवहानां स्रोतसां मपरिष्टाद्वक्ष्यति / तथाहि-"वातपित्तमेदोभिरन्वितः श्लेष्मा वंक्षणबस्तिप्रभवाणां मेदःक्लेदोपहितानि गुरूणि मुखा- प्रमेहाअनयति", तथा "वातपित्तकफशोणितमेदोभिरन्वितं न्यासाय प्रतिरुध्यन्ते, तदा स्थैर्यमसाध्यतां वा जनयन्ति" पित्तं स्वमेहाञ्जनयति" तथा "श्लेष्मपित्तवसामजामेदोभिर(च. नि. अ.) इति / स्थानसंप्राध्यनन्तरं व्यक्ति दर्श- न्वितो वायुः स्वमेहाअनयति", इति सर्वासां सर्वदोषजयसाह-तदा प्रमेहाजनयन्तीति // 4 // त्वमपि // 7 // , तेषां तु पूर्वरूपाणि-हस्तपादतलदाहः स्निग्ध- तत्र, कैफादुदकेक्षुवालिकासुरासिकताशनैर्ल. पिच्छिलगुरुता गात्राणां मधुरशुक्लमूत्रता तन्द्रा वणपिष्टसान्द्रशुक्रफेनमेहा दश साध्याः, दोषदूसादः पिपासा दुर्गन्धश्च श्वासस्तालुगलजिह्वा- व्याणां समक्रियत्वात्। पित्तानीलहरिद्राम्लक्षार-. दन्तेषु मलोत्पत्तिर्जटिलीभावः केशानां वृद्धिश्च मजिष्ठाशोणितमेहाः षड् याप्याः, दोषदूष्याणां नखानाम् // 5 // | विषमक्रियत्वात्। वातात् सर्विसाक्षौद्रहस्तिमे. नि० सं०-पूर्वरूपमाह-तेषामित्यादि / केशानां जटि- हाश्चत्वारोऽसाध्यतमाः, महात्ययिकत्वात् // 8 // लीभावोऽन्योन्यमिलन, खेदमलबाहुल्याद्रोगप्रभावाच // 5 // नि०सं०-सर्वेषां सर्वदोषजत्वेऽप्युत्कर्षतो दोषग्रहणं दशे न्या० च०-स्थानसंश्रये पूर्वरूपं दर्शयबाह-तेषां यन्नाह-तत्रेत्यादि / उदकमेहः, इक्षुवालिकामेहः, सुरामेहः, पूर्वरूपाणीत्यादि / हस्ततलादिदाहः प्रभावात् / स्निग्ध- सिकतामेहः, शनैर्मेहः, लवणमेहः, पिष्टमेहः, सान्द्रमेहः, शुक्र. पिच्छिलगुरुता गात्राणां कफेन / मधुरशुक्लमूत्रता च तेनैव / मेहः, फेनमेहश्चेति दश प्रमेहाः साध्या यद्यतिशयेन मेदो दूषितं केविजटिलीभावं केशानां तथा नखादीनामतिवृद्धिं पूर्व- न भवति / दोषदूष्याणां समक्रियवादिति अत्र दोषः श्लेष्मा, रूपे पठन्ति / तत्र जटिलीभावः केशानां कफजे पैच्छिल्येन दूष्याणि रसमासमेदोमज्जाशुक्रलसीकोजांसि, एषां कटुतिक्तकरोगप्रभावाद्वा; केशप्रभृतिवृद्धिः शरीरस्थातिमलीभावेन, षायादिभिः समैव किया। पित्तादित्यादि / याप्या इति अत्रापि रोगप्रभावादिस्यन्ये // 5 // यद्यतिशयेन भेदो दूषितं न भवति / दोषदूष्याणां विषमक्रितत्राविलप्रभूतमूत्रलक्षणाः सर्व एव प्रमेहा यत्वादिति अत्र दोषः पित्तं, दूष्याणि रसमांसादीनि, एतेषां तु विषमा क्रिया पित्तहन्त्री रसमांसाधुत्पादिकेति / वातादित्यादि / भवन्ति // 6 // महात्ययिकवादिति शीघ्रं विनाशकारिखात्, महात्ययिकत्वं नि० सं०-प्रमेहाणां सामान्य लक्षणमाह-तत्रेत्यादि / पुनरेषामुत्तरोत्तरसारतरधातुस्रावकरखात्; विषमक्रियत्वाचेत्यआविलं समलम् // 6 // त्रापि संबध्यते // 8 // न्या० च०-सामान्य रूपं प्रमेहाणां दर्शयमाह-तत्रा न्या० च०-उत्कर्षतो दोषग्रहणं निर्दिशमाह-तत्र विलेत्यादि / तत्राविलत्वं मूत्रस्य प्रमेहदूष्याणां मेदोरक्त कफादित्यादि / तत्र कफस्यैव यथा नानाविधरूपमेहाभिमांसमजाशुक्रोदकवसालसीकोजसा क्वचिदेव प्रमेहे कस्य निर्वृत्तिस्तथोपरिष्टात् स्वयमेव प्रतिपादयिष्यति / अत्रैके चिदेव दूष्यस्थावयवमिश्रीभावात् / तेषामेव च दूष्याणां चरक वीक्ष्य श्वेतशीतमूर्तपिच्छलाच्छस्निग्धगुरुमधुरसान्द्रवैरेकीभूतत्वान्मूत्रप्रभूतत्वम् / यद्येवमन्येषां रसादि ; प्रसादमन्देषु गुणेषु कफजेषूदकमेहादिषु कचित् कश्चिदेव दृष्याणां कस्मादन प्रहणं न कृतम् / अत्रैके 'मेदश्चापरिपक्कं' गुणमुपवर्णयन्ति / तत्र तनुशीताच्छश्वेतैरुदकमेहः, मधुरइत्यत्र मेदोनन्तरमादिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, तेन शीतेनेक्षुवालिकामेंहः, अच्छेन पित्तानुरागिणा सुरामेहः, रसादीनामप्युपग्रहः; अन्ये तु 'मेदश्चापरिपक्कं' इति चकारेण रसादीननुक्तानपि समुच्चिन्वन्ति // 6 // 1 'कफादकेक्षुसुरा०' इति पा० / 2 'क्षुमेहः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy