________________ 284 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थानी mmmmmmmmmmmaa नि०सं०-सर्वेष्वेव कुष्टेषु सर्वेषामेव दोषाणां क्रिमीणां च खराणि ऋष्य(क्ष)जिह्वानि, कृष्ण कपालिकाप्रकासंभवं दर्शयन्नाह-सर्वाणीत्यादि / सर्वाणि क्षुद्राणि महान्ति शानि कपालकुष्ठानि, काकणन्तिकाफलसहशान्यच / कथं तर्हि वातेनारुणमित्यादीत्याशयाह-उत्सन्नतस्तु तीव रक्तकृष्णानि काकणकानिः तेषां चतुर्णामदोषग्रहणमभिभवादिति; उत्सन्नत औत्कट्यात् दोषग्रहणम् , प्योषचोषपरिदाहधूमायनानि क्षिप्रोत्थानप्रपाकअभिभवात् 'इतरदोषयोः' इति शेषः // 6 // मेदित्वानि क्रिमिजन्म च सामान्यानि लिङ्गानि / श्लेष्मणा पुण्डरीकपत्रप्रकाशानि पौण्डरीकाणि, न्या० च०-तत्र सर्वेष्वेव कुष्ठेषु सर्वेषामेव दोषाणां | अतसीपुष्पवर्णानि ताम्राणि वा विसीणि पिडकाक्रिमीणां च संभवं दर्शयनाह-सर्वाणीत्यादि / सर्वाणीति वन्ति च दद्रुकुष्ठानि तयोर्द्वयोरप्युत्सन्नता परिक्षुद्राणि महान्ति च / कथं तर्हि वातेनारुणामित्यादि ? | | मण्डलता कण्डूश्चिरोत्थानत्वं चेति सामान्यानि उत्सतस्तु दोषग्रहणमिति / उत्सन्नमिति नपुंसके भावे क्तः, रूपाणि // 8 // तेनोत्सबमुस्कर्षः / उत्कर्षदोषेण ग्रहणं वातेनारुणमित्यादि / अभिभवादिति ल्यब्लोपे पञ्चमी; तेन अभिभवमु. नि० सं०-तत्र महाकुष्ठानां लक्षणं दर्शयन्नाह-तत्र स्कर्ष वीक्ष्य तेन दोषेण ग्रहणम् / ननु चोस्कर्षों हि वातेनेत्यादि / ऋष्यजिह्वाप्रकाशानीति ऋष्यजिह्वाया इव प्रकाशः अभिभवमेवापेक्ष्य भवतीति अभिभवग्रहणमन्तरेण तदर्थो सादृश्यं येषां तानि खरत्वयुक्तानि, ऋष्यो नीलाण्डः 'रोह' इति लभ्यत एवेति अभिभवग्रहणं संसर्गजदोषाभ्यां ग्रहण- प्रसिद्धः; अन्ये 'ऋक्ष' इति पठन्ति, ऋक्षो 'रीछ' इति लोके। . मित्यभिलम्भयति // 6 // कृष्णकपालिका कृष्णकर्करा / काकणन्तिका गुजा, 'चिरह ण्टिका' इति प्रसिद्धा, तत्फलवद्रक्तानि मध्ये कृष्णानि / उदु. तत्र वातेनारुणं, पित्तेनोदुम्बर | म्बरादीनां पित्तकृतत्वं दर्शयन्नाह-तेषामित्यादि / उषोऽनल. लकाकणकानि, श्लेष्मणा पुण्डरीकं दद्रुकुष्ठ चेति / समीप इवोपतापः, प्लुष्टस्येव वेदनाविशेष इत्यन्ये; चोष आचूष्यत तेषां महत्त्वं क्रियागुरुत्वमुत्तरोत्तरं धात्वनुप्रवे. इव वेदनाविशेषः, पिपासेत्यन्ये; परिदाहः सर्वतो दाहः; धूमायनं शादसाध्यत्वं चेति // 7 // धूमोपहतस्येव, 'धूमोद्वमनमिवाङ्गानाम्' इत्येके / पुण्डरीकदछ।' कुष्ठयोर्लक्षणं दर्शयन्नाह-श्लेष्मणेत्यादि / पुण्डरीकं श्वेतपद्मम् / नि०सं०-यस्य दोषस्य यस्मिन् कुष्ठे औत्कव्यं तेन तद्द. दकुष्ठं द्विविधं-सितमसितंच; असितस्य महोपक्रमसाध्य. र्शयन्नाह-तत्रेत्यादि / तत्रारुणादीनां सप्तानां महत्त्वादिषु हेतुं वादनुबन्धित्वप्रकर्षाच्च महाकुष्ठेषु मध्ये सुश्रुते पाठः, सितदनुदर्शयन्नाह-तेषामित्यादि / अनुशब्देन पश्चादर्थवाचिना मह कुष्ठस्य सुखसाध्यत्वादुत्तरोत्तरधाखनुप्रवेशाभावात्तथाऽत्यर्थपी डा. खेऽसाध्यखेऽपि काकणकवर्ज कालान्तरं च सूच्यते; काकणकं रहितलाच चरके क्षुद्रकुष्ठेषु मध्ये पाठ इत्यदोषः / दसिध्मयोः पुनरुत्पत्तावेवासाध्यं, व्याधिखभावात् / असाध्यत्वं चेति चकारो सुश्रुतचरकोदितयोरभिधानभेद इति जेज्झटः समादधति, धाखनुप्रवेशाचेत्यनन्तरं द्रष्टव्यः; तेनानुक्तमारम्भकदोषमहत्त्वं तन्नेच्छति गयी। तयोः पुण्डरीकदकुष्ठयोः पित्तकफकृतत्वं समुच्चिनोति // 7 // दर्शयन्नाह-तयोरित्यादि / परिमण्डलता परिपूर्णमण्डलता // 8 // न्या०प०-सत्रारुणादीनां ससानां महत्वे हेतुं दर्शयमाह-तेषां तु महत्वमित्यादि / असाध्यत्वेऽपि चायमेव | न्या० च०-महतां कुछाना लक्षणं दर्शयबाह-तबाह. हेतुः / अनुशब्देन पश्चादर्थवाचिना असाध्यत्वेऽपि कारण. णानीत्यादि / तनूनि विसपीणि विविधसर्पणवम्ति च / तोदादीन्यत्र वातकार्याणि / उदुम्बराणि पक्कोदुम्बरव. वर्ज कालान्तरं च सूच्यते / यदाह-"साध्या याप्यत्वमा र्णानि पित्तजस्वाल्लोहितावभासानि / ऋक्षजिह्वासाश्यारक्ष-- यान्ति याप्याश्चासाध्यतां तथा / नन्ति प्राणानसाध्यास्तु जिहानि, पृषोदरादित्वादाकारनिवृत्तिः / तेन वातेन खराणि नराणामक्रियावताम्" (सू. अ. 26) इत्यादि / अरुणं श्यावाण्यपि / लोहितत्वं पित्तजस्वादस्य / अन्न चरकःपुनरुत्पत्तावेवासाध्यं, व्याधिस्वभावात् / असाध्यस्वं चेति "कर्कशं रक्तपर्यन्तमन्तःश्यावं सवेदनम् / यदृक्षजिह्वासंस्थाचकारो भिन्नक्रमे धात्वनुप्रवेशादित्यनन्तरं द्रष्टव्यः / तेनानु. क्रमारम्भकदोषत्वे महत्वं समुच्चिनोति / भेदो हि भेदवतां : नमृक्षजिहूं तदुच्यते"-(च. चि. अ.७) इति / अत्रैव दोषानुबन्धमाह चरकः-"वातपित्ते श्लेष्मपित्ते वातश्लेकारणभेदाद् विरुद्धधर्माध्यासागवतीति // 7 // मणि वाऽधिके / ऋक्ष(ज्योजिद्धं पुण्डरीकं सिध्मकुष्ठं च तत्र, वातेनारुणाभानि तनूनि विसपीणि तोद- जायते" (च.चि.अ.७) इति / कृष्णकपालिका कृष्णशर्करा। भेदखापयुक्तान्यरुणानि / पित्तेन पक्कोदुम्बरफला- | अत्र वातानुबन्धोऽप्यस्ति / तदुक्तं चरके-“वातेऽधिकतरे कृतिवर्णान्यौदुम्बराणि, ऋष्य(क्ष)जिह्वाप्रकाशानि| कापालं, पित्ते स्वौदुम्बरं, काकणकं तु त्रिदोषजम्" (च. 1 'पकोदुम्बरवर्णानि' इति ता.। 2 'ऋष्यजिलाप्रकाश- | 1 अस्याग्रे पच्यन्ते' इति ताडपत्रपुस्तकेऽधिकः पाठः / खरत्वानि' इति पा० / 'ऋष्यजिवेव खराणि' इति ता.। / 2 रोक' इति पा०। . नोतियार तेनानु-/ "कर्कशं रत