SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ अध्यायः 5] सुश्रुतसंहिता / 285 नि. भ. 5) इति / उदुम्बरादीनां पित्तकृतत्वं दर्शय. कृष्णारुणं येन भवेच्छरीरं साह तेषामित्यादि / सन्निपातजमपि कारणं पित्तजे पठन्ति, तदेककुष्ठं प्रवदन्ति कुष्ठम् // पित्तोस्कटसन्निपातजस्वात् / ऊषा अनलसमीप इवोपतापः। नि० सं०-एककुष्ठमाह-कृष्णारुणमित्यादि ॥चोषः चूषणमिव, पिपासेत्यन्ये / परिदाहः सर्वतो दाहः / धूमायनं धूमोद्वमनमिवाङ्गानां, पित्तोपतापेन / पित्तजेषु स्युर्येन कण्डूव्यथनौषचोषा स्तलेषु तच्चर्मदलं वदन्ति // 10 // 'कृमिजन्म च' इति केचित् पठन्ति / पुण्डरीकाणि सितानि कफेन, पित्तानुबन्धेन रक्तानि च, सितारुणं हि पुण्डरीक नि० सं०-चर्मदलमाह-स्युर्येनेत्यादि / चोष आचूषणतदुक्तं चरके-"सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम् / / मिव / तलेषु हस्तपादतलेषु // 10 // सोरसेधं च सरागं च पुण्डरीकं प्रचक्षते" (च.चि. अ.७) विसर्पवत् सर्पति सर्वतो यइति / दद्रुकुष्ठान्यत्र तत्रे महाकुष्ठेषु, भोजेऽपि; तथा हि स्त्वनक्तमांसान्यभिभूय शीघ्रम् // भोजः-"सकण्डूपिडिकास्मानि वृत्तानि बहुलानि च / मूर्छाविदाहारतितोदपाकान् अतसीपुष्पवर्णानि दकुष्ठानि निर्दिशेत्" इति / असित कृत्वा विसः स भवेद्विकारः॥११॥ दणामत्र महाकुष्ठेषु पाठो महोपक्रमसाध्यत्वादेव, सित. वस्तु चरकेऽल्पकुष्टेषु / तथाहि तत्र-"सकण्डूरागपिडिकं नि०सं०-विसर्पकुष्ठलक्षणमाह-विसर्पवदित्यादि / अत्रोदमण्डलमुद्तम्" (च. वि. अ. 7) इति / सुचते तु कविसर्पाख्यकुष्ठस्य वक्ष्यमाणविसर्परोगस्य च चिरविसर्पणशीघ्रसितदद्रोर्विसर्पकुठेऽवरोधः, 'बिसीणि' इति वचनात् / विसर्पणतो मेदः॥११॥ चरके तु महाकुष्ठेषु सितसिध्मस्य पाठे कारणं गवेषणीयम् / / शनैः शरीरे पिडका प्रवन्त्यः असितसिध्मस्य सुश्रुते दढुकुष्ठेऽवरोधः / तत्र सिध्ममन्ये सर्पन्ति यास्तं परिसर्पमाहुः॥ तु पठन्ति-"कण्डन्वितं श्वेतमपायि सिध्मं विद्यात्तनुप्रायश नि० सं०-परिसर्पमाह-शनैरित्यादि ॥ऊर्ध्वकाये" इति / तथा च भोजः-"तत्र श्वेतं सपरुषं कण्वन्वितं श्वेतमपायि सिमें ध्वंसि कण्डूसमन्वितं सिमं, तत् कफसंभूतं त्वग्गतं सुचि विद्यात्तर्नु प्रायश ऊर्चकाये // 12 // कित्सितम्" इति / "तयोः सुश्रुतचरकोदितयोर्दसिम्मा | योरभिधानभेद एव परं, नाभिधेयभेदः" इति जेजडः। नि० नि० सं०-सिध्मकुष्ठमाह-कण्डन्वितमित्यादि। अपायि का पनरेतयोगमालामाकाकसमयमित अकष्टकारि / प्रायश ऊर्ध्वकाय इति प्रायःशब्दोपादानादध:. एवेति जेजडवचनं जडत्वमेव कथयति / न हि सर्वत्र / कायेऽपि कदाचिद्भवति / सिध्मकुष्ठं द्विविधं-पुष्पिकासिणं, सुश्रुतचरकाचार्ययोर्वस्तुध्वमेदः, पाकादिषु वस्तुमेददर्श | सिध्मं च; पुष्पिकासिध्मस्य सुखसाध्यलात् सुश्रुते क्षुदकुछेषु नात् // 8 // पाठः, सिध्मस्य दुःखसाध्यलाचरके महाकुष्ठे पाठ इत्य दोषः // 12 // क्षुद्रकुष्ठान्यत ऊर्ध्वं वक्ष्यामःस्थूलानि सन्धिधतिदारुणानि राज्योऽतिकर्तिजा समक्षा स्थूलारुषि स्युः कठिनान्यरूपि / भवन्ति गात्रेषु विवर्बिकायाम् // कण्डूमती दाहरुजोपपत्रा नि०सं०-क्षुद्रकुष्ठेषु प्राक् स्थूलारुष्कमाह-स्थूलानी- विपादिका पादगतेयमेव // 13 // त्यादि / स्थूलानि स्थूलमूलानि / दारुणानि कृच्छ्रसाध्यानि / नि० सं०-विचर्चिकामाह-राज्य इत्यादि / राज्यो रेखाः, अरूंषि व्रणाः // ताश्च सहक्षा भवन्ति / कण्ड्वर्तिः खर्जूपीडा, रुजो वेदना, त्वकोचमेदवपनाङ्गसादाः अतिशब्दः कण्ट्वर्तिरुग्भ्यां संबध्यते / गात्रेषु पाणिपादेषु / कुष्ठे महत्पूर्वयुते भवन्ति // 9 // नि०सं०-महाकुष्ठलक्षणमाह-खकोचेत्यादि / बक्शब्दः / 1 'कृष्णो देहो यस्य कृष्णारुणो वा तच्चैकाख्यं कुछमाहुः सुकष्टम्' कोचमेदखनैः सह प्रत्येकं संपध्यते; तेन त्वकोचः खक्सवोचः, इति ता.। 2 'कण्डू चोषी तोददाही तु यस्य' इति वा.। बग्भेदः खग्विदारणं, वखपनं वचोऽचेतनखम् , अगसा- 3 'यसिन् स्फोटाः साववन्तस्तमाहुः पारीसर्प तच्छनैः सर्पमाणम् / दोऽङ्गग्लानिः / कुष्ठे महत्पूर्वयुत इति महाकुष्ठ इत्यर्थः // 9 // वैसर्प स्यात् सर्वतः सर्पणात्तु त्वग्रक्तादीन् व्याप्य भावान् सुशीघ्रम्' इति ता.।। 'स्वच्छं श्वेतं कण्डुमच्चापि सिध्मं परिध्वंसि प्रायश१ 'अरुः कुष्ठं स्थूलमूलान्यरूसि संजायन्ते संधिषु दारुणानि' श्चोर्ध्वकाये' इति ता.। 5 'तनोः' पा०। 6 'अपायि शीतता इति ता. 2 'स्थूलारुषि स्थूलारुष्कसंझे कुष्ठे' इति हाराणचन्द्रः। विनाशीत्यर्थः' इति हाराणचन्द्रः। ७'महोपक्रमसाध्यत्वात' 3 'महाकुष्ठे सर्वदेहे भवन्ति लक्संकोचखेदभेदाङ्गदाहाः' इति ता.।। इति पा०।।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy