________________ अध्यायः 5 सुश्रुतसंहिता / 283 तस्येत्यादि / तस्य मिथ्याहाराचारस्येत्यादिकस्य / समुद्भूय आक्षिप्य, नि० सं०-पूर्वरूपमाह-तस्येत्यादि / अकस्मात् कारणं समन्तात् सर्वत्र; एतेन सर्वदेहगतलं रोगस्य सूचयति // 3 // विना / खापः स्पर्शाज्ञानम् // 4 // न्या०च०-तस्य प्राक् स्थानसंश्रयस्वभावान हेत्वादिपु- न्या०च०-स्थानसंश्रयलक्षणसंप्राप्तौ पूर्वरूपं-त्वक्पारस्सरं दर्शयन्नाह-मिथ्याहाराचारस्येत्यादि / मिथ्याशब्द रुष्यमित्यादि / लोमहर्षा तिवेदास्वेदी च कुष्ठजनकदोषस्तिआहाराचाराभ्यां सह प्रत्येकमभिसंबध्यते / तत्र द्वादशाशन- यकस्वेदवाहिषु दुष्टेषु / यदुक्तं तत्रान्तरे-“पारुष्यं लोमप्रविभागोक्तविधिविपरीतविधिर्मिथ्याहारः / आचारः काय. हर्षणम् / अतिस्वेदनमवेदः परिदाहश्च जायते // " इति / वाङ्मनोभेदेन विविधो विहारः, तस्य स्वस्थवृत्तानागता- असृकृष्णता दोषैरसृजो दुष्टत्वात् / अत्रैव भोज:-"अतिबाधविधानादन्यथाकरणं मिथ्याचारः / ते च प्रकोपहेतवः स्वेदो न वा स्वेदः कण्डू निस्तोदसुप्तताः / त्वचः पारुष्यमत्यर्थ सर्वेषामेवात्र गृह्यन्ते मिथ्याहाराचारभेदेन द्विविध्यात् / रोमहर्षों विवर्णता // शुक्लता शोणितं कृष्णं व्रणानामप्ररोहपिनमा प्रजापितापगडा अनिलोणम् / दाहपाको च संप्राप्ते त्वचि सेचनयो हितम् (1) // पजत्वं संप्राप्तौ सूचित कर्मजस्वं पुनर्बह्मस्वीसजनवधादिभिः तस्य कुष्ठानि स्पष्टानि तेषां नामानि मे शृणु // " इति // 4 // परस्वहरणान्तैः सूचयिष्यति / अत एव कुष्ठानां द्विविधं तत्र सप्त महाकुष्ठानि, एकादश क्षुद्रकुष्ठानि, एवचिकित्सितं युक्तिव्यपाश्रितं दैवव्यपाश्रितं च, दोषकर्मसंभव- मष्टादश कुष्ठानि भवन्ति / तत्र महाकुष्ठान्यरुणोदुस्वात् कुष्ठानाम् / केचिदन्न व्याधिहेतूनधीयते-विशेषाद्रू-म्बरष्ये (क्षे)जिह्वकपालकाकणकपुण्डरीकदद्रुकुष्ठा जीतानि यानिय ततो नीति क्षुद्रकुष्ठान्यपि स्थूलारुष्कं महाकुष्ठमेककुष्ठं रोगोभयभेदेन हेतूनां विविधत्वात्, भोजादिषु पाठाच्च / चमदल विसपा पारसपः सिध्म विचाचका किाटभ तथाहि भोजः-"सेवते यो विरुद्धानमजीणे कर्षतस्तथा" (म) पामा रकसा चेति // 5 // इत्यादि / तिर्यग्गाः सिरा इति नाभिप्रभवास्त्रिंविधा हि सिराः नि० सं०-इदानीं सङ्ख्यामाह-तत्रेत्यादि / महत्त्वमुत्तरो. संभवन्ति ऊर्ध्वगाअधोगास्तिर्यगाश्रेति / अन्ये तु सिराशब्देन त्तरधात्खनुप्रवेशात् / एकादशकुष्ठानां क्षुद्रलमुत्तरोत्तरधात्खननुधमनीरपि सादृश्यादाहुः / उक्तं च "तिर्यग्गाणां चतसृणा प्रवेशात् / अष्टादश कुष्ठानि भवन्तीति दिङ्मात्रमिदं दर्शितं, मेकैका" (शा. भ. 9) इत्यादि / समुद्भय आक्षिप्य / बाह्यं कुष्ठानामनियतसङ्ख्यत्वात् तथा च चरकः-"सप्तविधोऽष्टामार्ग प्रतीति लक्षणे द्वितीया / समन्तादिति सर्वदेहरोग दशविधोऽसंख्येयविधो वा" (च. नि. अ. 5) इति / महा. स्वमस्य सूचयति / अत एव यत्र तत्र ग्रहणमनियतदेहसूचनं; | कुष्ठानि नामतः प्राह-तत्र महाकुष्ठानीत्यादि / क्षुद्रकुष्ठानि तदुक्तं चरके-"अतः प्रभवाण्यभिनिवर्तमानि केवलं नामतः प्राह-क्षुद्रकुष्ठान्यपीत्यादि // 5 // शरीरमुपतपन्ति" (च.नि.अ. 5) इति; केवलमिति सकलं न्या०च-तेषां कुष्ठानां हेतुलिङ्गचिकित्सोपयोगिनी दोषयगणम् / तेन रसो रक्तं मांसमम्बु च दुष्टमनुगृह्यते।। कुष्ठविशेषाश्रयां संख्यां निर्दिशत्राह-तन सप्त महाकुष्ठानी. तदुक्तं वरके-“वातादयत्रयो दुष्टास्वप्रक्तं मांसमम्बु च / त्यादि / महत्वमेषामुत्तरोत्तरधात्वनुप्रवेशात् / धात्वन्तरप्रदूषयन्ति स कुहानां सप्तको द्रव्यसंग्रहः // " तथा "रकं वेशोऽप्येषां बहुबहुलंदोषारम्भात् / अत एव क्रिया महती लसीकास्वांसं दृष्यं दोषासयो मलाः। बिसर्पाणां समुत्पसौ महाकुष्ठे, क्षुद्रे पुनररूपा / यदाह चरकः-"प्रच्छामरूपे विज्ञेयाः सप्त धातवः" (च.चि. भ..) इति / तत्र अम्बु कुष्ठे, महति च शसं सिराज्यधनम्" (च.वि. भ..) लसीका उदकमेव / यदाह-"यत्तु स्वगन्तरे व्रणगतमुदकं इति / दोषाणां प्राबल्यं दोषस्वभावकार्यलिङ्गः कुठेषु शेयम् / तत्तु लसीकाशब्दं लभते" (च. शा. अ. 7) इति / तत्र अत्रैवार्थे कुष्ठमधिकृत्य रोगदोषयोः कार्यकारणभूतयोस्तथैव विसर्पस्य पित्तप्रबलं सप्तद्रव्यं, कुष्ठस्य पुनर्मन्दपित्तमिति / दोषकारणयोरन्योन्यज्ञापकभावे चरकः-"कुष्ठविशेषै. तथैव द्रव्यं गुरुद्रव्यादि, ब्रह्मस्त्रीसजनवधादिकर्मविशेषोऽपि दोषा दोषविशेषः पुनश्व कुष्ठानि / ज्ञायन्ते ते हेतुं हेतुश्च तान् विशेष इति / मण्डलान्युपजनयन्तीति सामान्य सर्व कुष्ठानां प्रकाशयति" (च. चिं. अ. 7) इति / तद्यथा-अरुणकुष्ठ लक्षणम् / तथा चरकेऽपि-"विरुद्धान्यन्नपानानि वस्ति- वायोः स्वभावभूतेन रौक्ष्येण तोदस्वापादिना च कार्येण ग्धगुरूणि च" (च. चि. अ. 7) इत्यादि / कुष्ठसंप्राप्ती वातं कारणभूतं ज्ञापयति / हेतुश्चेति चकारोऽप्यर्थः / तेन भोज:-"प्रदुष्टोएचिता दोषा रसासृड्यांससंसृताः। कुष्ठानि हेतुरपि तान् दोषान् प्रकाशयतीति / हेतोः कार्यस्थ जनयन्त्याशु शरीरेषु शरीरिणाम्" इति // 3 // प्रकाशेन प्रतिबन्धनियम सूचयति, कार्यस्य पुनः प्रकाशने तियतः संबन्ध इति // 5 // तस्य पूर्वरूपाणि-त्वक्पारुष्यमकस्माद्रोमहर्षः सर्वाणि कुष्ठानि सवातानि सपित्तानि सश्लेकण्डः स्वेदबाहुल्यमस्खेदनं वाऽङ्गप्रेदेशानां स्वापः | भमाणि सक्रिमीणि च भवन्ति, उत्सन्नतस्तु दोष. क्षतविसर्पणमसृजः कृष्णता चेति // 4 // ग्रहणमभिभवात् // 6 // 1 स्वपनमङ्गानामसकृष्णत्वं च' इति ता० / 1-2 नामभिः इति पा० /