SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 282 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थान هم عه ره بی तथाविधगत्यारम्भकस्य शोथस्य पूर्णनद्यावर्तशम्बूकावर्तका- न्या० च०-केचिदत्रापि भागन्दरीमपि पिडकामभिधी. कारेणैवावगाढस्वात् // 8 // यते-उत्पद्यतेऽल्परक्शोफेत्यादि // 10-12 // मूढेन मांसलुब्धेन यदस्थिशल्यमन्नेन सहाभ्यः | घोराः साधयितुं दुःखाः सर्व एव भगन्दराः // वहृतं यदाऽवगाढपुरीषोन्मिश्रमपानेनाधःप्रेरितम. तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च भगन्दरः // 13 // सम्यगागतं गुदमपक्षिणोति तदा क्षतनिमित्तः इति सुश्रुतसंहितायां निदानस्थाने भगन्दरकोथ उपजायते, तस्मिंश्च क्षते पूयरुधिरावकीर्ण निदानं नाम चतुर्थोऽध्यायः // 4 // मांसकोथे भूमाविव जलप्रक्लिन्नायां क्रिमयः संजाः | नि० सं०-तत्र केषांचिदसाध्यत्वं दर्शयन्नाह-घोरा यन्ते, ते भक्षयन्तो गुदमनेकधा पार्श्वतोदारयन्ति, इत्यादि / घोरा दुःखप्रदाः / साधयितुं दुःखाः कष्टसाध्याः, तस्थ तैर्मार्गः कृमिकृतैर्वातमूत्रपुरीषरेतांस्यभिलिः | 'भवन्ति' इत्यध्याहारः // 13 // सरन्तिः, तं भगन्दरमुन्मार्गिणमित्याचक्षते // 9 // | इति श्रीडहणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत. नि० सं०-उन्मार्गिणः संप्राप्तिं दर्शयन्नाह-भूढेनेत्यादि / ___व्याख्यायां निदानस्थाने चतुर्थोऽध्यायः // 4 // . मूढेन अज्ञातेन / अपक्षिणोति सक्षतं करोति / कोथः पूतिभावः / पार्श्वतो दारयन्ति पक्षतो दारयन्ति / अस्याग्रे न्या०च०-तत्र केषांचिदसाध्यत्वं दर्शयसाह-घोराः अर्शीभगन्दरं केचित् पठन्ति; तन्न, सर्वैर्निरन्धकारनिराकृत साधयितुमित्यादि // 13 // खात् // 9 // इति सौश्रुते शल्यतन्त्रे श्रीगयदासविरचितायां न्यायन्या० च०-उन्मार्गिणः संप्राप्तिं दर्शयन्नाह-मूढेने चन्द्रिकायां पञ्जिकायां निदानस्थाने त्यादि / मूढेनाज्ञेन मांसलोलुपेन। असम्यगागतम् उन्मार्गम भगन्दराणां निदानम् // 4 // त्यर्थ तीक्ष्णत्वान्मांसाचवदार्यागतम् / केचिदत्राोंभगन्दरमप्याचक्षते-कफपित्ते तु पूर्वोस्थिते इत्यादि / तस, अपाठेऽपि स्थानैकत्वादुपद्रववत् स्वाधिवेशेनैव सिद्धत्वात् // 9 // पञ्चमोऽध्यायः। भवन्ति चात्र अथातः कुष्ठनिदानं व्याख्यास्यामः॥१॥ उत्पद्यतेऽल्परुक शोफत् क्षिप्रं चाप्युपशाम्यति // यथोवाच भगवान् धन्वन्तरिः॥२॥ पाय्वन्तदेशे पिडका सायाऽन्या भगन्दरात 10 नि० सं०-अथेत्यादि // 1 // 2 // पायोः स्याद् व्यङ्गले देशे गूढमूला सरुग्ज्वरा॥ न्या०च०-अथ भगन्दरानन्तरमूर्ध्वाधोधमनीगतरोगाभागन्दरीति विज्ञेया पिडकाऽतो विपर्ययात् // 11 // भिधाने तिर्यग्गतधमनीरोगपारिशेष्याद् विरुद्धाशनसंतपणे कहेतुजन्मस्वात् संशोधनोपक्रमसाध्यस्वान्महाव्याधिसामानि० सं०-अभागन्दरी भागन्दरी च पिडकामाह न्याच कुष्ठनिदानारम्भः॥१॥२॥ भवन्ति चात्रेत्यादि / पाय्वन्तदेशे पिडका शोफादुत्पद्यत इति संबन्धः / अल्परक अल्पवेदना, पाय्वन्तदेशे गुदस्यान्ते, मिथ्याहाराचारस्य विशेषाहुरुविरुद्धासात्म्या. अन्या भगन्दरात् अपरा भगन्दरेभ्य इत्यर्थः / एतेनाभागन्दरी जा जीर्णाहिताशिनः स्नेहपीतस्य वान्तस्य वा व्यायाम ग्राम्यधर्मसेविनो ग्राम्यानपादकमांसानि वा पयपिडकोक्ता, यतोऽस्या भगन्दरो नोत्पद्यते / अतोऽभागन्दर्याः पिडकायाः, विपर्ययात् विपरीतलात्, भागन्दरीति भगन्दरकरी साऽभीषणमनतो यो का मजयप्सूष्माभितप्तः भवतीत्यर्थः // 10 // 11 // सहसा छर्दिवाप्रतिहन्ति, तस्य पित्तश्लेष्माणी प्रकु पितौ परिगृह्यानिलःप्रवृद्धस्तिर्यग्गाःसिराः संप्रपद्य यानयानान्मलोत्सर्गात् कण्डूरुग्दाहशोफवान् // समुदय बाहां मार्ग प्रति समन्ताद्विक्षिपति, यत्र पायुर्भवेद्रुजः कट्यां पूर्वरूपं भगन्दरे // 12 // याच दोषो विक्षिप्तो निश्वरति तंत्र तत्र मण्डलानि नि० सं०-यानेत्यादि / यानयानात् रथादिगमनात् / मलो- प्रादुर्भवन्ति, पवं समुत्पन्नस्त्वचि दोषस्तत्र तत्र त्सर्गात् पुरीषत्यागात् / कण्डूरुग्दाहशोफवान् पायुर्भवेत् , ततोऽ-च परिवृद्धि प्राप्याप्रतिक्रियमाणोऽभ्यन्तरं प्रतिनन्तरं कव्यां कण्डूरुग्दाहशोफादिकं पूर्वरूपं भवेत् / अयं पद्यते धातूनभिदूषयन् // 3 // वा पठनीयः पूर्वो वा; पूर्वरूपग्रन्थद्वयं वा पठनीयं, पूर्वश्चा- नि०सं०-इदानी हेतुमाह-मिथ्येत्यादि / मिथ्याहाराप्रसिद्धः, अयं तु प्रसिद्धः॥ 12 // चारस्य शास्त्रोक्तविधिभ्रष्यहाराचारस्येत्यर्थः / संप्राप्तिमाह१ 'मूढेन तु सास्थिशल्यमभ्यवहृतं' इति ता.। 2 'ऽस्परुक्- 1 असाध्यस्तु त्रिदोषोत्थः' इति पा० / 2 मिथ्याधराचारस्य शोथा' इति पा०। | पित्तोमाणी प्रकुपितौ' इति ता.
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy