SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ अध्यायः 3] सुश्रुतसंहिता। 279 33000 Arranhumaonwwwwwwwwwwwwwww यति / तनुत्वकः सूक्ष्मत्वक सा भिन्नमतिका विशेषतः॥ वंक्षणदशेऽपि / दोषजासु पौरुषवृषणयोरुपसर्गेऽइमर्याः मूत्राशयो मलाधारः प्राणायतनमुत्तमम् // 20 // स्थितत्वादृषणशोथो नास्त्येव / पीडितमात्रे च तस्मिन्नव- पक्काशयगतास्तत्र नाड्यो मूत्रवहास्तु याः॥ काशे'। नागार्जुनस्तु पठति-"शर्करा सिकतामेहो तर्पयन्ति सैदा मूत्रं सरितः सागरं यथा // 21 // भसाख्योऽश्मरिवैकृतम्" इति / अश्मरीवैकृतमिति निर्व- सूक्ष्मत्वान्नोपलभ्यन्ते मुखान्यासां सहस्रशः॥ त्ताश्मरीविकारा उपद्रवा इत्यथैः // 12 // नाडीभिरुपनीतस्य मूत्रस्यामाशयान्तरात् // 22 // भवन्ति चात्र जाग्रतः स्वपतश्चैव स निम्स्यन्देन पूर्यते॥ शर्करा सिकता मेहो भस्माख्योऽश्मरिवैकृतम् // आमुखात्सलिले न्यस्तः पार्श्वभ्यः पूर्यते नवः // 23 // नि०सं०-भवन्ति चात्रेत्यादि / भस्माख्य इति मूत्रशुक्र घटो यथा तथा विद्धि बस्तिमूत्रेण पूर्यते // नामा उत्तरतन्त्रे मूत्ररोगः / अश्मरीवैकृतम् अश्मरीविकारा | नि०सं०-इदानीमश्मर्या एवाधारस्य बस्तेः स्थानसंस्थानउपद्रवा इत्यर्थः॥ द्वाराणि निर्देष्टुमाह-नाभीत्यादि / नाभ्यादीनां मध्ये बस्तिअश्मर्या शर्करा भेया तुल्यव्यञ्जनवेदना // 13 // रिति स्थानम् / एकद्वार अधोमुख इत्यनेनोपरि द्वाराभावं सूचपवनेऽनुगुणे सा तु निरेत्यल्पा विशेषतः॥ यति / तनुखकः सूक्ष्मत्वक् / तनुलक्क इति वक्ष्यमाणं चालाब्वा सा भिन्नमूर्तिर्वातेन शर्करेत्यभिधीयते // 14 // इव रूपेणेति संस्थानम् / बस्तिप्रसङ्गादस्तिसन्निहितानां चापरेषां स्थानमाह-बस्तिरित्यादि / पौरुषं मेदम् / पुनर्बस्त्यवयवनि०सं०-अश्मर्येत्यादि / अश्मर्या तुल्यव्यजनवेदना शर्करा माह-अलाब्वा इवेत्यादि / परिग्रह आश्रयः / मूत्राशयपर्यायो झयेत्यर्थः / पवन इत्यादि / सा अश्मरी यदाऽल्पा स्यात्तदा | मलाधार इति / प्राणानामग्नीषोमादीनाम् , आयतनं स्थानम् / वातेऽनुगुणे अनुकूले सति निरेति निर्गच्छति // 13 // यथा च सर्वदाऽसावक्षीणमूत्रो भवति तथाऽऽह-पक्वाशयगता न्या० च०-अश्मर्या एव अकारः शर्करेति दर्शयन्नेके इत्यादि / ता नाज्यो मूत्रं तर्पयन्ति विवर्धयन्तीत्यर्थः / मूत्रपठन्ति-अश्मर्याः शर्करा शेयेत्यादि // 13 // 14 // वाहिन्यौ मूलधमन्यौ द्वे, तच्छाखाभूता दशधा शतधा सहस्रधा हृत्पीडा सक्थिसदनं कुक्षिशूलं च वेपथुः॥ च विभिद्यन्त इति दर्शयन्नाह-सूक्ष्मवादित्यादि / आस तृष्णोर्ध्वगोऽनिलः काय॑ दौर्बल्यं पाण्डुगात्रता 15 नाडीनाम् / याभिरेवार्य सिरानायुभिरावृतस्ताभिरेवायं मूत्रण अरोचकाविपाको तु शर्कराते भवन्ति च // पूर्यते इति दर्शयन्नाह-नाडीभिरित्यादि / आमाशयान्तरात् नि० सं०-शर्करालक्षणमाह-हृत्पीडेत्यादि / सक्थिसद- आमप्रकाश आमपक्वाशयान्तरात् / स बस्तिः। निःस्यन्देन उपस्नेहेन, पूर्यते। नम् ऊरुग्लानिः // 15 // अधोमुखलेन बस्तेरनूर्वमुखस्यापि पूरणमुपमानेनाह-आमु. न्या. च० केचित्वश्मर्या एव शर्करात्वेनावस्थान्तरमाप खादित्यादि / न्यस्तो धृतः। विद्धि जानीहि ॥१८-२३॥माया लक्षणमभिधीयते-हृत्पीडेत्यादि // 15 // न्या०च०-इदानीमश्मर्या एवाधारस्य बस्तेः स्थानसंमूत्रमार्गप्रवृत्ता सा सक्ता कुर्यादुपद्रवान् // 16 // | | स्थानद्वाराणि निर्देष्टुमाह-नाभीत्यादि / नाभ्यादीनां मध्ये दौर्बल्यं सदनं कार्य कुक्षिशूलमरोचकम् // अधोमुख इति स्थानम् / एकद्वार इति उपरिद्वारासंभवं सूचयति / स्थानप्रतिपादनार्थमेवान्ये पठन्ति-बस्तिर्वस्तिपाण्डुत्वमुष्णवातं च तृष्णां हृत्पीडनं वमिम् // 17 // शिरश्चैवेत्यादि / तत्र पौरुषं शुक्रवहनाडी। आकृतिः-अलाब्याः नि० सं०-अश्मर्या एव मूत्रमार्गगताया लक्षणं निर्दिश समसंस्थान इत्यादि / मलाधारोमलिनीकरणान्मला दोषाः। माह-मूत्रमार्गेत्यादि / सा अश्मरी / सक्ता अनिर्गता / दौर्बल्यं प्राणानामग्नीषोमादीनां चायतनं स्थानम् ! याभिरेवायं सिरा. बलहानिः / सदनम् अङ्गलानिः; 'स्फुटनिका' इत्यपरे / कार्य स्नायुभिरावृतस्ताभिरेवायं मूत्रेण पूर्यते इति दर्शयमाहमांसक्षयः // 16 // 17 // नाडीभिरुपनीतस्येत्यादि / नाडीभिरिति बहुवचनं प्रधानमून्या० च०-अश्मर्या एव मूत्रमार्गमागताया लक्षणं अवहनाडीहृदयशाखानासनेकत्वात् / आमाशयान्तरात् निर्दिशनाह-मूत्रमार्गप्रवृत्तेत्यादि // 16 // 17 // आमाशयावकाशात् / मूत्रस्य निःस्यन्देनोपस्नेहेन पूर्यते / नाभिपृष्ठकटीमुष्कगुदवतणशेफसाम् // आमपक्काशयस्यापि आमाशयव्यपदेशः, उभयोः स्थानयोएकद्वारस्तनुत्वको मध्ये यस्तिरधोमुखः // 18 // निःस्यन्दनस्य साम्यात् / केचिदत्र नाडीभिरुपनीतस्यैव अस्तिर्बस्तिशिरश्चैव पौरुषं वृषणौ गुदः // भाष्यं पठन्ति-पक्वाशयगतास्तत्रेत्यादि / अधोमुख. एकसंबन्धिनो ह्येते गुदास्थिविवराश्रिताः॥१९॥ स्वेन बस्तेरनूर्वमुखस्यापि पूरणमुपमानेनाह-आमुखाअलाब्वा इव रूपेण सिरानायुपरिग्रहः॥ दित्यादि // 18-23 // 3 'स 1 शेयेति संबन्धः' इति पा०। 2 'अलाम्बाः समसंस्थान: १'तु ता' इति पा० / २'द्वारासंभवं' इति पा० / इति गयदाससंमतः पाठः / | चाक्षीणमूत्रः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy