________________ निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थान एवमेव प्रवेशेन वातः पित्तं कफोऽपि वा // 24 // गुणे' इति केचित् पठन्ति, तत्रापि स एवार्थः / प्रतिलोमे विगुणे। मूत्रयुक्तमुपस्नेहात् प्रविश्य कुरुतेऽश्मरीम् // वाते विगुणे सति बस्तौ ये विकारास्तानेवाह-मूत्राघाता नि०सं०-मूत्रप्रवेशतुल्यमेव वातादीनामपि प्रवेशं दर्श- | इत्यादि // 27 // 28 // यन्नाह-एवमेवेत्यादि / एवमेव प्रवेशेनेति पूर्वोक्तप्रवेशे- इति श्रीडहणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतनेत्यर्थः / उपस्नेहात् समीपक्लेदनात् // 24 // -. ___व्याख्यायां निदानस्थाने तृतीयोऽध्यायः // 3 // . अप्सु स्वच्छा(स्था)स्वपि यथा निषिक्तास नवे घटे। न्या०च०-इदानीमलिकृतबस्तिगताश्मरीप्रसंगेन बस्ति. कालान्तरेण पङ्कः स्यादश्मरीसंभवस्तथा // गतानामन्येषामपि विकाराणामनिलमेव हेतुं दर्शयमाहसंहन्त्यापो यथा दिव्या मारुतोऽग्निश्च वैद्यतः॥२६॥ मारुतेऽनुगुणे इत्यादि / अनुगुणे अनिले मूत्रानुगुण्यं, विगुणे तद्वदलासं बस्तिस्थमूष्मा संहन्ति सानिलः॥ सर्वेषामेव वातजानां विकाराणां संभवः, तेन वातानुलोम्यं यत्नतः करणीयम् / तानेव बस्ति विकारान् केचिच्छ्रोकेनि० सं०-ननु, द्रवरूपत्वात् सर्वेषां वायोश्चामूर्तलात् कथं न पठन्ति-मूत्राघाताः प्रमेहाश्वेत्यादि // 27 // 28 // घनता? तदाह-अप्खित्यादि / निषितासु प्रक्षिप्तासु / पकसमवेऽपि कथमश्मना साम्यमित्याह-संहन्तीत्यादि / यथा इति सौश्रुते शल्यतन्त्रे निदानस्थाने श्रीगयदास. संहन्ति काठिन्यं करोति वर्षोपलान् करोतीत्यर्थः; कः काठिन्यं विरचितायां न्यायचन्द्रिकायां पञ्जिकायामकरोति ! वायुर्वेद्युतोऽग्निश्च; काः कठिनाः करोति ? आपः श्मरीनिदानम् // 3 // जलानि, दिव्या मेघजाः तथा बलासं श्लेष्माणं बस्तिस्थं संहन्ति कैठिनं करोति; कः ? ऊष्मा पित्तमित्यर्थः; कथम्भूतः? सानिलः चतुर्थोऽध्यायः। सवात इत्यर्थः // 25 // 26 // अथातो भगन्दराणां निदानं व्याख्यास्यामः // 1 // न्या० च०-मूत्रप्रवेशतुल्यमेव प्रवेशं वातादीनामपि यथोवाच भगवान् धन्वन्तरिः॥२॥ दर्शयन्नाह-एवमेव प्रवेशेनेत्यादि / यथा मूत्रस्य निःस्यन्द नि०सं०-अथेत्यादि // 1 // 2 // रूपेण प्रवेशस्तादृशेनैव प्रवेशेन वातादीनामपि प्रवेशः / न्या० च०-अश्मर्यनन्तरमर्शोऽश्मरी निदानयोगेंदबस्तिमूत्रयुक्तं मूत्रसंपृक्तम् / उपस्नेहात् सूक्ष्मायनैरनुप्रवेशादि कीर्तनालगन्दरस्योभयाधिष्ठानत्वात्; यदाह-"गुदबस्ति. त्यर्थः / यदुक्तं चरके-"व्यपगतक्षुत्पिपासस्तु गर्भो प्रदेशदारणात्" इति, अधोगतव्याधिप्रक्रमात्, महाव्याधिमातरमाश्रित्य वर्तयत्यास्मानमुपस्नेहोपस्वेदाभ्यां गर्भाशये सदसद्भूताङ्गावयवः" (च. शा. 6) इति / सारभूतेन रसेन प्रक्रमात् , सहाव्याधिसामान्याच भगन्दरलिदानारम्भः सूक्ष्मलोमकूपायनैराप्यायनमुपस्नेहः / उदकादिक्केदादार्दी then // 2 // भावमुपदर्शयति। मूत्रपित्तकफानामनुमार्गप्रवेशादिति स्वस्थ- वातपित्तश्लेष्मसन्निपातागन्तुनिमित्ताः शतपो. स्वे कथमश्मर्या मूर्तिमत्याः संभव इत्याह-अप्सु स्वस्थास्वपि नकोष्ट्रग्रीवपरिस्राविशम्बूकावर्तोन्मार्गिणो यथायथेत्यादि / पकसमत्वेऽपि कथमश्मनः साम्यमित्याह-संख्यं पञ्च भगन्दरा भवन्ति ।तेत भगगदबस्तिसंहन्त्यापो यथेत्यादि / आपो दिव्या मेघजाः / संहन्ति | प्रदेशदारणाच 'भगन्दरा' इत्युच्यन्ते / अभिन्ना: अनिलसहितो वैधुतोऽमिश्च करकास्वेन करोति, तथा कफ- | पिडकाः, भिनास्तु भगन्दराः // 3 // मूष्मा पित्तं सानिलमित्यर्थः, बहिरपि च वावग्योरेव नि०सं०-वातपित्तेत्यादि / संख्येयनिर्देशादेव संख्यासिद्धी शोषणत्वेन दृष्टत्वात् // 24-26 // पञ्चेतिवचनं शोणितजादिनिषेधार्थम् / भगन्दरनिरुक्तिमाहमारुते प्रगुणे बस्तौ मूत्रं सम्यक प्रवर्तते // ते खित्यादि // 3 // विकारा विविधाश्चापि प्रतिलोमे भवन्ति हि // 27 // | ___ न्या. च०-संख्येयनिर्देशादेव संख्यासिद्धौ पञ्चेति मूत्राघाताः प्रमेहाश्च शुक्रदोषास्तथैव च // शोणितजादिनिषेधार्थम् / अभिन्ना पिडिका, भिवा भग. मूत्रदोषाश्च ये केचिदस्तावेव भवन्ति हि॥२८॥ | न्दरः, पिडिकाभेदेनैव भगादिप्रदेशदारणानिरुक्तिसाधितस्या र्थस्य संभवात् / तामेव निरुक्ति भगन्दरशब्दस्य दर्शय. इति सुश्रुतसंहितायां निदानस्थानेऽश्मरीनिदानं नाम तृतीयोऽध्यायः॥३॥ माह-गुदभगबस्तिप्रदेशदारणादिति // 3 // तु पूर्वरूपाणि-कटीकपालवेदना कण्डू. नि०सं०-बस्तैिगतानामन्येषामपि विकाराणां वायुरेव दाहः शोफश्च गुदस्य भवति // 4 // हेतुरिति दर्शयन्नाह-मारुत इत्यादि / प्रगुणे अनुकूले; 'अनु-| | 1.2 विकूले' इति पा०। 3 तेषां पूर्वरूपं गुदकण्डूदाहशोफा 1 'कठिनाः' इति पा०। २'बस्तिगतानामपि' इति पा० / गुदायामश्चेति सर्वेषां सामान्यम्' इति गयदाससंमतः पाठः स्यात् /