SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 278 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थान wwwwwwwwwwwwwwwwwwwwwwwwwwwwww % 3A चात्र सरक्ता पीतावभासा कृष्णा भल्लातकास्थि. यत्वात्तेषामिति; प्रायोग्रहणाङ्नामपि बोधयति / तेषामेव प्रतिमा मधुवर्णा वा भवति, तां पैत्तिकीमिति बालानाम् / अल्पबस्तिकायलादिति अल्पबस्तिवादल्पकायविद्यात् // 9 // खाचेत्यर्थः / अल्पबस्तित्वादिति आयामेनाल्पलम् ; अनुपचितनि०सं०-पित्तयुतस्वित्यादि / पित्तयुतः श्लेष्मा स्रोतो को बस्तिमांसवाच्च बस्तेरित्यनेन परिणाहेनाल्पवमुक्तम् / सुखनिरुणद्धीति संबन्धः / संघातमुपगम्य काठिन्यं प्राप्येत्यर्थः / अहणाहरणा हात ग्रहणाहरणा इति सुखेन गृह्यन्ते सुखेनाहियन्ते चाश्मयः॥११॥ तस्य पुरुषस्य / मूत्रप्रतीघातात् मूत्रनिरोधात् / ऊष्यते समी- न्या०च०-तिस्रोऽप्येता बालानामेव, प्रायोग्रहणानापानिनवोपतप्यते / चूष्यते आकृष्यत इव / दह्यते इव कक्षाग्नि- मपीति बोधयति / तेषामेवाल्पबस्तिकायत्वादिति अल्पबनेव / पच्यत इव क्षारेणेव, उत्क्वाथ्यत इवेत्येके / उष्णवात स्तित्वादिति आयामेनाल्पत्वात् / अनुपचितमांसत्वादिति उत्तरतन्त्रे पठितो मूत्ररोगः / सरक्ता ईषद्रक्ता // 9 // परिणाहेनाल्पत्वात् / सुखग्रहणाहरणाः सुखेन गृश्यन्ते आल न्या००-पिताइमरीलक्षणे ऊष्यत इति समीपाग्नित | भ्यन्ते, सुखेनाहियन्ते च / अत्र कर्मणि ल्युट / महतां तु इवोपतप्यते / दह्यत इव दह्यते साक्षादग्निनेव / पच्यते | महाविकारिका यथावदुपचितमांसत्वाद् दुःखग्रहणाहरणाव; क्षारेणेव / उष्णवातश्चास्येति उष्णवातो मूत्राघातपठितः- महतां तु शुक्राश्मरी भवति // 11 // "व्यायामाध्वातपैः" (उ. त. अ. 58) इत्यादिना / मैथुनविघातादतिमैथुनाद्वा शुक्रं चलितमनिर्गसरता ईषद्वक्ता, उपसर्जनत्वात् सहार्थस्य, सक्षारमिति दिमागमताटजिलो भितः मंगटा मेटam. यथा // 9 // योरन्तरे संहरति, संहृत्य चोपशोषयति; सा मूत्रवातयुतस्तु श्लेष्मा संघातमुपगम्य यथोक्ता मार्ग: 1, मूत्रकृच्छं बस्तिवेदनां वृषणयोश्च परिवृद्धि प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरु- श्वयथुमापादयति, पीडितमात्रे च तस्मिन्नेव प्रदेशे णद्धि, तस्य मूत्रप्रतीघातात्तीवा वेदना भवति, प्रविलयमापद्यते;तांशुक्राश्मरीमिति विद्यात् // 12 // तदाऽत्यर्थ पीड्यमानो दन्तान् खादति, नाभिं पीड नि० सं०-हेतुसंप्राप्तिलक्षणानि शुक्राश्मर्या दर्शयन्नाहयति, मेदं प्रमृदाति, पायुं स्पृशति, विशर्धते, विद्, हति, वातमूत्रपुरीषाणि कृच्छेण चास्य मेहतो मैथुनेत्यादि / सा अश्मरी / मैथुनविघातादतिमैथुनाद्वेति हेतुः। शुक्रं चलितमनिर्गच्छदित्यादिसंप्राप्तिः / मूत्रकृच्छु बस्तिवेदनानिःसरन्ति; अश्मरी चात्र श्यावा परुषा विषमा मित्यादि लक्षणम् / मैथुनविघातादिति मैथुनकार्यस्य शुक्रस्य : खरा कदम्बपुष्पवत्कण्टकाचिता भवति, तां वातिकीमिति विद्यात् // 10 // विघातात् / 'अमैथुनात्' इति केचित् पठन्ति; तत्र शुक्र. बाहुल्यं शुक्रचलने हेतुः / अनिर्गच्छत् अनिःसरत् / 'अनिनि०सं०-वातयुतस्वित्यादि / अत्रापि पूर्ववत् संबन्धः। र्गच्छन्' इति केचित् पठन्ति; तत्र वायोर्विशेषणम् / विमार्गगदन्तान् खादति परस्परं दन्तपीडनं करोति / विशर्धते गुदेन मनादनिलोऽभितः संगृह्येति विमार्गगमनात् उन्मार्गगमनात्, कुत्सितं शब्दं करोति; केचित् "विशर्धते' इत्यत्र 'विवर्धते | अनिलो वायुः, अभित उभयत ऊर्ध्वमश्वेत्यर्थः, संगृह्य इति पठन्ति, व्याख्यानयन्ति च-मेद्रं विमर्दनाद् विवर्धत | | विधार्य, मेवृषणयोरन्तरे बस्तिद्वारस्याध इत्यर्थः, संहरति इत्यर्थः / विदहति विदाहयुक्तं मेट्रं भवति / मेहतो मुञ्चत वर्तलीकरोति / वृषणयोश्चेति चकाराद्वक्षणदेशेऽपि, दोषजासु इत्यर्थः / खरा कठिना // 10 // खश्मरीषु वृषणशोफो नास्त्येव / प्रविलयमापद्यते अश्मरी न्या०च०-वातयुक्तस्तु श्लेष्मेत्यादिना वाताश्मरी / निलीयतेऽल्पखात्; अन्ये तु पुनः 'अश्मरीकृतो वृषणशोथः विशर्धते गुदेन कुरिसतशब्दं करोति / केचिदिदं न पठन्ति / प्रविलयमापद्यते' इत्याचक्षते // 12 // वातादयश्च प्रमेहतोऽपि कृच्छ्रेण निस्सरन्ति, वातस्यात्यर्थपीडाकारित्वात् // 10 // न्या० च०-मैथुनविघातादिति मैथुनवेगविधातादि त्यर्थः / यदुक्तं-"शुक्राश्मरी तस्त्रवणं भवेद्वा ते ते विकारा प्रायेणैतास्तिस्रोऽश्मर्यो दिवास्वप्नसमशनाध्यश विहते तु शुक्रे" (उ. त. 55) इति / 'अमैथुनात्' इति मशीतस्निग्धगुरुमधुराहारप्रियत्वाद्विशेषेण बाला- केचित् पठन्ति / तत्र शुक्रबाहुल्यं शुक्रचलनहेतुः / अनिनां भवन्ति तेषामेवाल्पबस्तिकायत्वादनुपचितमां-लोऽभिहत उभयत ऊर्ध्वमधश्च संगृह्य विधार्य, विमार्गसत्वाच्च बस्तेः सुखग्रहणाहरणा भवन्ति / महतां तु गमनाम्मेदवृषणविहितमार्गागमनात्; अभिहतो मेढ़वृषणशुक्राश्मरी शुक्रनिमित्ता भवति // 11 // योश्च, श्वयधुं शुक्रनिरोधेन वृषणयोरापूर्णत्वात्; चकाराद् नि०सं०-प्रायेणेत्यादि / प्रायेणैतास्तिस्रोऽश्मर्यों बालानां भवन्तीति संबन्धः / कस्मादित्याह-विशेषेण दिवास्वप्नादिप्रि / 1 मैथुनाभिघाताच्छुक' इति ता.। 2 'चलितननिर्गलत' इति पा०। 3 'मूत्रमार्गमावृत्य मूत्रकृच्छ्रे बस्तिशिरसि वेदनां .. 1 'अमांसोपचयाच्च' इति ता.। | शेफसि मुष्कयोश्च श्वयथुमुत्पादयति' इति ता.।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy