________________ अध्यायः 3] सुश्रुतसंहिता / 277 ने शुक्राश्मर्याः, असंभवात्" / अन्ये तु "साऽपि श्लेष्मा-विसुजति; धावनलवनप्लवनपृष्ठयानोष्णाध्वगमनैविधानव, शुक्रं सौम्यं "(शा. अ.३) इति वचनात्"। श्वास्य वेदना भवन्ति // 7 // चवस्रोऽमर्य इत्यस्य विवरणं कुर्वनाह-कफेनेत्यादि / मायापि सामान्य लक्षणमाट-अथेकफस्यात्र प्राधान्य दर्शयितुं प्रथमं कफेनेति कृतं, कफो. त्यादि / जाताविति सर्वाखप्यश्मरीषु / संगो निरोधः / मूत्रपादानकारणत्वात् कफप्राबल्यतैव; अत एवादितस्तिस्रो विकिरणमिति विकिरणं विक्षेप इतश्चेतश्च गमनम् / गोमेदको दोषजाः // 3 // मणिः पीतः / ससिकतं वालुकासहितं, विसृजति विमुञ्चति, संत्रासंशोधतशीलस्यापथ्यकारिणः प्रकपितः| 'मूत्र' इति शेषः / लङ्घनं परिखादीनां, प्लवनं प्रतरणम् , श्लेष्मा मूत्रसंपृकोऽनुप्रविश्य बस्तिमश्मरी जन- उष्णगमनं धर्मगमनम् , अध्वगमनं दीर्घमार्गगमनम् // 7 // यति॥४॥ न्या०च०-अथ जातासु वेदनेति श्लेष्मशोथवातपित्तजनि० सं०-तासां संप्राप्तिं दर्शयन्नाह-तत्रेत्यादि / मूत्र- निताः / मूत्रधारासकोऽश्मर्या मूत्रमार्गनिरोधात् / सरुधिरसंपृक्तो मूत्रेण सहितः॥४॥ मूत्रताऽश्मर्या मूत्रमार्गस्य क्षतत्वात् / मूत्रविकिरणं तयैव न्या००-तासां स्थानसंश्रयलक्षणां संप्राप्तिं दर्शय. मूत्रमार्गकदेशनिरोधात् / अश्मनः समानामश्मरीमाहुः / बाह-तत्रापथ्यकारिणामित्यादि / मूत्रसंपू(स)क्त इति तदुक्तं भोजेन-"कफपित्तानिलाः शुक्र सिराभिर्वस्तिमामूत्रेण सहितः मूत्रेणैव सह प्रवृत्तो न गच्छति // 4 // गताः / धनतां यान्ति पित्तेन शोष्यमाणाः सवायुना // लिप्यमानाः पुनर्दोषैः संहतानिलदूषिताः / तुल्यतामश्मना तासां पूर्वरूपाणि-ज्वरो बस्तिपीडारोचको यान्ति तस्मात्तामश्मरी विदुः" इति // 7 // मूत्रकृच्छं बस्तिशिरोमुष्कशेफसां वेदना कृच्छ्रा | वसादो बस्तगन्धित्वं मूत्रस्येति // 5 // तंत्र श्लेष्माश्मरी श्लेष्मलमन्नमभ्यवहरतोऽत्यर्थयथाखवेदनावणे दुष्टं सान्द्रमथाविलम् / मुपलिप्याधः परिवृद्धि प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि, तस्य मूत्रप्रतिघाताहाल्यते भिद्यते पूर्वरूपेऽश्मनः कृच्छ्रान्मूत्रं सृजति मानवैः॥६॥ निस्तुचत इव च बस्तिर्गुरुः शीतश्च भवति; अश्मरी नि०सं०-तासां पूर्वरूपमाह-तासामित्यादि / बस्तिबिरः | चात्र श्वेता सिग्धा महती कुकुटाण्डप्रतीकाशा मूत्राशयोपरितनो भागः, मुष्कः अण्डं, शेफः पुंश्चिह्नम् / कृच्छा-मधकपष्पवर्णा वा भवति, तां श्लैष्मिकीमिति वसादो कष्टयुक्ताऽमग्लानिः / बस्तगन्धित्वं बृहत्तमच्छगलग-विद्यात॥८॥ 'न्धित्वम् / यथाखं दोषानतिक्रमेण, वेदना वर्णश्च यस्मिन् मूत्रे| नि०सं०-इदानीं श्लेष्माद्यश्मरीणां प्रत्येकं विशिष्टलक्षणतत्तथा। दुष्टं वातादिभिः। आविलं कलुषम् / अश्मनः अश्मयोः माह-तत्रत्यादि / श्लेष्मलमन्नमभ्यवहरतः पुंसः श्लेष्माश्मरी स्रोतो निरुणद्धीति संबन्धः / उपलिप्य नवघटपकन्यायेन / न्या० च०-स्थानसंश्रयानन्तरं पूर्वरूपं दर्शयत्राह- अधिष्ठाय आश्रित्य दाल्यते विशीर्यत इव स्फुटतीवेत्यर्थः / तासां पूर्वरूपाणि भविष्यन्तीनामित्यादि / अन्येऽन्न बस्त- | भिद्यते विदीर्यत इव / निस्तुद्यते सूचिभिरिव // 8 // 'गन्धित्वं पूर्वरूपे पठन्ति, तत्र वृहत्तमच्छगकस्येव गन्धोऽ-| या००-अमर्याः सामान्यलक्षणमभिधाय दोषण खेति उपमानाथें इन् समासान्तः / अन्ये तु पूर्वरूपेऽमुं विशिष्टं दर्शयबाह-अस्यर्थक्षेष्मलमित्यादि / अत्यर्थलोकं पठन्ति-"यथास्ववेदनावर्ण दुई सान्द्रमथाविलम् / श्रेष्मकारणं समशनाध्यशनादि / उपलिप्य नवघटपाहन्या. पूर्वरूपेऽश्मनः कृच्छान्मूत्रं सृजति मानवः" इति // 5 // 6 // येन / गुरुत्वावधः परिवृद्धि प्राप्य कालान्तरेण नवघटपर___ अथ जातासु नाभिवस्तिसेवनीमेहनेष्वन्यतम- न्यायेनैव / एवमेव वातपित्ताश्मर्योवृद्धिर्यथोक्तशब्देमिन् मेहतो बेदना मूत्रधारासतः सरुधिरमूत्रता नोक्ता / बस्तिमुखमिति वचनादोषोऽयं गुरुत्वेनाधोगामी मूत्रविकिरणं गोमेदकप्रकाशमत्याविलं ससिकतं | बस्तिमुखमधिष्ठाय तिष्ठति / दास्यते इत्यादाविवशग्दो लुप्तनिर्दिष्टो द्रष्टव्यः॥८॥ १'तत्रापथ्यसेविनः श्लेष्मा मूत्रेण संसृष्ट्वाऽनुप्रविश्य बस्तिम पित्तयुतस्तु श्लेष्मा संघातमुपगम्य यथोकां श्मरी जनयति' इति ता.। २'तत्र ज्वरो बस्तिपीडाडरोचको परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुमूत्रकृच्छ्रे बस्तिशिरसि वेदना शेफसि मुष्कयोश्च बस्तगन्धि मूत्रं च णद्धि, तस्य मूत्रप्रतीघातादृष्यते चूष्यते दह्यते सामान्य पूर्वरूपं सर्वासामेव' इति ता.। 3 'कृच्छ्राज्वरावसादौ' पच्यत इव बस्तिरुष्णवातश्च भवति, अश्मरी इति हाराणचन्द्रः पठति, 'कृच्छ्रान्मूत्रकृच्छ्राद्धेतोर्बस्तिशिरःप्रभृतीनां वेदनेति संवन्धः' इति च व्याख्यानयति / 4 अयं श्लोकस्ताडपत्र- 1 अयं सामान्यलक्षणपाठस्ताडपत्रपुस्तके न पठ्यते / 2 'तत्रापुस्तके न पठ्यते / 5 'अनाविलं' इति हाराणचन्द्रसंमतः पाठः। त्यर्थ श्लेष्मलमन्नमभ्यसतः' इति ताडपत्रपुस्तके पाठः।