SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ अध्यायः 2] सुश्रुतसंहिता। 273 केरी बिम्बी, तस्या नाडी नालिका; मुकुलं पुष्पमुकुलं; सूची नि० सं०-श्लेष्मजानीत्यादि / स्थिराणि कठिनानि / पाण्ड्न सीवनद्रव्यम् ; एषां मुखसदृशानि भवन्ति / उपद्रुतः अभि- धूसराणि / करीरो मरुदेशातिप्रवृद्धो वृक्षविशेषः; पनसो बहिःभूतः। संहतं धनम् / उपवेश्यते विसर्ग कार्यते / गुल्मादीनि कण्टकिफलः 'कटहल' इति लोके, तस्य फलसदृशानि / अनल्पं चास्य तनिमित्तानीत्युपद्रवकथनम् // 10 // बहु / शीतज्वरः शीतप्रधानज्वरः // 12 // न्या०च०-सतो रूपं दर्शयन्नाह-तत्र मारुतादित्यादि। न्या० च०-कफजान महामूलाान न पित्तजवत्तनुतत्र 'अासि नाम जायन्ते नासनिपतितैत्रिभिः' इति सर्वेषा- मूलानि / स्थिराण कठिनानि / मेव (सर्वजत्वं) उत्कर्षतस्त्वेकदोषजस्वम्, उक्तमेव तदसकृत् रक्तजवत् / रक्तजवत् / मांसधावनं सान्द्रमांसहालनोदकं, तस्यकाशं "द्रव्यमेकरसं नास्ति, न रोगोऽप्येकदोषजः / योऽधिकस्तेन तरसदृशम् / शीतज्वरः शीतप्रधानो ज्वरः // 12 // निर्देशः क्रियते रसदोषयोः" इति / परिशुष्कारुणवर्णानि रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिकाफपरितः शुष्काण्यनास्त्राविणीत्यर्थः / कफजान्यपि 'न भिद्यन्ते लेसदृशानि पित्तलक्षणानि च, यदाऽवगाढपुरीषन स्रवन्ति च' इति वचनाच्छेषाणि सवन्त्येव / विषम- पीडितानि भवन्ति तदाऽत्यर्थ दुष्टमनल्पमस्क मध्यानि विषमो निनोन्नतत्वेन मध्यो भागो येषां तानि / सहसा विसृजन्ति, तस्य चातिप्रवृत्तौ शोणिताति. विवर्णानि दग्धेष्टकादिवस्तुवर्णानि / कदम्बपुष्पाकृतीनीति योगोपद्रवा भवन्ति // 13 // कदम्बो वृक्षकदम्बः, तस्य पुष्पं यथा केसरकण्टकेन निर- नि०सं०-रक्तजानीत्यादि / न्यग्रोधप्ररोहो वटप्ररोहः, तरं परिपुटितमिव तथाऽस्थिपि निरन्तरत्वक्परिपुटनेन विद्रुमः प्रवालः, काकणन्तिका गुजा 'चिरिहिण्टिका' इति लोके, विषमविस्तानि / तुण्डिकेरी बिम्बी, तस्या नाडी नालिका, काकादनीत्यपरे / चकारेणानुबन्धभूतवातकफरूपमनुक्तमपि मुकुलं पुष्पमुकुलं, सूची सेवनद्रव्यम्, एषां मुखाकृतिसह- समुच्चीयते / शोणितातियोगोपद्रवा आक्षेपकादयः॥ 13 // शानीति अनेन प्रतनुमुखानीत्युक्तम् / गुरुमादीनि चास्य न्या०च०-रक्तजानीत्यादि / न्यग्रोधो वटः, तस्य तनिमित्तानीत्युपद्रवकथनम् / कृष्णशब्दस्वगादिभिर्वर्णान्तैः प्ररोहः, एषामन्यतमवर्णसंस्थानानि एकतमवर्णानि, एक. सह प्रत्येकमभिसंबध्यते / एवं पित्तजेऽपि पीतशब्दः, एवं तमसंस्थानानि / पित्तलक्षणानि चेति आग्नेयत्वे रक्तपित्तस्य धेतशब्दः श्लेष्मजेषु // 10 // चैकत्वात् / चकारेणानुबन्धभूतवातकफरूपमनुक्तमपि समुपित्तात्रीलाग्राणि तनूनि विसीणि पीतावमा- चीयते / तदुक्तं रक्तार्शःसु चरके-"तत्रानुबन्धो द्विविधः सानि यकृत्प्रकाशानि शुकजिह्वासंस्थानानि यव- श्लेष्मणो मारुतस्य च / विह भवेत् कठिनं रूक्षं" (च. मध्यानि जलोकोवसहशानि प्रक्लिन्नानि च भव- | चि. अ. 14) इत्यादि / यवरूपमनुक्तनिर्दिष्टं दृष्टव्यम् / | यवमध्यादयो धर्माः सविशेषणाश्चातिसारज्वरादयश्वोपद्रवा दाहपिपासामूच्र्छाश्चास्योपद्रवा भवन्ति, पीतत्वा- अतिदेशेनैव निर्दिष्टा द्रष्टव्याः / अत्यर्थदुष्टमनुबन्धभूतखनयनदशनवदनमूत्रपुरीषश्च पुरुषोभवति॥११॥ वातादिदोषदूषणकृतकृष्णादिवर्णम् / शोणितातियोगोपद्रवा भाक्षेपकादयः // 13 // नि०सं०-पित्तादित्यादि / विसपीणि प्रसरणशीलानि / संस्थानमाकारः / यवमध्यानीति पीनमध्यानि मूलाप्रयोस्तनूनि / मान सन्निपातजानि सर्वदोषलक्षणयुक्तानि // 14 // प्रक्लिन्नानि क्लेदस्रावीणि // 11 // नि० सं०-सर्वदोषलक्षणयुक्तानीति “सर्वेषां चार्शसां यानि न्या०प०-पित्तजानि यवमध्यानीति पीनमभ्यानि / / | लक्षणानि" इति जेज्झटः, गयदासस्तु 'सन्निपातजानि सर्व. शुकजिलासंस्थानानि शुकजिह्वाग्रतनूनि / जलौकोवक्रस-| | लक्षणानि' इति पठति, व्याख्यानयति च-“सर्वेषां वातादीनां लक्षणानि खभावकर्मभूतानि येषु तानि तथा" इति // 14 // दशानि भित्रमुखत्वेन सूक्ष्मरन्ध्रवन्मुखानि / प्रक्लिनानि छेदनावीणि // 11 // न्या०च०-ससिपातजानि सर्वलक्षणानीति मात्र सर्वेषां वातादीनां लक्षणानि, एवमसंदेहाथ 'त्रिदोषलिङ्गानि' श्लेष्मजानि श्वेतानि महामूलानि स्थिराणि इत्येवं ब्रूयात्; किञ्च 'समुदायिभ्योऽनन्यः समुदायः' वृत्तानि निग्धानि पाण्डूनि करीरपनसास्थिगो इत्यनेन न्यायेन संख्याभेदश्च न प्रामोति, संख्यामेदहेतोस्तनाकाराणि, न भिद्यन्ते न स्रवन्ति कण्डूबहुलानि वातादे कारणस्य लक्षणभूतत्वेन धर्माणामप्यमेदात् / मेदो च भवन्ति; तैरुपद्रुतः सश्लेष्माणमनल्पं मांसधा हि भेदवतां कारणभेदाद्विरुधर्माध्यासाच। तेन सर्वेषां वनप्रकाशमतिसार्यते, शोफशीतज्वरारोचकावि वातादीनां लक्षणानि स्वभावकर्मभूतानि येषु तानि सहपाकशिरोगौरवाणि चास्य तनिमित्तान्येव भवन्ति, शुक्लत्वङ्गखनयनदशनवदनमूत्रपुरीषश्च पुरुषो १०फलान्यतमवर्णसंस्थानानि' इति गयदाससंमतः पाठः। भवति॥१२॥ | 2 'सर्वलक्षणानि युक्तानि' इति गयदाससमतः पाठः स्यात् / सु. सं. 35
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy