________________ 272 निबन्धसंग्रहन्यायचन्द्रिकाल्यव्याख्याभ्यां संवलिता [निदानस्थान ....... ..... .. . .A rur . co भगन्दरबद्धगुदगुदभ्रंशादीन् कुर्वन्तीत्याह-विशेषतो मन्दा- रोमान्तेभ्य इत्यादि / यवाध्यधः सार्धयवः। एतेन त्रियवोsनेरिति / मन्दाग्नेविशेषादिति समानाधिकरणे पञ्चमी / गुलः, साधेन यवेनार्धाङ्गुलस्वात् / तत्र भालुकिः-"तस्य मन्दाग्नेर्विशेषतोऽसि जनयन्ति / केचिदोषजानामेव वलीरोममालिका, तस्या उपर्यध्यर्धयवमात्रो गुदौष्टः, तृणादीन् परिवृद्धिहेतूनाहुः / पठन्ति च-'तृणलोटो- तस्मादूर्ध्वमङ्गुलमात्रा प्रथमा, द्वितीयाऽध्यर्धमङ्गुला, तृतीपलवस्त्रादिशीतोदकसंस्पर्शादृद्धिमासादयन्ति, तान्यशांसी- याऽपि तथैव" इति / भोजेऽपि-"रोमान्तेभ्यो यवाध्यधं त्याचक्षते'। इतिशब्देनात्र शैलीपरिभाषितत्वमशंसां द्योत- गुदौष्ठं परिचक्षते / गुदौष्ठादङ्गुलं चैव प्रथमां तु वलिं यति / यदाह चरकः-"केचिद्भूयांसमेव क्षेत्रमुपदिशन्त्य- विदुः" इति / तत्र गुदौष्ठादर्धाङ्गुलमेव गुदौष्टेऽर्शसां सां; तद्यथा-शिश्नममपत्यपथमित्यादि / अधिमांससंज्ञ संभव इति // 5-7 // एषः / गुदवलिजानां स्वर्शासीति तन्त्रे संज्ञा" (च. चि.. सज्ञा (च.चि. तेषां तु भविष्यतां पूर्वरूपाणि-अन्नेऽश्रद्धा और अ. 14) इति / अन्ये तु विशेषतो गुदमेगास्व. कच्छात पक्तिरम्लीका परिदाहो विष्टम्भः पिपासा शांस्येव जनयन्ति // 4 // सक्थिसदनमाटोपः कार्यमुद्गारबाहुल्यमक्ष्णोः तत्र स्थूलान्त्रप्रतिबद्धमर्धपञ्चाङ्गुलं गुदमाहुः, श्वयथुरन्त्रकूजनं गुदपरिकर्तनमाशङ्का पाण्डुरोगतस्मिन् वलयस्तिस्रोऽध्यर्धाङ्गुलान्तरसंभूताः प्रवा- ग्रहणीदोषशोषाणां कासश्वासौ बलहानिर्ममहणी विसर्जनी संवरणी चेति चतुरङलायताः; स्तन्द्रा निद्रेन्द्रियदौर्बल्यं च // 8 // सर्वास्तिर्यगेकाङ्गुलोच्छ्रिताः॥५॥ नि०सं०-तेषामित्यादि / भविष्यतां भवितुकामानाम् / शङ्कावर्तनिभाश्चापि उपर्युपरि संस्थिताः॥ अम्लीका अम्लोद्गारः / सक्थिसदनम् ऊरुग्लानिः, स्फुटनगजतालनिभाश्चापि वर्णतः संप्रकीर्तिताः॥ मिवेत्येके / आटोप आध्मानम् / पाण्डुरोगादीनामाशङ्का रोमान्तेभ्यो यवाध्य? गुदौष्ठः परिकीर्तितः॥ 6 // विकल्पः / कासश्वासौ भ्रमस्तन्द्रा निद्रेन्द्रियदौर्बल्यं च 'जायते' नि०सं०-इदानीं गुदं गुदवलीश्च विवृण्वन्नाह-तत्रे- इति शेषः॥८॥ . त्यादि / स्थूला त्रं कव्यत्रं 'गुदात्रं' इति प्रसिद्धम् / अर्धपश्चा न्या० च०-स्थानसंश्रये संप्राप्तिरूपे पूर्वरूपं दर्शयगुलमिति अर्धपञ्चममलं यस्मिन् तत्तथा, एतेन सार्धचतुरङ्गु माह-तेषां तु भविष्यतामित्यादि / इन्द्रियदौर्बल्यमिति लप्रमाणं गुदमित्यर्थः / अध्यर्धाङ्गुलान्तरसंभूता इति साधैंकाङ्ग चक्षुरायधिष्टितदोषेण तच्छक्तिव्याघातादशक्तिपूर्वकरूपादि. लान्तरसंजाताः / तत्रोपरितनं वलिद्वयं शङ्खावर्तनिभं प्रत्येकम ग्रहणम् // 8 // न्तरेण सह साधैंकाकुलं, प्रथमा तु वलिरन्तरेण विनैकाङ्गुलो. च्छाया, अर्धाङ्गुलस्तु गुदौष्ठ ईदृशं बोद्धव्यम् / अत एव 'प्रथमा जातेष्वेतान्येव लक्षणानि प्रव्यक्ततराणि भव. तु गुदौष्ठादङ्गुलमात्रे' इत्यग्रे वक्ष्यति / तासां नामान्याह न्ति // 9 // प्रवाहणीत्यादि / प्रवाहयतीति प्रवाहणी, विसृजतीति विसर्जनी, जतीति विसर्जन नि० सं०-तेषां सामान्यरूपमाह-जातेष्वित्यादि / एतानि संवृणोतीति संवरणी। गुदीष्ठप्रमाणमाह-रोमान्तेभ्य इत्यादि / पूर्वोक्तानि // 9 // रोमान्तेभ्यो रोमप्रान्तेभ्यः रोममालिकायाः / यवाध्यधः तत्र मारुतात् परिशुष्कारुणविवर्णानि विषममसा! यवः, अर्धाङ्गुलप्रमाण इत्यर्थः, अङ्गुलस्य त्रियवप्रमाण- ध्यानि कदम्बपुष्पतुण्डिकेरीनाडीमुंकुलसूचीमुखा. लात् // 5 // 6 // कृतीनि च भवन्ति; तैरुपद्रुतः सशूलं संहतमुपवे. प्रथमा तु गुदौष्ठादङ्गुलमात्रे // 7 // श्यते, कटीपृष्ठपार्श्वमेदगुदनाभिप्रदेशेषु चास्य नि० सं०-प्रथमा वलि दौष्ठात् कियहरे भवतीत्याह- वेदना भवन्ति, गुल्माष्ठीलाप्लीहोदराणि चास्य प्रथमेत्यादि / प्रथमा 'वलिः' इति शेषः // 7 // तन्निमित्तान्येव भवन्ति, कृष्णत्वकनखनयनदशन वदनमूत्रपुरी पुरुषो भवति // 10 // न्या०च-तत्रानगुदाङ्गुलिवलीश्चापि विवृण्वनाह-तत्र | स्थूलाचप्रतिबदमित्यादि / प्रवाहणीति प्रपूर्शत 'वह' प्रयने, नि० सं०-विशिष्टं रूपमाह-तत्रेत्यादि / परिशुष्काणि इत्यस्मात् कर्तरि षट् / विसृजतीति विसर्जनी / संवृणो- अनास्रावीणि / अरुणानि ईषद्रक्तानि / विवर्णानि विविधवर्णानि / वीति संवरणी / तासु का किं प्रमाणेति दर्शयवाह-तत्र | विषममध्यानि निनोन्नतमध्यानि, केचिदत्र 'विषमध्यामानि' इति पठन्ति, व्याख्यानयन्ति च-विषमाणि निनोन्नतलेन, 1 तदस्त्यधिमांसदेशतया' च इति वर्तमानचरकपुस्तके ध्यामानि दग्धेष्टिकादिवस्तुवर्णानि / तुण्डिकेरी वनकार्पासिका, पाठः / 2 'भत्र चतुरङ्गुलायता इति संकुचितावस्थायामित्येवावधेयं, तत्पुष्पाकृतीनि / अन्ये वत्र "तुण्डिकेरीनाडीमुकुलसूचीमुखभन्यथा पुंसां नारीणां च यथाक्रममुपदेश्यमाणं पञ्चपडङ्गुलपरिणा | सदृशानि भवन्ति" इति पठन्ति, व्याख्यानयन्ति च-तुण्डिहमशोंयत्रमनुपपन्नं स्यात् , स्रोतःप्रमाणापेक्षया स्थूलतरत्वात्' इति हाराणचन्द्रः / 'चतुरंकुलाः, ताः सर्वाः' इति पा० / 1 'ग्रणीदोषोदराणां' इति पा० / 2 'नाडीमुख०' इति पा० /