SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 370 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां सवलिता [निदानस्थान - wwwvww.di ADHARITRanvar गुदोपस्थोत्थिता लव प्रतितूनीति सा स्मृता संजात चलं वा यदि वाऽवलम् अधो या वेदनां याति शयोत्थिता नि० सं०-वाताष्टीलामाह-अष्ठीलावदित्यादि / “अष्टीला भिन्दतीव गुदोपस्थं सा तूनीत्यभिधीयते // 86 // उत्तरापथे दीर्घवर्तुलपाषाणविशेषः" इत्येके, “चर्मकाराणां वर्तुलगुदोपस्थोत्थिता सैव प्रतिलोमविसर्पिणी॥ दीर्घा लौही भाण्डिः" इत्यपरे / घनः संहतावयवः / आयतो बेगैः पकाशयं याति प्रतितूनीति सा स्मृता // 87 // दीर्घः / बहिर्मार्गाणि वातविण्मूत्राणि / अन्येऽत्र 'नामेरधस्तात्. नि० सं०-तूनीवातमाह-अधो येत्यादि / भिन्दतीव संजातं चलं वा यदि वाऽचलम्' इति पठन्ति / प्रत्यष्ठीलामाहगुदोपस्थमिति भेदं कुर्वतीव गुदोपस्थस्येत्यर्थः / प्रतिलोमविस- एनामेवेत्यादि / एनामेव अष्ठीलाम् / तिर्यगुत्थितलेनाष्ठीलायाः पिणी अध-उत्थितोर्ध्वगामिनी / वेगैरिति वेदनावेगैर्मुहुर्मुहुः / सकाशात् प्रत्यष्ठीलाया भेदः / अस्याग्रे केचिदूरुस्तम्भं पठन्ति, खभावोपशमोपलक्षितैः, 'प्रतिलोमं प्रेधाविता' इति केचित् तन्न, चिकित्सायां पठिष्यमाणत्वान्निबन्धकाराणामसंमत. | वाच // 9. // 91 // न्या०प०-अधःस्रोतोऽभिधातव्याधि निर्दिशमाह इति श्रीडल्हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतअधो या वेदना यातीत्यादि / वेदना शूलम् / व_मूत्राश. व्याख्यायां निदानस्थाने प्रथमोऽध्यायः // 1 // बोरियतेति विण्मूत्राधाराभ्यां व्यस्तसमताभ्यामुत्थिता जाता। भिग्दतीव विदारयतीव; स्वव्याप्य यथासंख्यं व्यस्तसम न्या० च०-प्रतिशब्दविशेषणसामान्यादुदरगतसामासगुदोपस्थं याति / गुदोपस्थमिति प्राण्यङ्गत्वादेकवद्भावः। न्याचापरमपि वातरोगं निर्दिशमाह-अष्ठीलावदनं ग्रन्थि. . उपस्यो मूत्रमार्गः। भिन्दतीवेति भेदमिव कुर्वती गुदोप- मित्यादि / 'अष्ठीला उत्तरापथे वर्तुलपाषाणः' इत्येके; 'चर्मस्थल / गुदोपस्थोपस्थिता सैव प्रतिलोमं प्रधाबितेति काराणां वर्तनीया लौही भाण्डिः' इत्यपरे / बहिर्मार्गावरोपकाशवं बेगैः प्रधाविता 'भिन्दतीव' इति पूर्ववाक्या धिनी बहिर्मार्गाणि वातविण्मूत्राणि, तेषां नियमेन रोधिनी पछेषः // 86 // 8 // या; तामेव तिर्यगुस्थितां वातविण्मूत्ररोधनशीला प्रत्यष्ठीला साटोपमत्युग्ररुजमाध्मातमुदरं भृशम् // निर्दिशेत् / उभे अप्येते पकाशयोस्थिते; अत्रैव वाताद्यआध्मानमिति जानीयाद्धोरं वातनिरोधजम् // 88 // वरोधेन क्रियोपलम्भात् / अन्ये स्वत्र 'नाभेरधस्तात् संजातं' नि० सं०-आध्मानमाह-साटोपमित्यादि / आटोपं चलं वा यदि वाऽचलाम्' इति पठन्ति // 90 // 9 // संचलनं, तेन सह वर्तत इति साटोपम् / उदरमत्र पक्काशयः। | इति सौश्रुते शल्यतने श्रीगयदासाचार्यविरचितायां. घोरं कहकारि // 8 // न्यायचन्द्रिकायां पञ्जिकायां वातव्याधिविमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम् // निदानं समाप्तम् / मत्याध्मानं विजानीयात् कफव्याकुलितानिलम् 89 नि० सं०-प्रत्याध्मानमाह-विमुक्तेत्यादि / तदेव आध्मानमेव / आमाशयोत्थितं नाभिस्तनान्तरोत्थितम् / अत एव हृदयपार्श्वयोरप्यधिष्ठानमस्य प्राप्तं निरसन्नाह-विमुक्तपार्श्वहृदयमिति / व्याकुलित आवृतः // 89 // | अथातोऽर्शसां निदानं व्याख्यास्यामः॥१॥ न्या० च०-प्रतिशब्दविशेषितमपरमपि रोग दर्शय- | यथोवाच भगवान् धन्वन्तरिः॥२॥ बाह-साटोपमत्युग्ररुजमित्यादि / आटोपः संचलनं, तेन नि० सं०-अथेत्यादि / निदानं हेतुलक्षणनिर्देशः .. सह वर्तते / घोरं कृच्छं, कष्टकारित्वात् / उदरमत्र पक्वाशय | // 1 // 2 // एव, प्रत्याध्मानस्यामाशयसमुत्थितत्वात् / तदेव आध्मान न्या. च०-वातव्याधिनिदानानन्तरमझे निदानारम्भः, मेव / साटोपमामाशयसमुत्थितम् / आमाशयस्य नाभिस्त वातविण्मूत्ररोधिनी मिति पूर्वप्रकान्तस्वात्, अर्शसां च नान्तरावधिरवाड्दयपाश्वयोरप्यधिष्ठानत्वमस्य प्राप्तं निर. वातादिनिरोधित्वेन सामान्यात्, शस्त्रक्षाराग्निकर्मत्रयसाध्यसमाह-विमुक्तपार्श्वेत्यादि / विमुक्तं पार्श्वद्वयं हृदयं मर्म स्वेन शल्यतनव्याधिप्राधान्याच / अर्शसां निदानं हेतुलक्षणयेन तत्तथा // 8 // 89 // निर्देशः // 1 // 2 // भष्ठीलावद्धनं ग्रन्थिमूर्ध्वमायतमुन्नतम् // वाताष्ठीलां विजानीयावहिर्मार्गावरोधिनीम् // 10 // षडशीसि भवन्ति वातपित्तकफशोणितसन्निएनामेव रुजायुक्तां वातविण्मूत्ररोधिनीम् // पातैः सहजानि चेति // 3 // प्रत्यष्ठीलामिति वदेजठरे तिर्यगुत्थिताम् // 91 // नि० सं०-षडर्शासीत्यादि / ननु, वातपित्तकफशोणितइति सुश्रुतसंहितायां निदानस्थाने वात- सन्निपातैः सहजानि चेत्यनेनैव पदसंख्याया लब्धलात् कथं व्याधिनिदानं नाम प्रथमोऽध्यायः॥१॥ 1 'प्रधावति' इति पा०। / २'बहिर्मार्गनिरोधिनी' इति पा० / द्वितीयोऽध्यायः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy