SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1] सुश्रुतसंहिता। * सर्वथा गतिविधाते तु पङ्गुः / खञ्जतः कलायखळे कण्डरा- शोषासामथ्यात् / अंसबन्धनं श्लेष्मा, बनातीति बन्धनं; द्वयसंधिबन्धमुक्तत्वात् प्रक्रामन् नरो वेपते इति विशेषः, कथं पुनरंसबन्धनं कफादुच्यते ? तस्यैव बन्धनेऽधिकारात्; अन्यत् सर्व तुल्यमेव / यदाह-खान्निव च गच्छतीति तदुक्तं-"सन्धयः साधु वर्तन्ते संश्लिष्टाः श्लेष्मणा तथा"; // 77 // 78 // (शा.अ. 4), तथा-"गुणाः कालात् परं श्लेष्मा बम्धनेऽक्ष्णोः न्यस्ते तु विषमं(मे) पादे रुजः कुर्यात् समीरणः॥ सिरायुतः” (उ. त. अ. 1) इति / तत्रस्थ एव कुश्य घातकण्टक इत्येष विशेयः खड(ल)काश्रितः॥७९॥ सिरा अवबाहुकं जनयतीति / चकारो भिन्नक्रमे / अवबाहुकः नि० सं०-वातकण्टकमाह-न्यस्त इत्यादि / न्यस्ते तु | संधिगतेन कफनेहेन वातेन च, संधिगतत्वात् : अंससंधेश विषमं पाद इति विषमस्थाने निक्षिप्ते पादे इत्यर्थः / खुड(ल). कफस्थानत्वात् / द्वावेती व्याधी / यदाह-"अंसशोषाव. काश्रित इति पादजङ्घासन्धिसंश्रय इत्यर्थः, 'पायाश्रयः' बाहुकयोरंसमध्यतः" (शा. अ. 8) इति / यथा चैतयोइत्यन्ये // 79 // र्वातरोगयोरपि सिराव्यधस्तथा तत्रैव वक्ष्यामः // 2 // न्या० च०-अपरं सक्थिरोगं दर्शयन्नाह-ज्यस्ते यदा शब्दवहं स्रोतो वायुरावृत्य तिष्ठति // स्वित्यादि / खुडकाश्रयः पादजवासन्धिसंश्रयः; ' पाया- शुद्धः श्लेष्मान्वितो वाऽपि बाधिर्य तेन जायते 83 श्रयः' इत्यन्ये // 79 // नि० सं०-बाधिर्यमाह-यदेत्यादि / शुद्धः केवलः / पादयोः कुरुते दाहं पित्तामुक्सहितोऽनिलः॥ | अपिशब्दाद्रक्तपित्तावरणयोरुपसंग्रहः / यद्यप्ययं व्याधिः विशेषतश्चमणात् पाददाहं तमादिशेत् // 80 // शालाक्येऽपि पठ्यते, तथाऽन्यत्रापि पठनीयः, वृद्धसमनि० सं०-पाददाहमाह-पादयोरित्यादि / विशेषतश्चङ्क तत्वात् // 83 // मणादिति विशेषेण गच्छतः, तिष्ठतस्तु सामान्येन // 8 // हनुशङ्खशिरोग्रीवं यस्य भिन्दन्निवानिलः // न्या०च०-विशेषतमतः विशेषेण गच्छतः; तिष्ठ- का कर्णयोः कुरुते शूलं कर्णशूलं तदुच्यते // 84 // तस्तु सामान्येन // 8 // नि०सं०-कर्णशूलमाह-हनुशखेत्यादि // 84 // हृष्यतश्चरणौ यस्य भवतश्च प्रसुप्तवत् // 'न्या०च०-बाधिर्यकर्णशूलौ वातव्याधौ शालाक्येऽपि पादहर्षः स विशयः कफवातप्रकोपजः॥८१॥ |च पठ्येते, अत्र वातव्याधिचिकित्सार्थत्वात् / रोगेषु यदुक्त-"बलातलं सर्वथैवोपयोज्यं वातव्याधावन्यदुक्तं नि०सं०-पादहर्षमाह-हृष्यत इत्यादि / हृषत इति / च यत् स्यात्" इति / वातस्य वातेतरदोषावरणादाधिहर्षों रोमाश्चप्रायो वेदनाविशेषोऽन्तःशीतकरः / भवतश्च प्रसुप्त क्यार्थमितरदोषस्य शालाक्ये / तदुक्तं शालाक्ये-"करोति वदिति स्पर्शाज्ञानात् सुप्ताविव भवत इत्यर्थः // 81 // दोषेश यथास्थमावृतः" (उ. त. भ.१८) इति / तेनोन्या०च०-पादहर्षः कफान्वितेन बातेन / हों रोमा-| भवन उभयकर्मापेक्षिणी चिकित्सा / बाधिर्वकर्णशले उम. अप्रायोऽन्तःशीतकरो वेदनाविशेषः / सुप्तको स्पर्शखा- यलक्षणार्थमन्त्र पठिते; तेन प्राणनाशादीनामपि बातबाधाबेदनात् सुहाविव / भवं पाददाहविपरीतः पादहर्षो बरोधः शाशेजाम्बितो वाऽपि बाधिर्व वेग नाचते पातककाभ्यां चिरविषमपादन्यासादिना परः पाददाहः खलु ति अपिनदातपित्तावरनबोलनाः॥५॥॥ सिरामुखपीडनावृतेन वायुना, सोऽसाद भिन्नः; सिरा आवृत्य सकफो वायुधमनीः शन्दबाहिनी मुखावृतत्वेन तद्विवृतौ स्वयमेव प्रशमते // 81 // नरान् करोत्यक्रियकान्मूकमिन्मिनगरदान् // 5 // अंसदेशस्थितो वायुः शोषयित्वांऽसवन्धनम् // नि०सं०-जिह्वागतवातरोगं दर्शयबाह-आवृलेलादि / सिराश्वाकुश्य तत्रस्थो जनयत्यवबाहुकम् // 82 // आवृत्य अवरुन्ध्येत्यर्थः / मूको वचनरहितः, मिन्मिणः सानुनि०सं०-असशोषावबाहुकावाह-अंसदेशेत्यादि / अस नासिकवाक्, गद्गदोऽव्यक्तवाक् // 85 // समीपोपलक्षितो देशोंऽसदेशः; अंसो बाहुशिरः / अंसबन्धनं प्लेष्माणमित्यर्थः / अंसवन्धनं शोषयित्वा 'अंसशोपं रोगं न्या० च०-उर्ध्वगतरोगसामान्वादिन्द्रियोपतापसामाकरोति' इति वाक्यशेषो ज्ञेयः / तत्रस्थः अंसदेशस्थित न्यादा जिह्वागतवातरोगं दर्शयमाह-आवृत्व वाबुः सका इत्यर्थः // 82 // इत्यादि / अयमेव हि धमनीवातरोगादिविकिस्सिते वात व्याधावुक्तः / अक्रियकानिति अविधमानकियकान् / न्या०च०-अंसे पूर्वोक्तविश्वाचीशेष रोगं दर्शयन्नाह मूकोऽवचनः; तदभावे नम्, अमक्षिकवत् ; मिम्मिमगदअंसदेशस्थितो वायुरित्यादि / धातुक्षयकृत एव वायुः, दयोरीषदर्थे, अनुदराकन्यावत् / मिन्मिणः सानुनासिकवाक्, शोषयेदंसबन्धनमिति शोषख वातकृतत्वात् / कफावृतस्य गद्गदो लुप्तपदव्यअनाभिधायी / शन्दवाहिनीरावृत्येति १'प्रसुप्तको' इति गयदाससंमतः पाठः / अभिविधावार, संपूर्धिषदर्थेषु मूकमिन्मिणगद्देषु // 8 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy