SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ 266 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थानं सुश्रुते कफपित्तसंसर्गाद्गर्भपातादिनिमित्तस्यासाध्यवचनान्नो दुर्बलाया गर्भपातेनापि मुतातिशोणिताया अन्यहेतुस्त्रतपक्रम्यः / धनुःस्तम्भसंज्ञकमन्तरायामं दर्शयन्नाह-धनुस्तु- शोणिताया वाऽतिधातुक्षयनिमित्तेनापेक्षकस्यासाध्यत्वमिति। ल्यमित्यादि / तस्यैव भाष्यं दर्शयन्नाह-अङ्गुलीत्यादि / गर्भपातादिनिमित्तास्त्रयोऽप्यागन्तवोऽसाध्याः // 59 // अकुल्योऽत्र पादगताः; गुल्फसाहचर्यात् / पादाङ्गुल्यादिगल- अधोगमाः सतिर्यग्गा धमनीरूवंदेहगाः॥ पर्यन्तसकलदेहगतनायुप्रतानाक्षेपकहेतुधनुःकोडवन्नमना- यदा प्रकुपितोऽत्यर्थ मातरिश्वा प्रपद्यते // 60 // दन्तरायामः। स्नायुप्रतानमिति सायुसंघातविस्तारमाक्षिपति; तदाऽन्यतरपक्षस्य सन्धिबन्धान विमोक्षयन् // तेनात्राप्याक्षेपकलक्षणमेव / बहिरायाम निर्दिशन्नाह- हन्ति पक्षं तमाहुर्हि पक्षाघातं भिषग्वराः॥ 61 // बासनायुप्रतानस्थ इत्यादि / बाह्याः सायवः पादमूल- यस्य कृत्स्नं शरीरार्धमकर्मण्यमचेतनम् // पिण्डिकाकटीपृष्टग्रीवापश्चिमभागाश्रयाः / वक्षःकव्यूरु- ततः पतत्यसून वाऽपि त्यजत्य निलपीडितः॥२॥ भञ्जनं वक्षःकुब्जीकरणम् / अस्य वक्षोभङ्गेऽसाध्यत्वम् , | नि० सं०-पक्षाघातमाह-अधोगमा इत्यादि / एकतरअभन्नवक्षसो नरस्योपक्रम्यता, जातवेगस्य शरीरपिनाक शरीरार्धधमनीरू धस्तिर्यग्गता यदा स मातरिश्वा वायुः, कर्तृत्वमेव चरके; एतेनात्राप्याक्षेपकधर्मानुवृत्तिः, वेगागमे प्रपद्यते आश्रयतीत्यर्थः, तदाऽन्यतरपक्षस्यैकतरशरीरार्धस्य, नाक्षेपणात् / तथा च चरकः-"जातवेगोनिहन्त्येष वैकल्यं सन्धिबन्धान् विमोक्षयन् विमोचयन् , पक्षं शरीराध वा नियच्छति" (च. चि. अ. 28); अजातवेगो मानव हन्ति / यस्य कृत्स्नमित्यादि / अकर्मण्यम् ईषत्कर्मक्षमम् , उपक्रम्यः / तत्र यद्यपि चरके सिरागतो वायुर्बाह्यायामे कथितः-"पृष्ठमन्याश्रिता बाह्याः शोषयित्वा सिरा बली" | अचेतनम् अल्पचेतनम् ; यदा अकर्मण्यं भवति तदा पतति; यदा अचेतनं भवति तदा असून प्राणान् परित्यजति // 60-62 // (च.चि. अ. 28) इति; तथाऽप्यत्र सिराशब्दः सादृश्यात् सायुसु वर्तते / यदाह पुनः स एव-"बाह्याभ्यन्तरमायाम न्या० च०-दण्डस्तम्भादिसर्वाङ्गवातानुद्दिश्य कृत्सदेहखल्ली कुब्जत्वमेव च / सर्वाङ्गैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽ- वातं दर्शयन्नाह-अधोगमा इत्यादि / एकतरशरीरार्धधमनीनिलः" (च.चि. अ. 28) इति / अन्यत्रापि बाह्याभ्यन्त रूधिस्तिर्यगा आश्रित्य सन्धिबन्धान् कफसंहिताभिर्धमरायामेण द्विविधं कुब्जत्वमभिप्रेतं, "खल्ली कुब्जत्वमर्दितम्" नीभिः कृतान् मोक्षयन् पक्षाघातं कुर्यात् / तत्र शरीरशब्दः (च.चि. भ. 28) इति तत्रैव वचनात् / न च कुब्जत्व. शरीरावयवेऽपि वर्तते। समुदायेषु प्रवृत्ता शब्दा अवयवेष्वपि मन्यत् पृथक् शास्ने निर्दिष्टमस्ति / बहिरायामलक्षणं वर्तन्त इति कृत्स्नग्रहणम् / धमन्योऽत्र सायवः सादृश्यचरके "पृष्ठमन्याश्रितो वायुः शोषयित्वा सिरा बली। ततः नाभिहिताः, स्नायूनामेव संन्धिबन्धनेष्वधिकृतत्वात् / कुर्याद्धनुःस्तम्भं बहिरायामसंज्ञकम् // चापवज्ञाम्यमानस्य | तदुक्तं शारीरे-"एवमेव शरीरेऽसिन् यावन्तः संधयः पृष्ठतो हियते शिरः / उर उत्क्षिप्यते मन्या स्तब्धा स्मृताः / स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः (शा. ग्रीवाऽवमृद्यते // दन्तानां देशनं जम्भा लालास्रावः सवा अ. 5) इति / अन्ये तु सिरानायुगतरवेन गुरुत्वमस्य प्रतिग्ग्रहः / जातवेगो निहन्त्येष वैकल्यं वा नियच्छति" पादयितुं धमनीति ग्रहणमित्याहुः / उभयाश्रयो हि वायु(च. चि. अ. 28) इति / तस्येदानीमितरगौणदोषसंसर्गेण श्चरके पक्षवधे पठ्यते, तदुक्तं--"हत्वैकं मारुतः पक्षं दक्षिणं निदानविशेषत्वेन च संज्ञाभेदं दर्शयन्नाह-कफपित्तान्वित वाममेव वा / करोति चेष्टाविरतिं रुजां वाक्संगमेव च // इत्यादि // 52-58 // | गृहीत्वाऽधं शरीरस्य सिराः स्नायूविशोष्य च" (च. चि. गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः॥ अ. 28) इति / न चेतनम् अचेततम् / शुद्धवातजं कृच्छं, अभिघातनिमित्तश्च न सिध्यत्यपतानकः॥ 59 // ततः पतति / यदा पुनश्चेतनं न भवतीति क्रियया संबन्धः / नि० सं०-तस्यैवाक्षेपकस्यापतानकसंज्ञां प्राप्तस्यासाध्यत्वं धातुक्षयकृतवातजं तदसाध्यं, तत्रासून् जहाति; अपरदोष संसृष्टवातं पुनः साध्यम् // 60-62 // दर्शयन्नाह-गर्भपातनिमित्त श्वेत्यादि / गर्भपातादिनिमित्तास्त्रयोऽप्यागन्तवोऽसाध्याः; यदि कथंचिद्देवयोगात् सिध्यन्ति तदा शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः॥ वैकल्यं जनयन्ति // 59 // साध्यमन्येन संसृष्टमसाध्यं क्षयहेतुकम् // 63 // न्या० च०-लिदानविशेषादस्यैवाक्षेपकस्य पतनस्वभा नि० सं०-पक्षाघातस्य साध्यासाध्यत्वं दर्शयनाहवादपतानकसंज्ञां प्राप्तस्यापरमसाध्यत्वं दर्शयमाह-गर्भपा शुद्धवातहतमित्यादि / शुद्धः कफाद्यसंसृष्टः / अन्येन संसृष्टम् तनिमित्त इत्यादि / तत्र गर्भपाते गर्भिण्याः पूर्वमेवार. इतरदोषसंबद्धम् // 63 // चिच्छर्दिमत्यास्तथा गर्भाधारपोषणेन विभक्तरसत्वेनापि | न्या० च०-पक्षाघातस्य साध्यासाध्यत्वं दर्शयन्नाह 1 'पृष्ठमन्याश्रिताः बाह्याः' इति चरके पाठः। 2 'वायुः' 1 'तदा' इति पा० / 2 'जहात्यनिलपीडितः' इति गयदासइति चरके पाठः / 3 'दर्शनं' इति वा पाठः। | संमतः पाठः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy