________________ अध्यायः 1] सुश्रुतसंहिता। 265 wom सोऽपताकि // 58 // अ धस्तियंगाः / मुहरेव देहमाक्षिपति स आक्षेपणादाक्षेपक पित्तान्वितः, तृतीयः केवलवातकृतः, चतुर्थोऽभिघातजः / इति निरुक्तिः / मुहुश्चर इति मुहुश्चरत्वेनैव मुहुर्मुहुरा- चतुर्थमभिघातजमिति निदानविशेषात् / दण्डापतानकादयस्त्रक्षेपणम् / अम्ये तु 'बहिश्वरः' इति पठन्ति / तत, स्थान- यश्चतुर्थः पुनरभिघातज इति श्रीजेज्झट, तन्नेच्छति गाम्भीर्यादाक्षेपकस्यान्तराक्षेपणकारम्भकस्य बहिश्वरत्वं न गयी, गर्भपातादिनिमित्तभेदेन संख्यातिरेकात् / श्रीब्रह्मयुज्यते // 50 // 51 // देवस्तु “आक्षेपकश्चतुर्धा-अपतानकः, संसृष्टाक्षेपकः, केवलासोऽपतानकसंशो यः पातयत्यन्तराऽन्तरा // क्षेपकः, अभिघातजश्च; तत्रापतानकः 'सोऽपतानक' इत्यादिना 'वक्षःकट्यूरुभञ्जनम्' इति पर्यन्तेनोक्तः, 'कफान्वितो वायुः' कफान्वितो भृशं वायुस्ताखेव यदि तिष्ठति // 52 // इति संसृष्टाक्षेपकः, 'वायुरेव च केवलः' इति केवलाक्षेपकः, स दण्डवत् स्तम्भयति कृच्छो दण्डापतानकः॥ हनुग्रहस्तदाऽत्यर्थ सोऽनं कृच्छान्निषेवते // 53 // चतुया पुनरामघातजः" इत्याह // 52-58 // धनुस्तुल्यं नमेद्यस्तु स धनुःस्तम्भसंक्षकः॥ तस्यैवाक्षेपकस्यावस्थाविशेषेण निरुक्त्या नानाच विशेष अङ्गुलीगुल्फजठरहद्वक्षोगलसंथितः // 54 // दर्शयन्नाह-येनापताम्यत इत्यादि / येन वायुना आवृतेन स्नायुप्रतानमनिलो यदाऽऽक्षिपति वेगवान् // हेतुभूतेन अपताम्यते तमो दृश्यते मोह्यते इति यावत् , सोऽपविष्टग्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कर्फ वमन् // 55 // तानक इति / सोऽयं हृदिस्थमनोऽधिष्ठानेन सकफेन वायुना जन्यते। अत्र त्रिमर्मीयसिद्धौ दृढबल:-"क्रुद्धः स्वैः कोपनअभ्यन्तरं धनुरिव यदा नमति मानवः॥ तदाऽस्याभ्यन्तरायामं कुरुते मारुतो बली // 56 // वायुः स्थानादूचं प्रपद्यते / पीडयन् हृदयं गत्वा शिरः शङ्खौ च पीडयन् // धनुर्वन्नमयेद्द्वात्राण्याक्षिपेन्मोहयेत्तथा / कृच्छ्रेण बायनायुप्रतानस्थो बाह्यायामं करोति च // | चाप्युच्छसिति स्तब्धाक्षोऽप्यनिमीलेनः // कपोत इव कूजेच तमसाध्यं बुधाः प्राहुर्षक्षाकट्यूरुभञ्जनम् // 57 // निःसंज्ञः सोऽपतन्त्रिकः" इति (च. सि. अ. 9) / कफपित्तान्वितो वायुर्वायुरेव च केवलः॥ अस्यैव चावस्थायाः स्थितस्य (?) दृष्टिस्तम्भसंज्ञाप्रणाशाकुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम् // 58 // भ्यामपतानकत्वं दृढबलोऽपि दर्शयति--"दृष्टिं संस्तभ्य नि० सं०-आक्षेपकविशेषानाह-सोऽपतानक इत्यादि / य | संज्ञां च हत्वा कण्ठेन कूजति / हृदि मुक्ते नरः स्वास्थ्य आक्षेपकोऽन्तराऽन्तरा पातयति सोऽपतानक इत्यर्थः / इदं याति मोहं वृते पुनः // वायुना दारुणं प्राहुरेके तमपतानसामाग्यापतानकलक्षणमुक्तं; गयदासेनापतानकलक्षणं 'येनाप तानकलक्षणमुक्त; गयदासनापतानकलक्षण 'यनाप- कम्" (च. सि. भ. 9) इति / अन्ये तु सौश्रुतमपताम्यते' इत्यादिवाक्येनाभिधाय व्याख्यातं, यथा-"येन वायुना तानकलक्षणमन्यथा पठन्ति-"यः प्राङ्मन्ये तु संश्रित्य कर्तृभूतेन हेतुभूतेन वा पुमानपताम्यते तमो दृश्यते मोह्यते इति धमनीः प्रतिपद्यते / अपतानकसंज्ञोऽसौ पातयत्यन्तराsयावत् सोऽपतानक इति; सोऽयं हृदिस्थमनोऽधिष्ठानेन सकफेन न्तरा"-इति / अपरे तु पठन्ति-"आकृष्यते तु हृमर्धवायुना जन्यते" इति / स एवापतानकस्त्रिधा-दण्डापतानकः, संज्ञे (?) यः सोऽपतानकः" इति / एतत्पाठद्वयमपि न अन्तरायामः, बहिरायामश्च; तत्र दण्डापतानकलक्षणमाह- पठनीयम्, आक्षेपकलक्षणेनाविशेषात् / तत्रान्तरानुग्रहत्वे कफान्वित इत्यादि / ताखेव सर्वासु धमनीषु, भृशं तिष्ठतीति | स एवापतानकनिधा; तद्यथा-दण्डापतानकः, अन्त. संबन्धः / कृच्छ्रः कष्टसाध्यः / हनुग्रहस्तु दण्डापतानकेऽन्य- बहिर्वाऽऽयामः। दण्डवत् स्तम्भनाइण्डापतानकः, अभ्यन्तरं त्रापि वायौ स्यात् / स दण्डापतानकवान् पुरुषः। धनुःस्तम्भ- धनुःकोटिवन्नमनाद् धनुस्तम्भः, स एवान्तरायामा विशिष्टः / संज्ञकमन्तरायामं दर्शयन्नाह-धनुस्तुल्यमित्यादि / तस्यैव अन्ये तु कुब्जखापतानकास्त्रयः, चतुर्थः पुनरभिघातजा, भाष्यं वक्तुमाह--अङ्गुलीत्यादि / अङ्गुल्योऽत्र पादगताः, गुल्फः तना, गर्भपातादिनिमित्तभेदेन संज्ञातिरेकात् / भवाक्षेपक पाणेरुपरि प्रन्थिः , जठरमुदरं, हृत् हृदयं, वक्षः खनयोरन्त- एवापतानयोगादपतानकः / स तु शुद्धवातकफपित्तावृतामि. रालं, गलः कण्ठ; एतेषु स्थानेषु संश्रित आश्रितो वायुः / घातभेदाचतुर्विधः / गर्भपातजस्य शोणितातिनावजस्वादनायुप्रतानं सायुविस्तारम् / बहिरायाम निर्दिशन्नाह-बाह्य- साध्यस्वं, मर्माभिधातजस्य रुजाबाहुल्यादसाध्यत्वमिति / मायुप्रतानस्थ इत्यादि / बाह्यस्नायुप्रतानस्थो बाह्यमायुवि- दण्डापतानकं दर्शयन्नाह-कफान्वितोभृशमित्यादि / तास्तिस्तारस्थः, बाह्यमायवः पादमूलपिण्डिकाकटीपृष्ठग्रीवापश्चिमभा. ति सर्वासु धमनीषु / सुश्रुते साधारणादेव वाताहण्डापता. गाश्रयाः / वक्षःकटयूरुभञ्जनमिति वक्षःकटयूरुभञ्जनत्वे सत्येवा- नकः, चरके तु क्षयनिमित्तवातादसाध्यश्च; तथा हि चरकः साध्यत्वम् , अभग्नवक्षःकट्यादिकम्तु नव उपक्रम्य एव / "पाणिपादं च संशोध्य सिराः स्नायुश्च कण्डराः / पाणि. तस्याक्षेपकस्येतरदोषसंसर्गेण निदानविशेषाच्च संख्यामेदं दर्श- पादशिरःपृष्ठश्रोणीः स्तनाति मारुतः // दण्डवत् स्तब्ध. यन्नाह-कफपित्तान्वित इत्यादि / एकः कफान्वितः, द्वितीयः गात्रस्य दण्डकः सोऽनुपक्रमः" (च.चि. भ. 28) इति / 1 'स्तब्धाक्षोऽथ निमीलनः' इति चरके पाठः। १'वायोः' इति पा०। सु•सं• 34