________________ अध्यायः 1] सुश्रुतसंहिता। 267 शुद्धवातहतमित्यादि / शुद्धवातहतं कृच्छ्रसाध्यम् , अन्य- | यस्याग्रजो रोमहर्षों वेपथुनॆत्रमाविलम् // 7 // दोषसंसृष्टं साध्यं,क्षयहेतुकेवलवातजं पुनरसाध्यं साक्षादेव, | वायुरूवं त्वचि वापस्तोदो मम्याहनुग्रहः॥ शोणितातिस्रुतिकृतधातुक्षयजमेवासाध्यं, बलवद्विग्रहादितो | तमर्दितमिति प्राहुाधि व्याधिविशारदाः॥७२॥ धातुक्षयकरहेतुकृतं तु कृच्छ्रसाध्यमिति भेदाः // 63 // नि०सं०-अर्दितमाह-गर्भिणीत्यादि / सूतिका प्रसूता वायुरूवं व्रजेत् स्थानात् कुपितो हृदयं शिरः॥ खी / व्याहरतः शब्दं कुर्वतः / भाराद्विषमाच्छयनादपीति शडीच पीडयत्यनान्याक्षिपेन्नमयेच सः॥६४॥ विषमाद्भारात् , विषमाच्छयनाचेत्यर्थः / अन्ये तु 'विषमोच्छुसनिमीलिताक्षो निश्चेष्टः स्तब्धाक्षो वाऽपि कृजति // नात्' इति पठन्ति / अर्दयित्वा व्यथयित्वा / अपवर्तते वक्रीनिरुच्छासोऽथवा कृच्छ्रादुच्छ्रस्यान्नष्टचेतनः // 65 // भवति / वाक्सङ्गो वाचोऽनिर्गमः / नेत्रादीनामित्यादिशब्दाद् खस्थः स्याबृदये मुक्त ह्यावृते तु प्रमुखति // भ्रूगण्डाद्युपसंग्रहः / तस्मिन् पार्चे इति यस्मिन् पार्वेऽर्दितं कफान्वितेन वातेन क्षेय एषोऽपतनकः // 66 // | भवति तस्मिन् पार्श्व ग्रीवादयो वक्रीभवन्ति / चिबुकं मुखकुहनि० सं०-अफ्तन्त्रकमाह-वायुरूर्वमित्यादि / हृदयं रस्याधोभागः / तस्य (पूर्व)रूपमाह-यस्येत्यादि / अग्रजः पूर्वभावी / आविलं समलम् / वायुरूवं 'प्रसर्पति' इति शेषः।। शिरः शङ्खौ च पीडयतीति हृदयं कमलमुकुलाकारमधोमुखं, खचि खापः वचः स्पर्शाज्ञानम् // 68-72 // भ्रवोरन्तोपरि कर्णललाटयोर्मध्ये शङ्खौ, अङ्गानि हस्तपादादीनि / न्या० च०-अर्दितवातं निर्दिशनाह-उचाहरतोऽत्य. आक्षिपेत् पातयेत् / कूजति कपोत इव शब्दं करोति; अथवा र्थमित्यादि / जृम्भया हेतुभूतवा / भाराद् विषमात् ; शय. कृच्छ्रादुच्छ्रस्यादिति कष्टेनोच्छासं कुर्यात् / केचिदपतन्त्रकममुं नाशनाच 'विषमात्' इत्यनुवर्तते। बाक्संगो वाचोऽनिर्गमः। न पठन्ति, भपतत्रकापतानकयोस्क्यात् // 64-66 // नेत्रादीनामित्यादिशब्दाद भ्रगण्डाधुपग्रहः / केचिच्छरीरान्या०प०-भपतानकस्थाने 'केचिदपतनकमधीयते-धमपीच्छन्ति तदुक्तंचरके-"अः तस्मिन्मुखार्धे वा केवले वायुरूर्व प्रजेत् स्थानादित्यादि / अन्ये त्वपतानकलक्षणे- स्यात्तदर्दितम् (च. चि. अ. 28) इति; तत्तु न सम्यक् / नैव तदवरोधादिति नाधीयते / चरके पुनराक्षेपकस्याप- उच्चैाहारादीनां मुखगतवायोरेव कोपकत्वात् // 68-72 // तानकत्वं न पठितमित्यपतनकः पठ्यते // 64-66 // क्षीणस्यानिमिषाक्षस्य प्रसक्तं सक्तभाविणः॥ दिवाखानासनस्थानविवृताध्वनिरीक्षणैः॥ . न सिध्यत्यर्दितं बाढं त्रिवर्षे वेपनस्य च // 73 // मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणाऽऽवृतः॥६७॥ नि०सं०-तस्यासाध्यत्वमाह-क्षीणस्येत्यादि / अनिमि.. नि० सं०-मन्यास्तम्भमाह-दिवाखानेत्यादि / आसनम् | षाक्षस्य स्तब्धाक्षस्य / प्रसकं सततं, सक्कभाषिणः पीडिताव्यक्तउपवेशनं, स्थानम् ऊर्वीभवनं / विवृताध्वनिरीक्षणैः वक्रमार्गा- पदभाषिणः; अन्ये तु 'प्रसकाव्यक्तभाषिणः' इति पठन्ति, पलोकनैः / स एव वायुः / मन्यास्तम्भं केचिदपतानकपूर्वरूपं प्रसकं प्रकर्षेण लममिति तत्रार्थः / बाढमतिशयेन न सिध्यतीति मन्यन्ते // 6 // संबन्धः / त्रिवर्षमिति संवत्सरत्रयातीतम् ; अन्ये तु नासाक्षिन्या००-मन्यास्तम्भ दर्शयमाह-दिवाखमेवादि / / मुखस्राविणं त्रिवर्षमाहुः / वेपनस्य कम्पनशीलस्य / “गर्भिणीकैथिम्मन्यास्तम्भो न पठ्यते, अन्तरायामबहिरायामलक्षण सूतिकाबालवृद्धक्षीणेचसक्क्षये" इत्यमुं पाठं जेज्झटादय स्वान्मन्यास्तम्भस्य तन, स्वातझबेणाप्युपलम्मान्मन्या आचार्या न पठन्ति / 'उचैाहरतोऽत्यर्थ' इत्यादौ कृला स्तम्भस // 67 // पठन्ति, बहुवैद्यपठितवादस्माभिः पठितः // 73 // न्या०च०-तस्पेदानीमसाध्यत्वं दर्शयबाह-क्षीणस्से. (गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये // ) त्यादि / प्रसक्तं प्रकर्षेण सक्तं लग्नं कण्ठताल्वादिवर्णोच्चारण. उच्चाहरतोऽत्यर्थ खादतः कठिनानि वा // स्थानेषु, अव्यक्तमस्फुटं भाषितं यस्य स तथा / तथैव हसतो जृम्भतो भाराद्विषमाच्छयनादपि // 68 // चरकः "ली(दी)ना जिह्वा समुक्षिप्ता तथा सज्जति चास्य, शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः॥ वा" (च. चि. अ. 28) इति / त्रिवर्षमिति त्रयो वर्षाः अर्दयित्वाऽनिलो वक्रमर्दितं जनयत्यतः॥ 69 // वक्रीभवति वक्रार्ध ग्रीवा चाप्यपवर्तते // 1 "ननु यदा देहार्धव्यापित्वमर्दितस्य तदाऽदितेनार्धाङ्गस्य को शिरश्चलति वाक्सङ्गो नेत्रादीनां च वैकृतम् // 7 // भेदः 1 बम:-अदितो वेगितया न सर्वकालं भवति, अर्धाङ्गस्तु श्रीवाचिबुकदन्तानां तस्मिन् पार्श्वे तु वेदना // व्याप्तं भवति / उक्तं नि स्वस्थः स्यादर्दितादीनां मुहुर्वेगागमे गते' इति; किंवा यथोक्तविशिष्टलक्षणोऽदितः, अर्धाङ्गे तु नैतानि सर्वाणि १'चालयेत्' इति पा०। 2 'दिवास्वप्नासमखानविवृ(क)- भवन्ति" इति चरकव्याख्यायां चक्रपाणिः। 2 प्रसक्ताव्यक्ततोर्ध्वनिरीक्षणैः' इति पा० / 3 अयमर्थश्लोको गयदासेन न भाषिणः' इति गयदाससंमतः पाठः। 3 'लग्नमप्रवृत्तं' इत्यातकपठ्यते। 4 'जम्भया' इति गयदाससंमतः पाठः। दर्पणकारः।