SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ 262 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थानं नामिवाङ्गानां वेदनाम् / बग्मेदं वचो भेदमेव / परिपोटनं गतः सर्वधातुगतो वा भवतीति दर्शयन्नाह-हस्तेत्यादि / सर्वतः पुटनं त्वच एव / व्रणांश्च रक्तगः 'कुर्यात्' इति शेषः। वायुस्तथा हस्तपादशिरः क्रमात् संचरति यथा उपेक्षितः अमुं पाठं केचिन्न पठन्ति; तन्न, गयदासाचार्यस्य संमत- | सन्नखिलं देह व्याप्नुयात् , तथा धातून् क्रमात् संचरति यथा त्वात् / ग्रन्थीन् सशूलान् मांससमाश्रितः समीरण इति सर्वगतो वा भवति सर्वधातुगतो वा भवतीत्यर्थः / व्याप्नुयाद्वेति संबन्धः / अव्रणान् व्रणरहितान् / सिराकुञ्चनं 'कुटिला सिरा' वाशब्दो भिन्नक्रमे, सर्वगतो वेत्यत्र द्रष्टव्यः // 30 // इति लोके वदन्ति / स्तम्भो निश्चलीकरणम् / आक्षेपणं चाल- न्या० च०-एकाङ्गगत एकधातुगतो वाऽप्युपेक्षितः नम् / हन्तीत्यादि एतेनाकुञ्चनप्रसारणयोरभाव उक्तः / सर्वाङ्गगतः सर्वधातुगतो वा भवतीति दर्शयन्नाह-हस्ततच्छित इति अस्थ्याश्रित इत्यर्थः / तथा मज्जगते यथा पादेत्यादि / अखिलमपि देहं व्याप्नुयात् सर्वधातुगतो वा अस्थ्याश्रितोऽस्थिशोषं, तथा मज्जाश्रितो मज्जशोषं कुर्यादि- भवतीति // 10 // त्यर्थः / किं विशिष्ट प्रवृत्तिरित्याह-विकृता; अतिशीघ्रातिमन्द- स्तम्भनाक्षेपणखापशोफशलानि सर्वगः॥ प्रथितविवर्णादियुक्तेत्यर्थः // 25-29 // . नि० सं०-तस्येदानीं सर्वाङ्गगतस्य लिङ्गं दर्शयन्नाहन्या०च०-वस्थो रसस्थः समीरणो वैवादि करोति, स्तम्भनेत्यादि / सर्वगो वायुः सर्वस्मिञ् शरीरे स्तम्भनादिकं रसस्य त्वस्थानत्वात् ; आधेयस्याधारव्यपदेशो लक्षणया, करोति ॥गङ्गायां घोष इतिवत् / सुप्तिः स्पर्शाज्ञानम् / चिमि- न्या०च०-तस्येदानीं सर्वाङ्गगतस्य लिङ्गं दर्शयन्नाहचिमायनं सर्वपकल्कावलिप्तानामिवाङ्गानां वेदना / स्वक्- स्तम्भनाक्षेपकेत्यादि / सर्वाङ्गगतो वायुः स्तम्भनादीनि सर्वत्र भेदः त्वचो भेदनमिव / परिपोटनं सर्वत उच्चटनं त्वच | करोति / सर्वशः सर्वस्मिन्नित्यर्थः / ततश्च स्तम्भनादिना एव / एतेन त्वक्स्थस्य वायोर्विकारा उक्ताः / 'व्रणांश्च वातकार्येण सर्वाङ्गगेन सर्वाङ्गगतो वायुरनुमेयः, हस्तारक्तगः' इति केचिन्न पठन्ति, पश्चाद्वातरक्तस्य पठितत्वात् / वस्तम्भनादिभिरेकाङ्गगतैरेकाङ्गगत एवानुमेयः ॥तन्न, पठनीय एवायं ग्रन्थः, येन वातरक्तं वातस्य रक्तस्य च स्थानेषूक्तेषु संमिमा संमिश्राः कुरुते रुजः // 31 // . दुष्टया जायते तदुक्तं चरके-"वायुर्विवृद्धो वृद्धेन रक्तेन" | नि०सं०-तस्य वायोः प्रसरणे पित्तादिसंयुक्तस्य पित्ताद्या-(च. चि. अ. 29) इत्यादिः अत्र तु वायुरेव परं दुष्टो | वरणप्रतिपत्तिहेतुं दर्शयन्नाह-स्थानेष्वित्यादि / मिश्रः पित्तारक्तमदुष्टिगमिति / मेदःस्थस्तु ग्रन्थीन् मन्दरुज इति मन्दा दिभिः / पित्तादीनामौष्ण्यादिखभावलिङ्गदर्शनाद्दाहादिकार्यलिङ्गरुक् येषां ते तथा / कुर्यात् सिरागतः शूलमिति अप्रस्तुतं, | दर्शनाच पित्ताद्यावरणं ज्ञेयं; केवलस्य वायोः शीतस्वभावत्वाद्दाहः धातुस्थवाताधिकारात् अस्थिगतवाताधिकारात् / नैतदस्ति | पित्तं विना नोत्पद्यत इति // 31 // व्याख्यातमेवैत होषधातुमलक्षयवृद्धिविज्ञातीये "रसाद्रक्तं न्या०च०-तस्य वायोः प्रसारणविपन्नत्वादिसंयुक्तस्य पित्तातथा स्तन्यमसृजः कण्डराः सिराः / मांसाद्वसा त्वचः षट् च द्यावरणप्रतिपत्तिहेतुं दर्शयबाह-स्थानेषूक्तेष्वेत्यादि। संमिश्रः मेदसः स्नायुसंधयः" (सू. अ. 15) इत्यत्र / तत्र स्तन्या- संमिश्राः कुरुते रुजः / पित्तादीनामौष्ण्यादिस्वभावलिङ्गदर्शवियो रक्ताभिन्नत्वात् त्वचां च रसरक्तमांसैरभिन्नत्वात् नात्, दाहादिकार्यलिङ्गदर्शनाच पित्ताचावरणं ज्ञेयं; केवलस्य तत्रस्थवायोः सैव क्रिया रोगाश्च / अत एव य एव स्वस्थस्य वायोःशीतस्वभावात् / दाहः पित्तं विना नोपपद्यत इति सामवातस्य रोगास्त एव रसस्थस्य वातस्योक्ताः / अतस्तेभ्यः | र्थ्यात् पित्तादिकार्यदर्शनात् पित्ताद्यावरणं ज्ञेयमिति // 3 // शेषाणां सिराखायुसंधीनामाश्रयभूतानामाश्रितवातरोगाव- कुर्यादवयवैप्राप्तो मारुतस्त्वमितान् गदान् // सरः। सायुकण्डरयोश्चाभेद एव; यदाह-"स्थूला स्नायुश्च नि०सं०-तस्येदानीमवयवगतस्यानेकरोगकारणलं दर्शयकण्डरा" इति / चरकादयस्तु 'स्थूला सिरा कण्डरा' इत्या- | नाह-कर्यादित्यादि।मनन्ति / सायुजालं समूहम् / स्तम्भयति निश्चलीकरोति / | न्या०च०-तस्पेदानीमवयवगतस्यानेकरोगकारित्वं दर्शआक्षिपति चालयति / संधिगतः संघीन् हन्ति प्रसारण. यमाह-कुर्यादवयवस्थश्च मातरिश्वा बहून् गदानिति / कुञ्चनयोरसामर्थ्य करोति / प्रवृत्तिं विकृतामतिशीघ्राति बहून् गदानिति आविष्कृतमान् अशीतिः / अत्र चरकःमन्दग्रथित विवर्णादियुक्तामित्यर्थः // 25-29 // "नखमेदश्च, विपादिका च, पादशूलं च" (च. सू. अ.२०) हस्तपादशिरोधातूंस्तथा संचरति क्रमात् // इत्यादयः। 'मातरिश्वा अमितान् गदान्' इत्यन्ये न पठन्ति / व्यानुयाद्वाऽखिलं देहं वायुः सर्वगतो नृणाम् // 30 // तत्रा(थाs)प्यमिता एव वातविकाराः। तदुक्तं-“वातवि काराणामपरिसंख्येयनामाविष्कृततमा एव व्याख्याताः" नि० सं०-एकाङ्गगत एकधातुगतो वाऽप्युपेक्षितः सर्वाङ्ग (च. सू. अ. 20) इति ॥१'लोको वदति' इति पा० / 2 'सिरागतवातानधिकारात्' 1 'सर्वशः' इति गयदाससंमतः पाठः। 2 'कुर्यादवयवस्थश्च. इति वा पाठः। मातरिश्वा बहून् गदान्' इति गयदाससंमतः पाठः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy