________________ अध्यायः 1] सुश्रुतसंहिता। 261 AAPAN अन्ये तु 'गतिप्रसारणोत्क्षेपणनिमेषोन्मेषैः पञ्चभिः प्रकारैः पञ्चधा' | कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् // इति व्याख्यानयन्ति / सर्वदेहगान् ज्वरातीसाररक्तपित्तप्रभृतीन् श्रोत्रादिष्विन्द्रियवधं कुर्यात् क्रुद्धः समीरणः॥२४॥ // 17 // 18 // नि० सं०-अत इत्यादि / नानास्थानान्तराश्रितः कुपितः न्या०च०-व्यानस्य नामादि दर्शयन्नाह-कृत्स्नदेहचर सन् वायुर्बहुशो यान् विकारान् कुरुते तान् प्रवक्ष्यामीति इत्यादि / रससंवहनोचत इत्यत्र आदिशब्दो लुप्तनिर्दिष्टो संबन्धः / छादीनिति आदिशब्दाद्वजः पाश्वदरहृत्स्तम्भतोदाद्रष्टव्यः; तेन रसादिसंवहनोद्यत इत्यर्थः / पञ्चधा चेष्टयत्यपीति | दिका ग्राह्याः, अथवा ऊर्ध्वगरक्तपित्तादिकाः। मोहो नैवात्यन्तं प्रसारणाकुञ्चनविमनोन्नमनतिर्यग्गमनानीति पञ्च चेष्टाः / चित्तनाशः / मूर्छा चेतनाच्युतिः / पक्वेत्यादि अन्नकूजं अन्त्रेक्रुद्धश्च व्यापनश्च / सर्वदेहगान् ज्वरातीसाररक्तपित्सयक्ष्म- | ऽव्यक्तशब्दम् / चकाराद्वातविण्मूत्रसझं जवोरुत्रिकपार्श्वपृष्ठादीन् प्रभृतीन् // 17 // 18 // प्रति शूलं च कुरुते / 'शूलं नाभौ' इत्यत्र 'शूलानाहौ' इति पक्काधानालयोऽपानः काले कर्षतिचाप्यधः॥ केचित् पठन्ति, व्याख्यानयन्ति च-पक्वाशय आनह्यते समन्ताद्विबध्यत इति वेदनाप्रकार एक आनाहः, द्वितीयस्तु समीरणः शकृन्मूत्रं शुक्रगर्भार्तवानि च // 19 // विसूचिकाप्रतिषेधे प्रोक्तलक्षण एवं / श्रोत्रादिषु क्रुद्धः सन् क्रुद्धश्च कुरुते रोगान् घोरान् बस्तिगुदाश्रयान् // समीरण इन्द्रियवधं कुर्यादिति संबन्धः / श्रोत्रादिषु श्रोत्रघ्राणनि०सं-पक्वाधानालयः पक्वाशयस्थान इत्यर्थः / बस्त्या दर्शनरसनत्वक्षु / इन्द्रियवधमित्यनेनाश्रुत्यघ्राणादर्शनारसनाश्रयान् अश्मर्यादीन् , गुदाश्रयान् भगन्दरादीन् // 19 // स्पर्शानि वेदितव्यानि 21-24 न्या०च०-अपानस्य नामादि दर्शयन्नाह-पक्काधानालय न्या० च०-इदानी प्रतिस्थानरोगानिर्दिश्य प्रसरेण इत्यादि / बस्तिगुदाश्रयानिति बस्त्याश्रया अश्मरीप्रमेहमूत्र | स्थानान्तराश्रितानां तेषामेव स्थानचिकित्सार्थ रोगानिर्दिश. कृच्छशुक्रदोषादयः, तान्; गुदाश्रयाः अर्शोभगन्दराहि नाह-अत ऊर्ध्व प्रवक्ष्यामीत्यादि / नानास्थानान्तराश्रित पूतनबद्धगुदगुदभ्रंशादयः, तान् // 19 // इति पृथग्विधदेशावकाशान् गत इत्यर्थः / बहुशब्दाद् शुक्रदोषप्रमेहास्तु व्यानापानप्रकोपजाः // 20 // | वीप्सायां शस् ; तत्र विपुलान् विपुलानित्यर्थः; संख्यावाचिनि नि० सं०-इदानीमुपलक्षणार्थ विकृतवातद्वयादिकर्म दर्श अनेकान् अनेकानित्यर्थः; निदानस्य वा विशेषणं बहुश इति / यन्नाह-शुक्रदोषेत्यादि / शुक्रस्य सर्वाङ्गगतखात् प्रमेहस्य छादिका निति आदिशब्दादूर्ध्वगतरक्तपित्ताधुपग्रहः। मोहं सर्वदेहगतरसादिदूष्यप्रभवत्वाधानकृतलं, मेढद्वारसंश्रितलाद- मूछोमिति आमाशयस्थितत्वाच्चेतनाधारस्य तदुपघातापानकृतलं च // 20 // न्मोहो मूर्छा / पिपासामिति क्लोनो ह्यामाशयस्थत्वात् न्या० च०-इदानीमुपलक्षणार्थ विकृतवातद्वयादिकर्म वातकृतक्लोमशोषेण पिपासा / श्रोत्रादिष्विन्द्रियवधमिति दर्शयन्नाह-शुक्रदोषेत्यादि / शुक्रस्य सर्वाङ्गगत्वात्, प्रमे श्रोत्रघ्राणदर्शनरसनत्वगिन्द्रियाणां च वातनाश्रुत्यत्राणादर्श नारसवेदित्वान्यस्पर्शज्ञता चेति // 21-24 // हस्य सर्वदेहरसादिदूष्यप्रभवत्वाद् व्यानकृतत्वं, मेद्वारसंश्रितत्वादपानकृतत्वं च // 20 // | वैवर्ण्य स्फुरणं रौक्ष्यं सुप्तिं चुमुचुमायनम् // | त्वकस्थो निस्तोदनं कुर्यात त्वग्मेदं परिपोटनम 25 युगपत् कुपिताश्चापि देहं भिन्डुरसंशयम् / / व्रणांश्च रक्तगो, ग्रन्थीन् संशूलान् मांससंश्रितः॥ नि० सं०-तेषां पञ्चानां युगपत् प्रकोपे नियमेन देहनाशं तथा मेदाश्रितः कुर्याइन्थीन्मन्दरुजोऽव्रणान् // 26 // दर्शयन्नाह-युगपदित्यादि / युगपत् एककालमित्यर्थः / कुर्यात् सिरागतः शूलं सिराकुञ्चनपूरणम् // भिन्युरिति मेदोऽत्र देहविनाशोऽभिप्रेतः // स्नायुप्राप्तः स्तम्भकम्पो शूलमाक्षेपणं तथा // 27 // न्या० च०-तेषां पञ्चानां युगपत्प्रकोपे नियमेन देहनाशं हन्ति सन्धिगतः सन्धीन् शूलशोफौ करोति च // दर्शयनाह-युगपदित्यादि / अस्थिशोषं प्रभेदं च कुर्याच्छूलं च तच्छ्रितः // 28 // अत ऊर्ध्वं प्रवक्ष्यामि नानास्थानान्तराश्रितः // 21 // तथा मजगते रुक् च न कदाचित् प्रशाम्यति // बहुशः कुपितो वायुर्विकारान् कुरुते हि यान् // अप्रवृत्तिः प्रवृत्तिर्वा विकृती शुक्रगेऽनिले // 29 // वायरामाशये क्रुद्धश्छद्योंदीन् कुरुते गदान् // 22 // नि० सं०-वस्थो रसस्थः समीरणो वैवादि कुर्यादिति मोहं मूर्छा पिपासां च हृद्हं पार्श्ववेदनाम् // संबन्धः / सुप्तिं स्पर्शाज्ञानम् / चुमुचुमायनं सर्षपकल्कावलिप्तापक्वाशयस्थोऽन्त्रकूजं शूलं नाभौ करोति च // 23 // 1 एव एकः' इति पा०। 2 'सरुजान्' इति पा० / 1 'वातमूत्रपुरीषाणि' इति ताडपत्रपुस्तके पाठः। 2 'सर्वान् 3 'स्नायुजालं स्तम्भयत्याक्षिपत्यपि' इति ताडपत्रपुस्तके पाठः। प्रवक्ष्यामि नानास्थानान्तराश्रितान्' इति पा० / 3 'शूलाध्मानौ' गयदासाचार्यसंमतोऽयं पाठः / 4 'अप्रवृत्ति प्रवृत्ति वा विकृतां इति पा०। शुक्रगोऽनिलः' इति ता. प. पु. पाठः।