________________ 260 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थानं प्रायः शश्वञ्चरत्वेऽपि साधात् स्थानमुच्यते” इति / वक्र- भावमात्रे हि प्रथमं विशेषाणाममहात् / अथवा अभिव्याप्य चारित्वं चास्योपलक्षणं; तेन मूर्धारःकण्ठनासिका अपि प्राण- प्रकर्षेण रूपाद्यर्थविशेषोपलम्भे प्रवर्तते, विशेषेणाभिव्याप्ती स्थानं; तदुक्तं चरके-"स्थानं प्राणस्य मूर्धारःकण्ठजिह्वास्यः हि विशेषाणामेव ग्रहणात् / तदेवं वातप्रयत्नादात्ममनःपु. नासिकाः / ष्ठीवनक्षवद्गारश्वासाहारादि कर्म च" (च. रस्सराणीन्द्रियाणि अर्थोपादानायाभिप्रवर्तन्ते; वातप्रयत्न. चि. अ. 28) इति / तत्र प्राणावलम्बनेनान्तःप्रवेशनकृतेन विकृत्या तु निर्मनस्कतया न मनसा स्वार्थेन मनःपुरस्सराप्रकृतिकृतमेवास्य निश्वासादिकर्मोक्तम् / प्राणानामग्नीषो. णामिन्द्रियाणां च रूपादिसामान्यविशेषग्रहणं प्रवर्तत इति / मादीनामाधेयानामवलम्बनवचनेन आधारभूतहृदयावल- भवति चात्र-"प्रत्येति प्रागनुगिन्नोपाधिवस्त्वेव केवम्बनमेवोच्यते, तत्रैव तेषां समस्तानामवस्थितेः / तदुक्तं लम् / पश्चादभ्येति तद्भेदान् विशेषान्वेषणोत्सुकः” इति / चरके-'षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम् / आत्मा स्थानं पुनरस्थानुक्तमपि नाभ्युरःकण्ठानि, भाषितगीतादीनां च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम्" (च. सू. अ. 30) नाभ्यादिस्थानत्रय एव संभवात् / तथा हि शब्दिकाःइति / प्राणानामवलम्बनेन तु मरणमूलत्वमुच्यते / तदुक्तं "त्रिधा बद्धो वृषभोरोरवीति" (पातञ्जलमहाभाष्य अ. 1, श्रुतौ-"यथा हि सैन्धवोऽश्वः शङ्कमुत्पाट्य धावति, तद्वत् प्र. आ.) इति; तथा हि चरकेऽपि-"उदानस्य पुनः स्थानं प्राणोऽनिलो रुद्धः प्राणानुपाट्य प्रयाणकाले धावति" इति / नाभ्युरःकण्ठ एव च / वाक्प्रवृत्तिः प्रयत्नोजौं बलवर्णादि कर्म श्वासादिकानित्यादिग्रहणात् प्रतिश्यायादयः // 13 // - च" (च. चि. अ. 28) / क्रुद्धस्तु ऊर्ध्वजत्रुगतान् गदान् . करोति / ते पुनः शालाक्यतन्त्रोदिताश्चक्षुरादिविषयगता एव उदानो नाम यस्तूवमुपैति पवनोत्तमः॥ 14 // नयनवदनघ्राणश्रवणशिरःसंश्रयाः / अत एव 'विषयोऽभितेन भाषितगीतादिविशेषोऽभिप्रवर्तते // प्रवर्तते' इत्ययमेव पाठो, न पुनः 'भाषितगीतादि विशेषः' ऊर्ध्वजत्रुगतान् रोगान् करोति च विशेषतः // 15 // इति, अनन्तरोक्तविषयविषयत्वाद्विशेषेणोदानस्य; अत एवोर्ध्वजत्रुण्येव विशेषेण व्याधिकरणम् // 14 // 15 // नि०सं०-उदाजस्य प्रकृतिभूतस्य नामादि व्यापन्नस्य च आमपक्वाशयचरः समानो वह्निसङ्गतः॥ रोगाग्निर्दिशन्नाहं-उदान इत्यादि / उपैति गच्छति / स्थानं | सोऽन्नं पचति तजांश्च विशेषान्विविनक्ति हि // 16 // पुनरनुक्तमप्यस्य नाभ्युरःकण्ठौदि / भाषितगीतादिरिति आदिशब्दादुःच्छ्रासादि। 'विशेषोऽभिप्रवर्तते' इत्यत्र केचित् 'विषयो गुल्माग्निसादातीसारप्रभृतीन् कुरुते गदान् // ऽभिप्रवर्तते' इति पठन्ति / ऊर्ध्वजत्रुगतानिति नयनवदन नि० सं०-पाकः पक्कं, नपुंसके भावे क्तः; आमस्य पक्कमाघ्राणश्रवणशिरःसंश्रयान् / चकारादन्यानपि कासादीन् करोति मपक्वं, तस्याशयः पच्यमानाहाराशय इत्यर्थः; तत्र चरतीति आमपक्वाशयचरः / 'वह्रिसङ्गत' इत्यत्र 'अग्निसहायवान्' इति // 14 // 15 // केचित् पठन्ति, तत्रापि स एवार्थः। सोऽन्नं पचतीति अग्निसन्धुन्या०च०-उदानस्य प्रकृतिभूतस्य नामादि, व्यापन्नस्य क्षणाद्भक्तकार इव / तज्जान् अन्नपाकजान् / विशेषान् रसदोषच रोगानिर्दिशनाह-उदानो नामेत्यादि / भाषितगीतादीति मूत्रपुरीपाणि / विविनक्ति पृथक् करोति // 16 ॥आदिशब्दादुच्छासादिः अनेन वाक्केष्टितमुक्तं; विषयोऽभिप्र न्या० च०-समानस्य स्थानादि दर्शयन्नाह-आमपवर्तते इत्यनेन मनश्चेष्टितं; मनश्चेष्टापुरःसरमेव विषयप्रवृत्तेः / क्वाशयचर इत्यादि / अग्निश्चासौ सहायश्चाग्निसहायः; मनसोऽपि वातप्रयत्नाद्विनाऽभाविनी प्रवृत्तिरिति कण्ठा सोऽस्यास्तीति मतुप् / बहुव्रीहिप्राप्तावपि मत्वर्थीयो भवत्येव, मोक्ताऽपि सामर्थ्यादाक्षिप्ता / अत एव चरके "वाक्प्रवृत्तिः ऐकदेशिनेति निर्देशात् / तजांश्चेति अन्नपाकजातरसदोषप्रयत्नोजौं बलवर्णादि कर्म च" (च. चि. अ. 28) इति मूत्रपुरीषाणि विभजति // 16 ॥प्रयत्नोऽपि कर्मोक्तं वायोः / तत्र प्रयत्नस्य मनसो द्विधा कृत्स्नदेहचरो व्यानो रससंवहनोद्यतः॥१७॥ प्रवृत्तिः, तद्यथा-स्वार्था, बाह्यविषयार्था च / तत्र स्वार्था खेदामृकरावणश्चापि पश्चधा चेष्टयत्यपि // नामाध्यात्मसुखदुःखचिन्ताध्येयादौ, बाह्या रूपादिग्रहणे | क्रुद्धश्च कुरुते रोगान् प्रायशः सर्वदेहगान् // 18 // पुनर्विषयार्था / तेन विषयप्रवृत्तिग्रहणमुपलक्षितम् / अतो नि० सं०-रससंवहनोद्यत इत्यत्रादिशब्दो द्रष्टव्यः, तेन विषयाप्रवृत्तिलक्षणमनसोऽध्यात्मसुखदुःखादी प्रवृत्तिमुपलक्षयन्ति / अत एव चरके-"वाक्प्रवृत्तिः प्रयत्नोजौं" इति रसादिसंवहनोद्यत इत्यर्थः; संवहनं प्रेरणम् / पञ्चधा चेष्टयत्य पीति प्रसारणाकुञ्चनविनममोन्नमनतिर्यग्गमनानि पञ्च चेष्टाः; प्रयत्नमात्रग्रहणं कृतं, प्रयत्नस्य मनःप्रवृत्तेः; मनःपुरःसराणामिन्द्रियाणां विषयप्रवृत्ती हेतुत्वात् / अभिप्रवर्तत इति 1 ऽग्निसहायवान्' इति गयदाप्तसंमतः पाठः / २'भावान्' इति अभिमुखं प्रथमं रूपाद्यर्थग्रहणाय प्रवर्तते, विषयाभिमुखी- पा० / 3 'गुल्मानिसंगातीसारप्रभृतीन्' इति पा० / 'गुल्माग्निसा दातीसारान् प्रायशश्च करोति हि' इति ताडपत्रपुस्तके पाठः। १'नाभ्युरःकण्ठानि' इति पा० / 4 'पूर्वापराधरोत्तरमेकदेशिनकाधिकरणे' (पा. अ. 202 / 1) /