SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1] सुश्रुतसंहिता / 259 wwwwwwwwwwwwwwwwAAAAAANT A RA तस्मादिन्द्रियाणामर्थग्रहणार्थ मनस उपगमे हेतुता च यो वायुर्वक्रसंचारी स प्राणो नाम देहधृक् // वातकृता, सर्वक्रियाणामनिलमूलत्वात् / दोषधात्वग्न्यवैकृतं सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते // 13 // 'कुर्यात्' इति शेषः / अविकृतशब्दो दोषादिभिः प्रत्येकम- | प्रायशः कुरुते दुष्टो हिक्कावासादिकान् गदान् // भिसंबध्यते / विकारो वैकृतं, न वैकृतमवैकृतं, विरुद्धस्ता- नि०सं०-वक्त्रसंचारित्वं चास्योपलक्षणं, तेन मूर्धारःध्यात्; अथवा अल्पार्थे नम्, 'अनुदरा कन्या' इति यथा / कण्ठनासिका अपि प्राणस्य स्थानम् / अन्तः अभ्यन्तरमन्नं तेनाह्निकतयैवापरिहार्यों नित्यं दोषाणां संचयाद्यनुबन्धोऽ. प्रवेशयति देहधारणाय / प्राणांश्चाप्यवलम्बत इति प्राणाननेम सूचितो भवति / धातुशब्दानन्तरमादिशब्दो मध्ये म्यादीन् , अवलम्बते खक्रियासु योजयति / गयदासालुप्तनिर्दिष्टो दृष्टव्यः, तेन मलोपधातूनामपि ग्रहणम् / अथवा चार्यस्त्वेवं मन्यते-प्राणानामग्नीषोमादीनामवलम्बनवचनेनादधतीति धातवः; तेन मलोपधातूनामपि ग्रहणं, शरीर धारभूतहृदयावलम्बनमेवोच्यते, एतेन प्राणाधारहृदयधारणेन धारणकारणत्वात् / क्रियाणां कायवाड्मानसीनाम् , आनुलो प्राणधारणमेवोक्तम् / अत एव प्राणानामवलम्बनेन मरणमूल. म्यमनुकल्पता; एतेन "समदोषः समाग्निश्च" (सू.अ.१५) खमुच्यते / यदुक्तं श्रुतौ,-"यथा हि सैन्धवोऽश्वः शङ्कमुत्पाट्य इत्यादिश्लोकस्यैवार्थोऽत्रापि प्रक्रमदर्शितः // 9 // 10 // धावति, तद्वत् प्राणो रुद्धः सर्वान् वायूनुत्पाट्य प्रयाणकाले यथाऽग्निः पञ्चधा भिन्नो नामस्थानक्रियामयैः॥ धावति" इति / श्वासादिकानित्यादिशब्दात् प्रतिश्यायखर भिन्नोऽनिलस्तस्था ह्येको नामस्थानक्रियामयैः॥११॥ भेदकासादयः // 13 ॥नि०सं०-तदेवं सर्वानिलस्य सामान्येन खास्थ्यहेतुत्वं न्या. च०-प्राणो नामेति नामशब्दः प्रसिद्धौ प्राण प्रदर्य स्थानोपाधिमेदेन भिन्नस्य नामान्तरविशिष्टस्य प्रतिस्थानं | इति प्रसिद्ध इति प्रसिद्धः / देहगिति / देहधारणविशेषणगर्भ हेतुं विशिष्टखस्थक्रिया रोगांश्च दर्शयन्नाह-यथाऽग्निरित्यादि / / दर्शयन्नाह–अन्नमित्यादि / अन्नं देहधारणाय प्रवेशयति / यथाऽग्निः पित्तगे एक एव पाचकरजकालोचकभ्राजकसाधकेति अन्तः अभ्यन्तरम् / प्राणान् अग्नीषोमादीन् अनिलवर्जितान् नाना, स्थानेनामपक्वाशयादिना, क्रियया अन्नपाचनादिकया, द्वादश; अथवा त्रयोदशैव, वातोऽपि वातान्तरमवलम्बत आमयेनाम्लपाकादिना पञ्चविधः; एवमनिलोऽप्येक एव नामा एव / ननु च तत्रान्तरे हि हृदयाश्रयः प्राण उक्तः "हदि दिभिः पञ्चविधः / अन्ये तु पुनरत्र बाह्याग्नेर्गार्हपत्याहवनीय प्राणो गुदेऽपानः समानो नाभिमध्यगः / उदानः कण्ठदक्षिणाम्यावसथ्यसभ्यलक्षणान् पञ्च भेदानाहुः, तन्नेच्छति | देशस्थो व्यानः सर्वाङ्गसन्धिगः // " इति; तथा च गयदासाचार्यः॥११॥ चरकेऽपि-"स्थानं प्राणस्य कण्ठोरः" (च. चि. अ. 28) इति उरःस्थानमस्योक्तम् / उच्यते-वळे संचरणमस्योक्तं न्या०च०-तदेवं सर्वानिलानामेव सामान्येन स्वास्थ्य वक्रचरत्वाद्वायोः; प्राणावलम्बनवचनेन तु हृदयावलम्बनहेतुत्वं प्रदर्य, स्थानोपाधिभेदेन भिन्नस्य वायोर्नामान्तरवि-ATI | मुक्तं, प्राणानां विशेषेण हृदयमर्मस्थितत्वात् / निपुणोऽयमाशिष्टस्य प्रतिस्थानं विशिष्टस्वस्थक्रिया रोगांश्च दर्शयन्नाह / रागाश्च दशयन्नाह-चार्यः स्थाष्णोः स्थानं भवति, न सदागतेरनिलस्य; तथा यथाऽग्निरित्यादि / यथाऽग्निः पित्तमेकमेव नामादिभिः पञ्चधा चायमाह-उदानो नाम यस्तूर्ध्वमुपैति' इति, 'आमभिन्नः, तद्यथा-पाचकरञ्जकालोचकभ्राजकसाधकनाम्ना पक्वाशयचरः समानः' इति; 'पक्काधानालयोऽपानः' इति, पञ्चविधः, स्थानेन आमपक्काशयमध्यादिना, क्रियया अन्न आलीयते आश्लिष्यति असिन्निति आलयः, श्लेषणमात्रं तु पचनादिकया, आमयेनाम्लपाकादिना; एवमनिलोऽप्येक भनि नया मटेडगे यानः' इति / एव नामादाभः पञ्चविधः / अन्य पुनरत्र बाह्यस्याग्नगाहप- अम्रापि च प्रारम्भे यत् पुनरुक्तं 'स्थानं कर्म च रोगांश्च' त्यादिपञ्चनामभेदेन भिन्नत्वात् तमपि दृष्टान्ते दर्शयन्ति; इति, तच्छिष्यवचनस्वादुपपलं, शिष्यस्य हि सर्व विभागाज्ञ. तत्तु न सम्यक्, तस्याप्रस्तुतत्वात् // 11 // | त्वात् / यत् पुनरेतदुक्तं 'स्थानस्था मारुताः पञ्च' इति, तत्र प्राणोदानी समानश्च व्यानश्चापान एव च // स्थानं साम्यमुच्यते / तदुक्तं चरके-"क्षयः स्थानं च स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम // 12 // वृद्धिश्च विविधा गतिरुच्यते / (च. सू. अ. 17) इति. तथाऽत्रापि "स्थानवृद्धिक्षयास्तस्मादेहिनां द्रव्यहेतुकाः" नि० सं०-तत्र वायो मान्याह-प्राणोदानावित्यादि / (सू. अ. 41) इति / यत् पुनरेतदभिहितं 'पक्वाशयस्थानस्थाः स्थानशब्देनात्र साम्यमुच्यते / यापयन्ति धार स्थोऽन्त्रकूज' इति, तदुपमयैव बोद्धव्यम् / एवमनया यन्ति // 12 // दिशाऽन्येऽप्येवञ्जातीयका दोषाः प्रतिसंधेया इति / भवति न्या० च०-तत्र प्रथमं नाम्नैव भेदं दर्शयन्नाह-प्राणो- चात्र-“वायोः सदागतित्वेन स्थानं नास्त्येव शाश्वतम् / दानावित्यादि / प्राणोदानावित्यादि निर्देशः // 12 // 1 'योऽनिलो वक्रसंचारी' इति पा०। 2 'देहभारणात्' १'पित्तमेकमेव' इति पा०। इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy