SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 258 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थानं अत्रार्थे चरकः-"प्रभवश्वाव्ययश्च" (च. सू. अ. 12) लब्धेः / एतेन रोगिणि रोगारम्भकसर्वकारणानां स्वस्थे च इति / अव्यापन्नतया स्वकर्मणि व्याप्रियमाणः स्थितिहेतुः। दोषधातुमलानां नेतृत्वमनिलाधीनमित्युक्तम् / रोगसमूहस्वां क्रियामकुर्वन् व्यापन्नरूपतया विनाशहेतुः / अत्रार्थे राडिति रोगसमूहे राजतीति, तेन कार्यभूतव्याधिकरवं चरकः- "भूतानां भावाभावकरः" (च. सू. अ. 12) युक्तम् / नायं राट्शब्दो राजपर्यायः; किं तर्हि रोगसमूहे इति / भूतानां प्राणिनां, महाभूतानां वा चतुर्णाम् / व्यक्त- रोगहेतुवृन्दे पित्तकफरक्तादौ शक्तिविशेषयोगाद्दीप्ततामासंयोगक्रियत्वाद् भावकरः, पृथक्क्रियया व्यक्तविभागकारि- | चष्टे / अन्यथा परेण सह पूर्वस्य विरोधः स्यात् / यदुक्तं स्वादभावकरः / तदुक्तं-"सर्वा हि चेष्टा वातेन स प्राणः ‘स रोगानीकराट् स्मृतः' (उ. तं. अ. 39) इति / किं च प्राणिनां मतः (च. सू. अ. 17) इति / तथा स्वतन्त्रेऽपि रूशादिवातविशेषाणां प्रकृतिभूतस्य कथं हेतुत्वमिति चेत्, "पञ्चधा चेष्टयत्यपि” इति / ननु च भूतानां भावाभाती कुशूलस्य बीजस्याकुरेष्वपि भविष्णुयोग्यतया हेतुव्यपदेशः / व्यक्ती, न च तत्र वायुर्व्यक्तं कारणमुलभ्यत इत्याह-अव्यक्त कथमनेन दोषधात्वन्तरस्रोतोविचरणाक्षमेण संचरणमिइति, व्यक्तो न भवति / प्रसो न, क्रियया तस्य त्याह-आशुकारीति / आशुकरणशीलत्वमेव कथमित्याहसंबन्धात्, तत्रापि गमकत्वात् समासो भवति, मुहुश्शारीति / यस्मादयं मुहुश्चारी तस्मादाशुकारीत्यर्थः / एवं पायोनियोज नका नामायं त्वरितगतिः, यत् सर्वधातुषु मुहुरेव संचरति; अत यथा / तेन व्यक्तस्यापि पुष्पस्योत्पत्ताविवासत्वं पिशा एवास्य स्वस्थ रोगिणि च समानां प्रकुपितानां च दोषधातुचादीनामिव वा संशयितं सत्वं निराकृतम् / व्यक्तकर्मो मलानां क्रियाकारित्वमाश्वेव निष्पन्नम् / कः पुनरस्याधारो स्पादनेन हि कालदेशपुरुषेषु विष्वभिव्यक्तिरव्यक्तस्यापि यत्र मुहुश्चरतीत्याह-पक्वाधानगुदालय इति / पक्कस्याधानव्यक्तकर्मणः परमाणोरिव भवत्येव / तस्येदानी चिकित्सोप माधारो गुद आलयः स्थानं यस्य / तथा निजमस्य तत् योगिनः स्वाभाविकान् गुणानिर्दिशन्नाह-रूक्षः शीत स्थानं, तत्रैव स्थाने दोषादिसंवहनार्थ पुनरन्यत्र मुहुश्चर तीति / एतेन तत्रैवायमवजेतव्यो बस्त्यादिभिर्नान्यत्र; अन्यइत्यादि / शीतत्वमसंयुक्तस्य / तथा हि चरकः-"रूक्षः प्रावजयेऽप्यस्य न मूलोच्छेदः तेन मूलोच्छेदाच्छाखादीना. शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः (च. सू. अ. 1)" | मिव वातविकाराणां नियतो विनाश इति / भवति चात्रइति / शास्त्रान्तरेऽस्यानुष्णाशीतस्पर्शत्वमेवोक्तम् / तत्र "स्वे स्वे स्थानेऽनिलादीनां सर्वेषां मूलमिष्यते। जितेऽत्र यधुष्णशीतयोयुगपत्संभवोऽनेन वचननाच्यते, तदयुक्त; जायते तेषां कृत्स्ननाशो यथा रुहाम्" ॥५-८॥शीतोष्णयोः सहावस्थानविरोधात् / शीतोष्णवर्जितस्पर्शत्वं नोनयन ष्णवाजतस्पशत्व | देहे विचरतस्तस्य लक्षणानि निबोध मे // 9 // विधीयतेति चेत् / तदप्यसत्, तृतीयस्य स्पर्शराशेरसंभवात् / दोषधात्वग्निसमतां संप्राप्तिं विषयेषु च // शीतोष्णस्पर्शविरोधेन स्पर्शमात्रनिषेध इति चेत्, तदप्य- क्रियाणामानुलोम्यं च करोत्यकुपितोऽनिलः // 10 // संगतं, वायोः स्पर्शगुणस्य प्रत्यक्षत्वात् / तसादसंयुक्तः (इन्द्रियार्थीपसंप्राप्ति दोषधात्वग्न्यवैकृतम् / शीत एव; संयुक्तः पुनरनुष्णाशीतः, वायोर्योगवाहित्वात् / क्रियाणामा योगवाहित्वात् / क्रियाणामानुलोम्यं च कुर्याद्वायुरदूषितः॥१०॥) यदाह चरकः-"योगवाहः परं वायुः संयोगादुभयार्थकृत् / नि०सं०-निबोध मे इति निबोध जानीहि, मे मत्सदाहकृत्तेजसा युक्तः शीतकृत् सोमसंश्रयात्" (च. चि. अ. काशात् / धातुशब्दानन्तरमादिशब्दो लुप्तो द्रष्टव्यः, तेन 3) इति / लघुत्वं चापरिमेयमप्यस्य तिर्यग्गमनादनुमी- मलोपधातूनामपि ग्रहणम् ; अथवा धातुशब्देन मलोपधातव यते, अन्यथा गुरुत्वादधो गच्छेत / खरः कर्कोटफलवत् / उच्यन्ते, शरीरधारणकारणात् / विषयेषु शब्दस्पर्शरूपरसगरूक्षत्वं विनाऽपि खरत्वेन भवति, सूक्ष्ममसूणरजसीव / न्धेषु / क्रियाणां कायवाङ्मानसीनाम् / आनुलोम्यं प्रवर्तकत्वम् / तिर्यग्गत्वेन वायुत्वेन च तत्रान्तरोदितं चलत्वमप्युक्तम् / गयदासाचार्यस्तु इमं श्लोकम् 'इन्द्रियार्थोपसंप्राप्ति' इत्यादि कृत्वा / द्विगुण इति शब्दस्पर्शगुणः / रजोबहल इति सर्वकार्यकार- | पठति, स च विस्तरभयान्न लिखितः // 9 // 10 // णद्रव्याणां त्रिगुणत्वेऽप्युत्कर्षविशेषाद्रजःप्रबलत्वमस्य / अचि- न्या०च०-किं पुनरस्य पक्वाधानगुदालयस्याखिलदेहवि. म्त्यवीर्यः चिन्तयितुमशक्यकृत्यः, वीर्यशब्दः शक्तिवाची; चरणलक्षणमित्याह-देहे विचरतस्तस्येत्यादि / निबोध मे इति सा चास्य शक्तिः अन्तःशरीरे चरतो रसदोषमूत्रपुरीषादि- मे शब्दस्याव्ययत्वात् 'मत्तः' इत्यर्थों द्रष्टव्यः / तत्र स्वस्थस्यैव विभागोऽवयवादिसंस्थानकरणं दोषधातुमलसंवहनादि, प्रथमं देहविचरणलक्षणं दर्शयन्नाह-इन्द्रियार्थोपसंप्राप्तिबहिः शरीरेभ्यस्तु चरतो धरणीधारणादि तथा भावाभाव- | मित्यादि / इन्द्रियाणां चक्षुरादीनामर्थानां रूपादीनामुपग. करणादि / दोषाणां नेतेति कफपित्तयो ित्वेऽपि बहुवचनं | मनपूर्विकां प्राप्तिं करोति वायुरदूषितः, सर्वक्रियाणासामर्थ्यादायातं; तेन दोषधातुमलानां नेतेति प्रतिपत्तव्यः / मनिलकृतत्वात् / भूतात्मनां मनःपुरःसरमिन्द्रियेणेन्द्रि'वायोरपि वायुरेव नेतेति बहुवचनमुपपन्नम्' इत्यन्ये / तन्न, यार्थानां ग्रहणात्, अपगतमनसां पुनरग्रहणात् / यद्येवं तस्य स्वयमेव गतिमत्त्वात् ; मलादिनेतृत्वस्य च प्रत्यक्षोप | न स्यात् तदा सर्वेन्द्रियाणामेव सकृदर्थवाहित्वं स्यात् / ' लब्धेः / वायोर्गतिमत्त्वावहिरपि तस्य तृणादौ नेतृत्वोप- 1 गयदाससंमतोऽयं पाठः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy