SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1] सुश्रुतसंहिता / 257 - स्थानोदितहिक्कावासादिकाम् / यदाह-"कुरुते चापि हिका- स्पर्शः, कर्कोटकफलवत् / तिर्यग्गः तिर्यग्गामी / द्विगुणः शब्दश्वासादिकान् गदान्" इति / गदान् विकारान् स्थानाश्र- स्पर्शगुणः / रजोबहुल इति त्रिगुणत्वेऽप्युत्कर्षविशेषाद्रजःप्रबलया / नाम च बदस्खेति भाषणेऽर्थे आत्मनेपदम् / 'वद त्वमस्य / अचिन्त्यवीर्योऽचिन्त्यशक्तिः, सा चास्य शक्तिः शरीरमे' इति केचित् पठन्ति / कर्मग्रहणं केचिन्नाधीयते / तन्मते दोषमूत्रपुरीषादिविभागोऽवयवादिसंस्थानका(क)रणं दोषधातुप्रकृतिव्यापत्तेः प्राकृतवैकृतकर्मानुमीयते / तदसूत्रितमपि मलसंवहनादिश्च, शरीरादहिस्तु संचरतो धरणीधारणादिः / कर्म, प्राकृतं वैकृतं चान्यथानुपपत्त्या लभ्यते / व्यापनत्वं तु दोषाणां नेता दोषधातुमलानां प्रेरक इत्यर्थः, अन्ये तु वायोरपि वायोवृद्धिक्षयाभ्यामेव / ननु कथं वायोरसंहतत्वादन- वायुरेव नेतेति बहुवचनं समर्थयन्ति / रोगसमूहराडिति रोगवस्थितस्वाच चलस्य समासमैद्रव्यगुणकर्मभिवृद्धिक्षयौ ? समूहे रोगहेतुवृन्दे पित्तकफरक्तादौ राजते शोभते इति रोगनैतदस्ति, न निलमौषधद्रव्याणि समेस्य वर्धनानि वर्धयन्ति समूहराट ; न तु राट्शब्दो राजपर्यायः, ‘स रोगानीकराट् स्मृत' क्षपणानि क्षपयन्ति; किं तर्हि समीरणसमामि समगुणभूयि- इत्यप्रेतनेन सह विरोधापत्तेः / आशुकारी शीघ्रमत्ययकारित्वात् / ष्ठानि वा द्रव्यगुणकर्माणि संयोगमेत्य शरीरस्य शुषिरकराणि | मुहुर्मुहुः प्रकृतिभूतोऽपि चरतीति मुहुश्वारी / पक्वाधानगुदालय सावकाशे च शरीरें वायुरवकाशं लभमानः स्वयमेवाप्यायते; इति पकाशयगुदौ स्थानमस्येत्यर्थः ॥५-८॥यानि वातगुणविपरीतानि विपरीतगुणभूयिष्ठानि वा तानि शुषिरत्वाकराणि निरन्तरे च शरीरे वायुरवकाशमलभमानः न्या० च०-अत एवायं स्वयंभूः / संपदादित्वाद् भावे विप् / स्वयमात्मना, भू सत्तायाम् / सोऽयं वायुरित्यभिस्वयमेव प्रशान्तिमापद्यते / भवति चात्र-"स्वगुणान् स्वगुगैद्रव्यैलब्ध्वा रुडाश्रयोऽनिलः / स्वयं कोपशमौ देहे शब्दितः कीर्तितः / स एव भगवान् समस्तैश्वर्यगुणयुक्तः / अत एवास्य स्वयमाविर्भावो महत्त्वायोगात्, स्वयमेव तिरोयात्यप्राप्तेऽपि भेषजे-" इति // 3 // 4 // भावोऽणुत्वायोगात् / कुतः पुनरयं लब्धसत्ताक इत्याहतस्य तद्वचनं श्रुत्वा प्रात्रेवींद्भिषजां वरः॥ नित्यभावेन स्वातळ्यात् ; नित्यस्य हि लक्षणं-'सदकारणस्वयंभूरेष भगवान् वायुरित्यभिशब्दितः // 5 // वत्वं'; सन्नयं वायुः, प्रत्यक्षस्पर्शोपलभ्यत्वात् / व्यक्तः स्वातन्यान्नित्यभावाच्च सर्वगत्वात्तथैव च // कम्पादिकर्मवत्त्वात् / कारणानुपलब्धेर्नित्यः / नित्यश्च स्वतम्रो सर्वेषामेव सर्वात्मा सर्वलोकनमस्कृतः॥६॥ भवति, कारणानपेक्षत्वात्; यो हि कारणमपेक्षते स स्थित्युत्पत्तिविनाशेषु भूतानामेष कारणम् // सापेक्षत्वादस्वतन्त्रः, नायं तथा, तस्मादयं स्वतन्त्रः / स्वयंअव्यक्तो व्यक्तकर्मा च रूक्षेः शीतो लघुःखरः॥७॥ भूत्वे तृतीयमपि हेतुं दर्शयन्नाह-सर्वगत्वादिति / यः सर्व. तिर्यग्गो द्विगुणश्चैव रजोबहुल एव च // गतः स स्वयंभूः, आकाशवत् / चकारात् सूक्ष्मत्वमपि परअचिन्त्यवीर्यो दोषाणां नेता रोगसमूहराट् // 8 // माणोरिव स्वयंभूत्वे हेतुः / कथं पुनस्य सर्वगत्वं ? यावता आशुकारी मुहुश्चारी पक्काधानगुदालयः॥ पार्थिवद्रव्यमूर्तिषु वायु स्तीत्याह-सर्वेषामेव सर्वात्मेति / नि० सं०-तस्येत्यादि / तस्य सुश्रुतस्य / तत् पूर्वोक्तम् / सर्वेषामेवेति स्थावराणां जङ्गमानां वा; अथवा कारणात्मनां भिषजां वरोधन्वन्तरिः / 'भिषजां गुरुः' इति केचित् पठन्ति। वा सर्वरूपाणाम् / यदाह चरक:-"विश्वरूपः" (च.सू. प्राब्रवीत् जगाद / एष वायुरिति संबन्धः। भगवान् समस्तैश्वर्यगुण- | अ. 12) इति / एतेन पार्थिवादीनामात्मवायुरेव स्वभावः। युक्तः,अणिमादिगुणयुक्त इत्यर्थः। अभिशब्दितः कीर्तितः। खयं- | अत एव नाम सर्व द्रव्यं पाचभौतिकमिति, वायुगुणकर्मणां . भूले हेतुत्रितयमाह-खातच्यादित्यादि / खातच्यादिति खकर्म- सर्वत्र विद्यमानत्वात् / यद्येवमेवंभूतस्य वायोः कथं विहा.. विषये नान्येन प्रेर्यत इत्यर्थः; नित्यभावात् नित्यस्य हि कारणर- राहारफलादिभिरैश्वर्यहानिः? नैतदस्ति, वायोरैश्वर्यस्य हितत्वेन स्वतन्त्रलं, ततश्च खयंभूत्वमित्यर्थः; सर्वगत्वाचेति यो दैवानुगमेन कालविहाराहारादिभिरुपाधिभिर्निरुपाधेरनेरिव हि सर्वगतः स खयम्भूः, आकाशवत् / चकारात् सूक्ष्मत्वमपि | हासादयो विशेषाः। तत्राग्नेरुपाधयः “औदयों भगवानग्निः" परमाणोरिव स्वयंभूत्वे हेतुः समुच्चीयते / कथं पुनरस्य सर्वगत्वं (सू. अ. 35) इत्यादि / अत्र यथा दैवबलेन निरुपाधेर. यावता पार्थिवद्रव्यमूर्तिषु वायु स्तीत्याह-सर्वेषामित्यादि / प्यनलस्य विहाराद्याभिरुपाधिभिर्वैषम्यादयो विशेषाः, तथा सर्वेषां स्थावरजङ्गमानां, सर्वात्मा कारण कार्यात्मकत्वेन सर्व- वायोरपि निरुपाधेराहारादिभिरुपाधिभिः क्षयादयो विशेषा खरूपः, 'सर्वप्रयोजनहेतुः' इति केचित् / सर्वलोकनमस्कृत भवन्ति / भवति चात्र-"स्वतन्त्रस्यापि नित्यस्य सर्वगस्य इति कुत इत्याह-स्थित्युत्पत्तिविनाशेष्वित्यादि / स्थितिः स्वयंभुवः / दृष्टा दैवानुगाः सर्वविशेषास्तु नभस्वतः-" जीवनम् / अव्यक्तोऽदृश्यमूर्तिः / व्यक्तकर्मा प्रकटक्रियः / शीत | इति / सर्वभूतैर्नमस्कृत इति प्रत्यक्षफलदेवतारूपत्वात् / इति असंयुक्तस्य वायोगुणोऽयं, संयुक्तस्तूष्णोऽपि / खरः खर- कुतो भूतानां नमस्कृत इत्याह-स्थित्युत्पत्तिविनाशेषु भूता नामेष कारणमित्यादि। उत्पत्तौ कारणं रजोबहुलत्वात् / 1 'जगाद भगवानृषिः' इति ताडपत्रपुस्तके पाठः। 2 'शीतो रूक्षो लघुश्चरः(ल:) इति ताडपत्रपुस्तके पाठः। 1 'शरीरे रसदोषमूत्र' इति पा० / सु० सं० 33
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy