________________ 256 निबन्धसंगहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थान पुनः प्रथमाध्याये विहाराहारपार्थिवकालभेदेन चतुष्प्रकारो तथाऽन्यदवारणीये निर्दिष्टमुपद्रवकृतमेव। तथैवापरमनिमित्त दर्शितः / तस्यैव पुनर्विहाराहारौ व्रणप्रश्ने दोषप्रकोप- शरीरमनसोः प्रकृतेर्विकृतिलक्षणमरिष्टाख्यं क्रियापथातिव. गणेषु हि मिश्रीकृत्य विनिर्दिष्टौ / कालस्तु “स शीता- त्तदोषाणां कार्यभूतमसाध्यव्याधिलिङ्गम् / भवति चात्रअप्रवातेषु" (सू. अ. 21) इत्यादिभिः पृथक्कृतः / “असाध्यं द्विविधं याप्यमपि यच्चानुपक्रमम् / तस्यापि गन्धादिविशेष इन्द्रियार्थस्तु पुष्पादिसंभवो दोषाणां त्रिविधं लिङ्गं निदानारिष्टवारणैः" इति / निदानमिति व्याधीनां च हेतुत्वेन दोषप्रकोपगणे न पठितः; दोष-निपूर्वादिशेलुंडन्तात् पृषोदरादित्वेन सिद्धिः / वातव्याधिप्रकोपगणेषु केवलं दोषप्रकोपहेतघः पव्यन्ते, न पुनरुभय- निदानं यस्मिन् यस्य वा विद्यते इति मत्वर्थे समुत्पन्नस्य हेतव इति / भवन्ति चात्र-"विषमा विषमैरेव दोषा कस्य 'अध्यायानुवाकयो क्' (5 / 2 / 60) इति लुक् रोगस्य हेतवः / कर्मेन्द्रियार्थकालैः स्युस्ते स्वास्थाय समाः // 1 // 2 // समैः // समयोगात् समाः स्वास्थ्ये, मिथ्याहीनातियो- धन्वन्तरि धर्मभतां वरिष्ममतोद्धवमा गतः / दोषाः स्युर्विषमा रोगे तत्र साम्यं सुखावहम् // चरणावुपसंगृह्य सुश्रुतः परिपृच्छति // 3 // कायवाङानसां भेदाद्विहारस्त्रिविधो मतः / रसादयस्तु | वायोः प्रकृतिभूतस्य व्यापन्नस्य च कोपनैः॥ पञ्चार्थाः, कालः षड्तुकः स्मृतः // प्रकोपे प्रशमे पूर्व विहा स्थानं कर्म च रोगांश्च वद मे वदतां वर!॥४॥ राहारपार्थिवाः / कालश्चैषु चतुर्थोक्तो हेतुरत्र पुननिधा॥ क्रियाहारश्च वर्गेषु दोषाणां कोपहेतुषु / " इति / अन्ये नि०सं०-कः पुनरेवं प्रतिज्ञातवानिति तमेव प्रकारेण पुनश्चतुर्विधं हेतुमिच्छन्ति तत्र संनिकृष्टविप्रकृष्टौ द्वी, अधः दर्शयत्राह-धन्वन्तरिमित्यादि / धर्मभृतां धार्मिकाणां, वरिष्ठ मप्रागुत्पत्ती च द्वे इति / तत्राधर्मस्त्रेतायुगादौ प्रवृत्तः, श्रेष्ठम् / अमृतेन सह उद्भव उत्पत्तिर्यस्य तम् / चरणावुपप्रागुत्पत्तिस्तु दक्षापमानसंभूतरुद्रकोपात् संतापो (संभवो) संगृह्येति पादपतनं कृलेत्यर्थः / किं परिपृच्छतीत्याह-बायोज्वरादीनामिति / लक्ष्यते अनेनेति लक्षणं ज्ञापकं लिङ्गम् / रित्यादि / प्रकृतिभूतस्य खभावावस्थितस्य ।व्यापन्नस्य विकृतस्य / तदपि द्विविधं-दोषाणां व्याधीनां च / तत्र संचयप्रकोप- कोपनैः द्रव्यगुणकर्मभिर्वायुसमानैः / स्थानं श्रोगिगुदादि, तब प्रसराणां लिङ्गं दोषलिङ्गम् / तत्र संचयस्य तावदोषाणां प्रकृतिभूतस्य वायोः; विकृतस्य तु सर्वशरीरम् / कर्म सामान्य लिङ्ग-संचितानां खलु दोषाणां स्तब्धपूर्णकोष्ठतादयो वाता- | विशिष्टं च; सामान्यम् 'इन्द्रियार्थोपसंप्राप्तिं' इत्यादि. विशिष्टं दीनां; प्रकुपितानां तु कोष्ठतोदादयः, प्रसूतानां विमार्गग- ‘स प्राणो नाम देहधृक्' इत्यादि / रोगांश्चेति हिक्कावासादिकान् / मनादयः / स्थानसंश्रयादिलिङ्गं तु द्विविधं-पूर्वरूप, रूपं | यदाह-"प्रायशः कुरुते दुष्टो हिकाश्वासादिकान् गदान्" इति / चेति / स्थानसंश्रये संप्राध्याख्ये पूर्वरूपं, व्यक्त्या तु रूपं, चकारान्नाम च / वदतां वर व्याख्यातॄणां मध्ये श्रेष्ठ! / तब्यक्तस्य व्याधेर्लिङ्गम् / तदपि द्विविधं-सामान्यं, विशिष्ट | 'कोपनैः' इत्यत्र 'भूपते' इति केचित् पठन्ति; 'वद में' इत्यत्र च च / तत्र सामान्यं "वायुः प्रवृद्धो वृद्धेन रक्तेनावा- 'वदख' इति पठन्ति; तत्र भूपते इति धन्वन्तरिसंबोधनं वदख रितः पथि / क्रुद्धः संदषयेद्वक्तं तज्ज्ञेयं वातशोणितम्" | वदेति चैक एवार्थः / मे मम / कर्मप्रहणं केचित्राधीयते; (च. चि. अ. 29.) इति / तथा वृणोतीति व्रणः, विकृ- तन्मते, 'स्थानं रोगविभागं च' इति पाठः // 3 // 4 // तसंतापो ज्वरस्य लिङ्गम् , अतिसरणमतिसारस्य / विशिष्टं न्या०च०-कः पुनरेवमुक्तवान् 'वातव्याधिनिदानं पुनरेषामेव वातादिभेदेन लक्षणम् / 'त्रिविधं लिङ्गम्' व्याख्यास्यामः' इति, तमेव प्रकरण दर्शयन्नाह-धन्वन्तरि इत्यन्ये / तत्र पूर्वोदितं दोषव्याधिलिङ्गद्वयं, तृतीयं पूर्व-धर्मभृतामित्यादि / धर्मभृतांवरिष्ठमिति स्थितौ धार्मिकता / रूपमिति / तत् पुनर्दोषव्याधिलिङ्गाभ्यामन्यदेव / तत् अमृतोद्भवमिति उत्पत्तौ विशुद्धता / चरणावुपसंगृखेति संमूञ्छितदोषदृष्यव्यापारेण व्याधिजननसमर्थस्य कार्यलि- गुरुपूजाप्रतिपादनम् / प्रकृतिभूतस्येति भूतशब्दोऽयमुप मिति / भवतश्चात्र-"किञ्चिद्दोषचयादीनां लिङ्गं व्याधे- माथे, 'काष्ठीभूतो मृतोपमः' (च. सू. अ. 24) इति / स्तथाऽपरम् / तेन लिङ्गं द्विधैवोक्तं दोषरोगसमाश्रयम् / एतेनाद्विकार्तवदोषावैषम्यसद्भावमपरिहारार्थ दर्शयति / ततस्तृतीयमप्याहुः पूर्वरूपं तदुच्यते / तत्त झेकीभवद्दो- केचित् 'विपन्नस्य च कोपनैः' इति पठन्ति / अम्ये षष्यरागिकृतं स्मृतम्-" इति / अन्ये पुनरन्यथा | स्वपठित्वा ब्यापन्नताया अन्यथाऽनुपपत्त्यैव कोपनैरित्यस्य द्विविधं लिङ्गमाहुः; तद्यथा-साध्यरोगस्यैकम् , अपरं पुन- सामर्थ्य लम्भयन्ति / स्थानं श्रोणिगुदादिः एतद्धि प्रकृतिरसाध्यस्य / तत्रासाध्यरोगलिझमपि त्रिविधम् / तद्यथा- भूतस्यैव न पुनर्विकृतस्य, विकृतानां हि दोषाणां सर्व. रोगाणां स्थैर्यमहत्वधास्वनुक्रमैरेकम् / तदुक्तं-"स स्थिरत्वा- शरीर एव विकृतिकार्यदर्शनात् सर्वशरीरे एवावस्थान. महत्वाच धात्वनुक्रमणेन च / निहन्त्यौषधवीर्याणि मन्त्रान् | मनुमन्तव्यम् / कर्म सामान्यं विशिष्टं च / तत्र सामान्य दुष्टग्रहो यथा-" (सू. अ. 23) इति / तदिहैवोक्तम्- 'इन्द्रियार्थोपसंप्राप्तिं' इत्यादि, विशिष्टं ‘स प्राणो नाम देह"भाजानु स्फुटितं या प्रभित्र प्रस्रुतं च यत्"-इत्यादि / क्' इति प्रतिस्थानस्थितमाहतानां क्रिया / रोगांति