SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यया न्यायचन्द्रिकाभिधया पञ्जिकया च सहिता सुश्रुतसंहिता। अथ निदानस्थानम् / प्रथमोऽध्यायः। वणज्वरादयो जायन्ते; वातस्य पुनद्रव्ये निरपेक्षा वातरक्का क्षेपकादयोऽ(नति)भिन्नरूपा नानात्मजाः, वातैककृतत्वात अथातो वातव्याधिनिदानं व्याख्यास्यामः॥१॥ य इहैवोपदेक्ष्यन्ते; अन्ये पुनरस्य सामान्यजा वणज्वरायथोवाच भगवान् धन्वन्तरिः // 2 // / दयः, सवै रेवारब्धत्वादिति / भवति चात्र-"व्यकोऽन्यो. नि०सं०-हेतुलिङ्गोषधज्ञानबीजभूतेन सूत्रस्थानेन संक्षेपो- रसरूपादिर्वातव्याधौ न दृश्यते / तेन नानात्मजा एव हिष्टस्य हेतुलिङ्गौषधस्य विवरणे सर्वाण्येव स्थानानि प्रस्तुतानि, काश्चिन्मारुतजा रुजः॥” इति / अथातो वातव्याधितेष च प्रस्ततेष खाधिकारिणां शल्यतन्त्रव्याधीनां हेतुलक्षण- निदानमिति यद्यपि प्रथममेव सूत्रमस्ति तथाऽपि 'प्राब्रवीप्रतिपादकतया निदानस्थानस्यारम्भः, तत्रापि दोषाणां वातस्य गिषजांवरः' इत्यनन्तरमेव द्रष्टव्यम्, अनुपासिताप्रार्थित. प्रधानखात्तद्याधीनां हेतुलक्षणाभ्यां प्राक् प्रतिपादनं युज्यत गुरोः शिष्याणां व्याख्यानेऽनधिकारात् / वातीति वातः इत्याह-अथात इत्यादि / वातव्याधेराक्षेपकादेर्निदानं हेतुलक्षण- सदागतिः, तस्य व्याधयः विविधं दुःखमादधतीति व्याधयः, निर्देशः / अथातो वातव्याधिनिदानमित्यादि यद्यपि प्रथममेव ते पुनराक्षेपकादयः, तेषां निदानं हेतुलक्षणनिर्देशः / सूत्रमस्ति तथाऽपि 'प्राब्रवीद्भिषजांवरः' इत्यन्तरं द्रष्टव्यम्, अनु- यदाह "हेतुलक्षण निर्देशानिदानानीति षोडश" (सू. अ. पासिताप्रार्थितगुरोः शिष्याणां व्याख्यानेऽनधिकारात्॥१॥२॥३); कारकज्ञापकनिर्देशादित्यर्थः। तत्र हिन्वन्ति उत्पत्ती न्या०च०-हेतुलिङ्गौषधज्ञानबीजभूतं संक्षिप्तार्थसूत्रणं उद्गन्ति गच्छन्तीति हेतवः कारकहेतवः / स्थानसंश्रयाणां सूत्रस्थानम् / तेनैव संक्षेपेणोद्दिष्टस्य हेतुलिङ्गोषधज्ञानस्य हेतवो व्याधिहेतवः / तत्र दोषसंचयस्य ऋतुचर्याभिहितः विवरणे सर्वेष्वेव स्थानेषु पूर्व निदानमेव प्रस्तूयते; अत्र हि शीतोष्णवर्षादिभिः कालानुवर्तिभिः सोमसूर्यानिलकृतैरोषस्वाधिकारिणां शल्यतन्त्रव्याधीनां सामान्य विशेषरूपेण हेतु धिष्वाहितः स्नेहरूक्षगुणो हेतुः,प्रकोपस्य पुनर्बलवद्विग्रहकोलक्षणनिर्देश इति / भवति चात्र-"सर्वस्थानप्रपञ्चानां सूत्र. धदिवास्वमादयः / प्रसरहेतवस्तु भिन्ना न सन्ति, प्रसरस्थ मेवार्थसूत्रणम् / सर्वशाखाप्रबन्धानां मूलं स्कन्धस्तरोरिव // प्रकोपविशेषत्वादेव / व्याधिहेतवस्तु विरुद्धाशनं कुष्ठस्य, स्थितः स्थानेषु शेषेषु स्वस्थानार्थश्च केवलः / प्रसवानामिवै विषमाशनं यक्ष्मणः, अत्यशनमजीर्णस्य, मृदक्षणं पाण्डु रोगस्य / उभयहेतवस्तु 'हस्त्यश्वोष्ट्रैर्गच्छतश्चाभतश्च' इत्यादि, तेषामुपशाखासु शाखिनः" इति / ननु चिकित्साया विधेय तथाच 'स्तन्यावतरणाचैव ज्वरो दोषैः प्रकुप्यति (उ.तं. त्वेन प्राधान्यात् सूत्रस्थानानन्तरं तन्निर्देशस्थानमेव युज्यते। नैतदस्ति, चिकित्सा कारकज्ञापकहेतुभिः सर्वभावेन ज्ञातस्य अ. 39) इति वचनाद्दोषरोगोभयहेतवः / अन्ये त्वन्यथा व्यधेरुपपन्ना नान्यथेति कारकज्ञापकहेतुनिर्देशार्थ निदान द्विविधं हेतुमिच्छन्ति-विप्रकृष्टं, सनिकृष्टं चेति / तत्र स्थानमेव कृतम् / तत्रापि सर्वशल्यतन्त्रव्याधीनां हेतुलिङ्ग विप्रकृष्टा अनन्तरोक्ता दोषरोगोभयहेतवः सनिकृष्टाः निर्देशे प्रस्तुते प्रथमं वातव्याधिहेतुलिङ्गनिर्देशः, पित्तकफयो. पुनः कर्मेन्द्रियार्थकालैर्विषमा वातादयः / कर्मादीनां तु स्तब्याधीनां च शेषाणां वातस्यैव समीरणत्वेन हेतुभूतत्वात् / वैषम्यं त्रिविधेन मिथ्याहीनातियोगेन, कर्मादिसम्यग्योगेन सर्वहेतूनां च प्राग्भावाद्वातव्याधिनिदानमेव प्रथमम् / यद्येवं पुनरेकेन दोषसाम्यं, तदेकमेव स्वास्थ्यकारणम् / कर्मादिपित्तकफव्याधिनिदानमपि निर्देष्टव्यं नैतदस्ति, पित्तकफयोहि | मिथ्यादियोगेऽग्यसति साम्यीभावे दोषकोपः / कर्म रूपरसगन्धादियोगादसादिदूष्यद्रव्यसंयोगविशेषेण समुदा- | पुनः कायवालानोभेदेन विविधम् / रसरूपगन्धस्पर्श यिभ्योऽन्यः समुदाय इत्यतश्चूर्णहरिद्रासंयोगवदत्यन्तविस | शब्दाः पुनरिन्द्रियार्थाः। कालः पुनः षड़तुको वर्षसंज्ञः / दृशा एवाव्यक्तरूपरसगन्धादिसमन्विताः पृथक सामान्यजा तस्य शीतोष्णवःगुणेन मिथ्यादियोगाः / स एव हेतः 1 'पृथकामानः' इति मधुकोषे पाठः। 'दूष्यनिरपेक्षाः' इति मधुकोषे पाठः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy