SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ 254 निबन्धसंग्रहाल्यव्याख्यासंवलिता [ सूत्रस्थान wwimwwwin त्यादि / दिवा दिवसे / पुण्डरीकवत् पद्मवत् / विबुद्धे विकसिते स भूमिपालाय विधातुमौषधं हृदये / जाग्रतः पुरुषस्य / अक्लिनधातुखात् अनाधातुलात् / महात्मनां चाहति सूरिसत्तमः॥ 532 // अजीर्णेऽप्यन्नं हितमिति संबन्धः / यथा-अजाते पयसितिभगवताश्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण अन्यदाहृतं पयः / दिवा विबुद्धे हृदये इत्युक्तेऽपि यज्जाप्रत महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां इति कृतं तदेतदधिकं बोधयति-अजाणतोऽपि खभावादेव सूत्रस्थाने षट्चत्वारिंशत्तमोऽध्यायः। विबुद्धं हृदयं भवति / सायं भुकेऽजीर्णे प्रातर्भोजनं न उक्तसूत्रपाठानुशंसां दर्शयन्नाह-इममित्यादि / इमं विधि हितमित्यर्थमाह-हृदीत्यादि / रात्री हृदि हृदये संमीलिते सूत्रस्थानोदितमाहारविधि वा; यः पठेत् प्रयत्नत इति संबन्धः / सकुचिते, प्रसुप्तस्य विशेषतः संमीलित इति संबन्धः / क्लिम अनुमतं महामुनेर्धन्वन्तरेः। किम्भूतस्य महामुनेः ? नृपर्षिमुख्यस्य विनस्तधातुखात् आशिथिलधातुखात् / अजीर्णे 'सायं भुक्त' | राजर्षिप्रधानस्य / स सूरिसत्तमः पण्डितप्रधानः। विधातुं कर्तुम् / इति शेषः / न हितं दिवेति दिवा मनं हितं न भवती. महात्मनां राजसदृशानाम् / अर्हति योग्यो भवति // 532 // त्यर्थः // 530 // 531 // इति श्रीडल्हणविरचितायां निबन्धसंग्रहाख्यायां इमं विधिं योऽनुमतं महामुने समस्तनिबन्धार्थज्ञापिकायां सुश्रुतटीकायां नृपर्षिमुख्यस्य पठेद्धि यत्नतः॥ षट्चलारिंशोऽध्यायः॥४६॥ समाप्तं चेदं सूत्रस्थानम् /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy