SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ अध्यायः 46] सुश्रुतसंहिता / 253 हल्लासारुचिकारक इति पुनररुचिग्रहणं द्विविधारुचिप्रापणार्थ, दय उच्यन्ते / तेन पार्थिवाः पार्थिवानभिवर्धयन्ति, एवं शेषेतेनाहार न कासति क्रियमाणाच्च विरसीभवति; हृलासः थूक- ध्वपि / अन्ये तु गुणानिति गन्धादीन् , खानिति पञ्च गुणिनो रणं, छर्दिरित्यन्ये / सरो गुणः / अनुलोमनो वातमलप्रवर्तनः। द्रव्याणि पार्थिवादीनि; एतेन गन्धादीनात्मनश्च पार्थिवादीनि मन्दो गुणः / यात्राकर इति शरीरस्थायित्वादेहस्य यात्रा वर्तनं | द्रव्याण्यभिवर्धयेदित्यर्थः // 526 // करोति / व्यवायी गुणः / अखिलमित्यादि अपक्क एवाखिलं देहं | | अविदग्धः कफ, पित्तं विदग्धः, पवनं पुनः // व्याप्नोति पश्चान्मद्यविषवत् पाकं याति; अन्ये 'भावाय कल्पते' इति पठन्ति, तत्रापि स्थितये कल्पते नोर्ध्वमधो वा प्रवर्तत सम्यग्विपक्को निःसार आहारःपरिबृंहयेत्॥५२७॥ इति स एवार्थः; अपरे तु पुनर्भावशब्दमभिप्रायार्थमिच्छन्ति, दोषाणामाहारावस्थापाकात् प्रकोपवर्धनलक्षणं प्रतिपादयतत्र नियतद्रवप्रभावेणात्मशक्त्यनुरूपं तत्तद्रव्यं मद्यविषवद्विशि- नाह-अविदग्ध इत्यादि / अविदग्धो मधुराहारः, कर्फ परिबृंहटाभिप्रायाय कल्पत इत्यर्थः / व्यवायिनः सकाशाद्विकासिद्रव्यस्य येत् अतिशयेन वर्धयेदित्यर्थः / पित्तं विदग्धोऽम्लीभूत आहारः किंचिद्भेदं दर्शयन्नाह-विकासीत्यादि / विकासी गुणः / विकसन् परिबृंहयेत् / पवनं पुनः सम्यग्विपक्क आहारः, निःसारो निर्गप्रसर्पन् / एवमिति अपक्क एव सकलं देह व्याप्य / धातुबन्धान् तसारः, रौक्ष्येण परिबृंहयेदित्यर्थः // 527 // विमोक्षयेत् धातुशैथिल्यं करोतीत्यर्थः / अन्ये तु 'सरविशेषो व्यवायी, तीक्ष्णविशेषो विकासि' इति ब्रुवते, तन्नेच्छति विण्मूत्रमाहारमलः सारः प्रागीरितो रसः॥ गयी / आशुकारी गुणः, आशुखात् / सूक्ष्मो गुणः, अत्र एवं दोषाणामवस्थापाकाद्वधेनं प्रतिपाद्य पर्यन्तपाकाद्विण्मूस्थूलगुणमपि केचित् पठन्ति, स च पाठोऽभावान्न लिखितः। त्रयोर्मलयो रसस्य धातुखभावस्य चोत्पत्तिं दर्शयन्नाह-विण्मूगुणा इति नन्वत्र स्थूलगुणेन सह त्रयोविंशतिर्गुणा भवन्ति, त्रमित्यादि / प्रागीरितः पूर्व कथितः शोणितवर्णनीये ॥कथं विंशतिः कथ्यन्ते ? उच्यते, केचिदत्र संख्याभङ्ग- सतु व्यानेन विक्षिप्तः सर्वान् धातून प्रतर्पयेत् 528 भयाद्यवायिविकास्याशुकारिणामपाठमेव मन्यन्ते; अन्ये पुनराहुः-अधिकायामपि गुणविंशतावक्तायां गुणा विंशतिरुक्ताः तस्मादेव रसादन्येषामपि धातूनामुत्पत्तिं दर्शयन्नाह-स न चात्र नियमो विंशतिरेवेति: व्यवायिविकास्याशुकारिणां तु | खत्याद / स रसः। व्यानन खित्यादि / स रसः / व्यानेन वातविशेषेण / विक्षिप्तः प्रेरितः। खतन्त्रे परतत्रे च दर्शनात् पाठो न्याय्य एव; अपरे। | प्रतर्पयेत् अतिशयेन वर्धयेत् / व्यानस्य सर्वाङ्गव्यापिलेन दोषपुनः प्रागेव 'दशैवान्यान्' इत्यस्य स्थाने 'दश चान्यान्' | धातुमलव्यापिखात्; स च कुल्याकेदारन्यायेन सर्वान् धातून शत चकार पठन्तिः तेन व्यवायिविकास्याशकारिणोऽपि समच्ची. प्रतपेयांत // 528 // यन्ते // 514-524 // कफः पित्तं मलः खेषु स्वेदः स्यान्नखरोम च // संप्रवक्ष्याम्यतश्चोर्ध्वमाहारगतिनिश्चयम् // 525 // नेत्रविट् त्वक्षु च नेहो धातूनां क्रमशो मलाः 529 संप्रवक्ष्यामीत्यादि / आहारस्य गतिनिश्चयो यद्यदात्मकमन्न- तेषामेव दोषमलानां यतो यतो यस्योत्पत्तिस्तां दर्शयन्नाह मभ्यवहृतं पक्कं यहव्यगुणं याति गतमपि यद्यत् पुष्णाति तस्य -कफ इत्यादि / तत्राहारस्य मलौ विण्मत्रे प्रागुक्त / कफो निर्णय इत्यर्थः॥ 525 // रसस्य मलः / पित्तं रक्तस्य / मलः खेष्विति खेषु कर्णश्रोत्रमु खादिषु स्रोतःसु मांसस्य / खेदः प्रखेदः, स मेदसो मलः / पञ्चभूतात्मके देहे साहारः पाञ्चभौतिकः॥ नखरोम पुनरस्तो मलः / नेत्रविद् खक्षु च स्नेह इति नेत्रविट् विपकः पञ्चधा सम्यग्गुणान् स्वानभिवर्धयेत् 526 अक्षिपुरीषं, बक्षु च स्नेहस्वचा च यः स्नेहः स मज्ज्ञो मलः / तमेवाहारगुणं निर्दिशन्नाह पश्चेत्यादि / पञ्चभूतात्मके इति धातूनामित्यादि रसादिमजान्तानां यथाक्रमं मला इत्यर्थः / पृथिव्यादिपञ्चभूतहेतुके / आहारः पाचभौतिक इति आहा- शुक्र पुनरमलं सहस्रधा ध्माताक्षयसुवर्णवदिति; आकृष्टाण्डकोरोऽपि पञ्चमहाभूतखभावः / विपक्कः पञ्चधा सम्यगिति पञ्च- षस्य पुंसः श्मश्रुपातात् श्मश्रु एव शुक्रमल इत्येके, तन्नेच्छति भिमहाभूताग्निभिः / गुणानिति गुणशब्देनात्र गुणिनः प्रथिव्या-गया। 529 // दिवा विबुद्धे हृदये जाग्रतः पुण्डरीकवत् // 1 'ये त्वत्र सान्द्रादनन्तरं सक्ष्णकर्कशयोः पाठात्सूक्ष्मान्ता अन्नमक्रिन्नधातवादजीर्णेऽपि हितं निशि॥५३०॥ वादयो द्वादशेव भवन्ति न वेव दशेत्येवं विप्रतिपद्यन्ते तान् इति संमीलिते रात्रौ प्रसुप्तस्य विशेषतः॥ पुनः कटाक्षयन्नाह-४क्ष्ण इति / अयमभिसन्धिः-संख्येयं कर्मविशेषमाश्रित्योपदिश्यते, मणकर्कशौ तु पिच्छिलविशदसाम्या | क्लिन्नविनस्तधातुत्वादजीणे न हितं दिवा // 531 // युक्तगुणौ, नातो द्वादशत्वापत्तिर्गन्धमात्रेणाप्युपलभ्यत इति' इति ननु, यदन्नमजीर्णे भुज्यते तदध्यशनमुच्यते, प्रातर्भुक्त हाराणचन्द्रः। | यदिनान्ते भुज्यते तत् कथमध्यशनं न भवतीत्याह-दिवे.
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy