SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान पुनरपि विदग्धाजीर्णस्य चिकित्सामाह-अन्नमित्यादि / स्नेहमार्दवकृत् स्निग्धो बलवर्णकरस्तथा // तत् शीताम्बु, हिशब्दो यस्मादथै, अस्य नरस्य, आश्लेदिभा- रूक्षस्तद्विपरीतः स्याद्विशेषात् स्तम्भनः खरः 516 वात् पित्तं निहन्ति / केचित् 'अन्नं विदग्धं ही' इत्यारभ्य 'या पिच्छिलो जीवनो बल्यः सन्धानः श्लेष्मलो गुरुः॥ मन्दबुद्धिं विषवन्निहन्ति' इति यावत् सकलमपि पाठमनाषं विशदो विपरीतोऽस्मात् क्लेदाचूषणरोपणः॥५१७॥. वर्णयन्ति; तन्न, गयदासेनाङ्गीकृतत्वात् // 510 // दाहपाककरस्तीक्ष्णः स्रावणो, मृदुरन्यथा // विदह्यते यस्य तु भुक्तमात्र सादोपलेपबलकहरुस्तर्पणबृंहणः // 518 // दात हुत्कोष्ठगलं च यस्य // लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा // द्राक्षाभयां माक्षिकसंप्रयुक्तां दशाद्याः कर्मतःप्रोक्तास्तेषां कर्मविशेषणैः // 519 // लीवाऽभयां वा स सुखं लमेत // 511 // दशैवान्यान् प्रवक्ष्यामि द्रवादीस्तान्निबोध मे // द्रवः प्रक्लेदनः, सान्द्रः स्थूलः स्याद्वन्धकारकः 520 आमाशयगतानविदाहस्य चिकित्सामाह-विदह्यते इत्या श्लक्ष्णः पिच्छिलवज्शेयः, कर्कशो विशदो यथा // दि / यस्य पुरुषस्य, भुक्तमात्रे सति आमाशयो विदयते विशे. सुखानुबन्धी सूक्ष्मश्च सुगन्धो रोचनो मृदुः॥५२१॥ षेण दाहवान् भवति / हृत् हृदयं कमलमुकुलाकारमधोमुखं, दुर्गन्धो विपरीतोऽस्माद्धृल्लासारुचिकारकः॥ कोष्ठमुदरम् / द्राक्षायुक्तामभयां लीटेति संबन्धः, अयमेको योगः; माक्षिकसंप्रयुक्तां लीढ़ाऽभयां वेति द्वितीयो योगः / सरोऽनुलोमनः प्रोक्तो, मन्दो यात्राकरः स्मृतः५२२ अन्ये तु 'भुक्तमानं' इति पठन्ति, भुक्तमात्रमेव प्राप्यामाशयो व्यवायी चाखिलं देहं व्याप्य पाकाय कल्पते // विदह्यत इत्यर्थः // 511 // विकानी विकसन्नेवं धातुबन्धान विमोक्षयेत् 523 आशुकारी तथाऽऽशुत्वाद्धावत्यम्भसि तैलवत् // भवेदजीर्ण प्रति यस्य शङ्का सूक्ष्मस्तु सौक्ष्म्यात् सूक्ष्मेषुस्रोतःस्वनुसरः स्मृतः॥ स्निग्धस्य जन्तोर्बलिनोऽनकाले॥ गुणा विंशतिरित्येवं यथावत्परिकीर्तिताः॥ .. प्रातः सशुण्ठीमभयामशङ्को पूर्व हि संपादितं तदस्य शैलेन निहन्ति पित्त' इति, तत्र भुञ्जीत संप्राश्य हितं हितार्थी // 512 // न ज्ञायन्ते के पुनस्ते शीतादय इति तान् निर्दिशन् लक्षणरसावशेषाजीर्णविषयं संशमनमाह-भवेदित्यादि / प्रात- | माह-अत इत्यादि / अथ शीतगुणः कथं ज्ञायत इत्याहयस्याजीर्णशङ्का भवति स पुरुषः शुण्ठीमभयासमेतामनकाले | हादन इत्यादि / हादनः सुखकारीत्यर्थः; तृट्स्वेदमूछोदाहजि. संप्राश्य भक्षयित्वा, अशङ्को निःशङ्कः सन् , हितमन्नं भुञ्जीत दित्यर्थः / पाचनो व्रणादीनाम् / स्नेहेत्यादि स्निग्धो गुणः स्नेहा॥५१२॥ दिकारण इत्यर्थः / रूक्षो. गुणस्तद्विपरीतो रौक्ष्यकाठिन्यकर : खल्पं यदा दोषविबद्धमामं इत्यर्थः / विशेषात् विशेषतः / स्तम्भनः अतीसारादीनाम् / खरः कर्कशः / पिच्छिलो गुणः। जीवनः प्राणधारणः / सन्धानो लीनं न तेजःपथमावृणोति // भमस्य / विशदो गुणः / विपरीतोऽस्मादिति असन्धानोऽजीवनोभवत्यजीर्णेऽपि तदा बुभुक्षा : ऽश्लेषी च / क्लेदाचूषण आर्दीभावविनाशकर इत्यर्थः / दाहेत्यादि या मन्दबुद्धि विषवनिहन्ति // 513 // अन्यथेति अदाहपाककरोऽस्रावण इत्यर्थः / सादेत्यादि सादोऽअजीर्णेऽपि बुभुक्षा दर्शयन्नाह-खल्पमित्यादि / खल्प जग्लानिः, उपलेपो मलवृद्धिः, बलं श्लेष्मा / गुरुर्गुणः / तर्पणः मित्यामविशेषणम् , अन्ये तु खल्पमपि तेजःपथमावणोतीति तृप्तिजनकः / बृंहणो देहवृद्धिकरः / लघुरित्यादि / लघुस्तद्विपरीत तेजःपथस्येदं विशेषणमाहुः / लीनं तद्गतेन वायुनैकपाधै लीन- इति असादानुपलपादिकृत् कफहरश्चत्यर्थः / लेखनः पत्तलीकमित्यामविशेषणम् / तेजःपथं जठरानलमार्गम् / या बुभुक्षा मन्द रणः / दशाद्या इति दशसंख्योपेता आद्याः शीतादयो गुणाः / बुद्धिं प्राणिनं विषवन्निहन्तीति संबन्धः। अत्र केचित् पठन्ति- कमतः प्राक्ताः कमाभः सह प्राक्ता इत्यथः / तेषामिति तेषा "अन्नेन कुक्षेद्वावंशी पानेन च पुरयेत् / आश्रयं पवना- मध्ये, कर्मविशेषणः कृला / द्रवो गुणः / प्रक्लेदन आर्द्रभावकरः / दीनां चतुर्थमवशेषयेत्” इति / सर्वनिबन्धकारैरपठितवान्न सान्द्रो गुणः / बन्धकारक उपचयकारक इत्यर्थः / 'द्रवः प्रक्लेदनो पठनीयम् // 513 // व्यापी शुष्कः स्याद्वन्धकारकः' इति केचित् पठन्ति / शुष्को गुणः बन्धकारकः शुष्कस्य शोषणवेनावयवापृथक्वमित्यर्थः / अत ऊर्ध्वं प्रवक्ष्यामि गुणानां कर्मविस्तरम् // श्लक्ष्ण इत्यादि / श्लक्ष्णो गुणः पिच्छिलवज्ज्ञेयः / जीवनः कर्मभिस्त्वनुमीयन्ते नानाद्रव्याश्रया गुणाः // 514 // श्लेष्मसन्धानकृदित्यर्थः / कर्कशो गुणः / विशदो यथेति हादनः स्तम्भनः शीतो मूर्छातृट्खेददाहजित् // अजीवनोऽश्लेषी च, तथाऽसन्धानकार्यकृच्छ / सुखानुवन्धी उष्णस्तद्विपरीतः स्यात्पाचनश्च विशेषतः॥५१५॥ | सुखोत्पादक इत्यर्थः / सूक्ष्मोऽवगाहकः / सुगन्धो गुणः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy