SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ अध्यायः 46] सुश्रुतसंहिता / 251 कालेऽपि सात्म्यं लघु चापि भुक्त अन्ये तु 'स्फुटनमिवानानाम्' इति वदन्ति / भ्रमः चक्रारूढमन्नं न पाकं भजते नरस्य // 50 // स्येव // 504 // ईर्ष्याभयक्रोधपरिक्षतेन / तत्रामे लङ्घनं कार्य, विदग्धे वमनं हितम् // लुब्धेन शुग्दैन्यनिपीडितेन // विष्टब्धे खेदनं पथ्यं, रसशेषे शयीत च // 505 // प्रद्वेषयुक्तेन च सेव्यमान वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना // मन्नं न सम्यकपरिणाममेति // 501 // कार्य वाऽनशनं तावद्यावन्न प्रकृतिं भजेत॥५०६॥ कस्मादजीर्णं भवतीत्याह-अत्यम्बुपानादित्यादि / रात्री लघुकायमतश्चैनं लवनैः समुपाचरेत् // जागरणं दिवसे च स्वप्नः खप्नविपर्ययः / कायिककारणमभिधाय यावन्न प्रकृतिस्थ: स्याहोषतः प्राणतस्तथा // 507 // मानसरजस्तमोदोषकृतमजीर्णमाह-ईयेत्यादि / ईर्ष्या परसं- अजीर्णानां चिकित्सामाह-तत्रेत्यादि / आमे लङ्घनं कार्यपत्तावसहिष्णुता, भयं परस्मात्रासः, क्रोधः पराभिद्रोहलक्षणः, मिति उल्लेदे तत्रापि वमनमावस्थिकम् / विदग्धे वमनं हितपरिक्षतेन ईर्ष्यादिभिः परिभूतेन / लुब्धेन लोभसहितेन / मिति रसस्याम्लस्य व्यापन्नस्यानुद्धरणे कुष्ठाबाधभयात् / तत्र शुग्दैन्यनिपीडितेन शोकदैन्यव्याप्तेन, देन्यं निर्गतित्वम् / / केचित् , 'आमे तु वमनं कार्य विदग्धे लङ्घनं हितम्' इति प्रद्वेषो मात्सर्यम् // 50 // 501 // पठन्ति, तन्नेच्छति गयी। विष्टब्धे खेदनमिति खेदनस्याममाधुर्यमन्नं गतमामसंज्ञ, वातावजयकारिपाचनत्वात् / रसशेषे शयीत चेति चकारेण स्वेदोऽपि रसशेषे, तथा पाचनमपि तश्च पाचनमन्नकालेऽन्नविदग्धसंशं गतमम्लभावम् // किंचिद्विपकं, भृशतोदशूलं सहितं देयमिति समुच्चीयते / तत्र विदग्धे वमनं कर्तव्यं तत् केनेत्याह-वामयेदित्यादि / आमे लङ्घन मिति तत् कियन्तं विष्टब्धमानद्धविरुद्धवातम् // 502 // कालमित्यवधिं दर्शयन्नाह-कार्यमित्यादि / वाशब्दः समुच्चये / उदारशुद्धावपि भक्तकाशा प्रकृतिरबाजीर्णनिवृत्तिः / लम्वित्यादि / अतः पूर्वोक्तविधानादन जायते हृहुरुता च यस्य // नन्तरम् / एनम् अजीर्णिनम् / प्राणो बलम् // 505-507 // रसावशेषेण तु सप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम् // 503 // | हिताहितोपसंयुक्तमन्नं समशनं स्मृतम् // तेषामेवाजीर्णानां लक्षणं दर्शयन्नाह-माधुर्यमित्यादि / बहु स्तोकमकाले वा तज्ज्ञेयं विषमाशनम् // 508 // * श्लेष्मदूषणप्रभावोपजनितमाधुर्यं गतमाम, तदेव कफदूषितं वा | अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते // तत्खभावकत्वमापन्नं; कफकार्याणि तु तत्र गौरवस्नेहकण्डूप्रभृ-त्रयमेतन्निहन्त्याशु बहून्व्याधीकरोति वा // 509 // तीनि च द्रष्टव्यानि / विदग्धसंज्ञमिति किंचिद्विपक्कमम्लभावं तत्राजीर्णप्रसङ्गेन तस्याजीणे भुज्यमानस्यान्नस्यात्यशनसंज्ञ. गतमन्नं विदग्धसंज्ञं कथ्यते / तत् कथंभूतं ? किंचिद्विपक्कम् / / अत्रापि शुकतिकाम्लोद्वारादीनि पित्तकार्याणि द्रष्टव्यानि / / | कस्यानवहत्वात्तत्तुल्यानां समशनादीनामपि लक्षणं दर्शय नाह-हिताहितेत्यादि / हिताहितोपसंयुक्तमिति हितमहितं आनद्धविरुद्धवातं विष्टब्धं कथ्यते / तत् कथम्भूतं ? भृशतोदश |चान्नमैकध्यमुपयुक्तम् / यथा-"धान्यं नवं पुराणं यच्छाकं लम् / आनद्धोऽप्रवृत्तो विरुद्धो विशेषेण रुद्धो वातो यस्मिन् | | जीर्ण च कोमलम् / ऐकध्यं तद्विरुद्धं स्याच्छीतोष्णं च खजातत्तथा / अत्रापि वातकार्याणि जम्भाङ्गमर्दशिरोरुजादीनि द्रष्ट तितः-" इति / अन्ये तु हितमेवाहितं येन संपद्यते तत् व्यानि / भृशतोदशूलम् अत्यर्थतोदशलम् / उद्गारशुद्धावित्यादि / हिताहितोपसंयुक्तं यथा-गोक्षीरं मत्स्येन सहितमहितं भक्तकाला न जायते नोत्पद्यते / हृद्रुता हृदयगौरवं भवति / संपद्यते / विषमाशनं निर्दिशन्नाह-बहित्यादि / बहु प्रचुर, यस्याजीर्णस्य / रसावशेषेण कृत्वा / सप्रसेकं लालास्रावसहितम् / स्तोकमल्पम् , अकाल इति अकालोऽप्राप्तोऽतीतो वा कालस्तत्र एतानि सझेपेणाजीर्णलक्षणान्युक्तानि // 502-503 // | भुक्तम् / अध्यशनं निर्दिशन्नाह-अजीर्णे इत्यादि / त्रयाणामपि मुर्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः॥ समशनादीनां फलमाह-त्रयमित्यादि // 508 // 509 // उपद्रवा भवन्त्येते मरणं चाप्यजीर्णतः॥ 504 // अन्नं विदग्धं हि नरस्य शीघ्र अजीर्णदोषलिङ्गं प्रदर्य व्याधिसामान्यलक्षणभूतप्रभावोपज- शीताम्बुना वै परिपाकमेति // नितकार्याणि निर्दिशन्नाह-मूछेत्यादि / मूर्छा चेतनाच्युतिः तझ्यस्य शैत्येन निहन्ति पित्तप्रलापः असंबद्धभाषणम् / वमथुः छर्दिः / सदनम् अङ्गग्लानिः, माक्लदिभावाच नयत्यधस्तात् // 510 // १'तत्स्वभावकत्वमात्रम्' इति पा० / 1 व्यापन्नत्वात्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy