SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 250 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान शयनं चासनं वाऽपि नेच्छेद्वाऽपि द्रवोत्तरम् // गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते // नाट्यातपो न प्लवनं न यानं नापि वाहनम् // 490 // द्रवोत्तरो द्रवश्चापि न मात्रागुरुरिष्यते // 495 // न चैकरससेवायां प्रसज्येत कदाचन // तत्रोक्तानां पेयादीनां लघूनां गुरूणां च का मात्रा यामपेक्ष्य शाकावरानभूयिष्ठमम्लं च न समाचरेत् // 491 // मात्रागुरुरित्यपदिश्यत इत्याह-गुरूणामित्यादि / गुरूणां ___ अन्यदपि सर्व वर्जनीयमाह-शयनमित्यादि / शयनमासनं | संस्कारखभावकृतानां मोदकमाषादीनां संस्कारखभावाभ्यामेव वा नेच्छेत् , चिरकालमित्यर्थः / द्रवोत्तरं द्रवान्यं भोजनम् / गुरुतराणां पिष्टमयवराहपिशितादीनां त्रिभागसौहित्यमेव, अयं नाम्न्यातपावित्यादि / अग्न्यातपादीनेच्छेदिति संबन्धः / प्लवनं | चार्थोऽर्धशब्दादवयववचनाल्लभ्यते / लघूनां तृप्तिरिष्यत इति स्नानं जलप्रतरणं वा / यानं गमनमेव / वाहनं रथाश्वादि / न लघुतराणामेव तृप्तिः, लघूनां पुनरीषत्तप्तिः / न च द्रवद्रवोत्त. प्रसज्येत नाभ्यसेत् न पुनः पुनः शीलयेदित्यर्थः / शाकं रयोः पेयखाल्लघुलघुतरयोः कदाचित्किञ्चिन्मात्रागौरवेण तो प्रसिद्धम् , अवरान्नं वैदलान्नम् , एतद्धयिष्ठं तद्बहुलं; न समा- | भजेतेत्याह-द्रवोत्तर इत्यादि / द्रवोत्तरस्तकाद्यधिकः, द्रवः / चरेत् न भक्षयेत् , तथाऽम्लं च // 490 // 491 // | पेयादिः // 495 // एकैकशः समस्तान् वा नाध्यश्नीयाद्रसान् सदा // | द्रवान्यमपि शुष्कं तु सम्यगेवोपपद्यते // रसानामतिमात्राशनदोषं दर्शयन्नाह-एकैकश इत्यादि / शुष्कस्यापि स्रोतोऽवरोधकारणस्य संयोगान्तरेणादोषं प्रति.. एकैकश एकैकं रसं, समस्तान् वा रसान् नाध्यश्नीयात् नाधिकं | पादयन्नाह-द्रवान्यमित्यादि / शुष्कमपि द्रवाढ्यं सम्यगेवोपभक्षयेदित्यर्थः / दोषरोगापेक्षयेकैकरसविधिः, खस्थापेक्षया तु पद्यते अदोषकरं सम्यग्भवतीत्यर्थः ॥समस्तरसविधिः / 'नात्यश्नीयात्' इत्यन्ये, अपरे तु 'एकशोऽथ विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति // 496 // समस्तान् वा न भुञ्जीत रसान् सदा-इति पठन्ति, व्याख्यान | पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति // यन्ति च-एकीकृत्य न सर्वमश्नीयात् ; यथाक्रममेव षड्रसं खस्थेन भोक्तव्यं, वाशब्दः समुच्चये // केवलविशुष्कस्य पुनराहरणे दोषं निर्दिशन्नाह-विशुष्कमि-' त्यादि / अभ्यस्त सेवितम् , साधु भव्येन / कथं तर्हि पार्क प्राग्भुक्ते त्वविविक्तेऽग्नौ द्विरनं न समाचरेत् // 492 // | गच्छतीत्याह-पिण्डीकृतमित्यादि / असंक्लिन्नम् असम्यगार्दीपूर्वमुक्त विदग्धेऽन्ने भुञ्जानो हन्ति पावकम् // भावमापन्नम् / विदाहमुपगच्छति विदग्धतामुपयाति ॥४९६॥अग्नौ मन्दे द्विरन्नसमाचारनिषेधं दर्शयन्नाह-प्रागित्यादि / / स्रोतस्यन्नवहे पित्तं पक्ती वा यस्य तिष्ठति॥४९७॥ प्राग्भुक्ते प्रातर्भोजने कृते, अविविक्तेऽनौ द्विरनं न समाचरे विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते // दिति द्वितीयं वारं न भुञ्जीतेत्यर्थः / कुत् इत्याह-पूर्वभुक्ते इत्यादि / विदग्धे जठरानलेन किंचित्पक्के किंचिच्चामे। भुजानो शुष्कानस्य विप्रकृष्टविदाहप्रसङ्गेन सन्निकृष्टहेतुजमपि विदाई द्विर्भुजान इत्यर्थः / पावकं जठरानलम् // 492 // दर्शयन्नाह स्रोतसीत्यादि / स्रोतस्यन्नवहे आमाशये / पक्तो अग्निस्थाने / विदाहि भुक्तमिति अन्नम्, अन्यद्वेति अविदामात्रागुरुं परिहरेदाहारं द्रव्यतश्च यः॥४९३॥ ह्यन्नम् / विदह्यते विदग्धतामुपयाति ॥४९॥मन्दाग्नेरेवाहारविशेषपरिहारं निर्दिशन्नाह-मात्रेत्यादि / / | शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत् // 498 // मुद्गादीनां लघूनामपि मात्रया गुरुमाहारं परिहरेत्, द्रव्यतो शुष्कानप्रसङ्गेन शुष्कस्येतरस्य च वह्निमान्द्यकरखमाहगुरुं माषमहिषवराहपिशितादिकम् // 493 // शुष्कमित्यादि / शुष्कं पिष्टान्नादि / विरुद्ध क्षीरमत्स्यादिकम् / पिष्टान्नं नैव भुञ्जीत मात्रया वा विष्टम्भि चणकमसूरादि / वहिव्यापदम् अग्निमान्द्यम् / आवहेत् द्विगुणं च पिबेत्तोयं सुखं सम्यक प्रजीर्यति // कुर्यात् // 498 // संस्कारगुरोर्द्रव्यविशेषस्य निषेधं दर्शयन्नाह-पिष्टान्नमि- आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः॥ त्यादि / अथ कथंचित् पिष्टान्नसेवा तदा क्षुधितस्य मात्रयैव अजीर्ण केचिदिच्छन्ति चतुर्थ रसशेषतः॥ 499 // नान्यथेति, तत्र मात्राशब्दोऽल्पतावाचकः, पिष्टान्नभोजने तामेव वहिव्यापदं विप्रकृष्टकारणोपजनितामभिधाय सन्निद्विगुणं च पिबेत्तोयम् // कृष्टवातादिकृताजीर्णलक्षणां निर्दिशन्नाह-आममित्यादि / आहापेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम् // 494 // रस्यैव पक्वस्योर्वरितो रसो रसशेषः; तस्मादल्पदोषदूषितत्वान्न गुरुखप्रसङ्गन चतुणों पेयलेह्यादीनां गुरुलाघवं निर्दिश तस्य दोषव्यपदेशो भवति // 499 // नाह-पेयेत्यादि / पेयं पानीयादि, लेयं मध्वादि, अयं अत्यम्बुपानाद्विषमाशनाद्वा भक्तादि, भक्ष्यं मोदकादि॥४९॥ संघारणातू खपविपर्ययाच॥
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy