SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ अध्यायः 46] सुश्रुतसंहिता। 249 अचोक्षं दुष्टमुत्सृष्टं पाषाणतृणलोष्टवत् // 476 // 'तत् साधु भोजनम्' इति पठन्ति, मात्रावद्भुञ्जीतेति तस्यैव द्विष्टं व्युषितमखादु पूति चान्नं विवर्जयेत् // लक्षणमिति च वदन्ति; तन्नेच्छति गयी ॥चिरसिद्धं स्थिरं शीतमन्नमुष्णीकृतं पुनः // 477 // अशितश्वोदकं युक्त्या भुञ्जानश्चान्तरा पिबेत् // 482 // अशान्तमुपदग्ध च तथा खादुन लक्ष्यत // / अशित इत्यादि / अशितः कृतभोजनः, उदकं जलं युक्त्या सात्म्याद्यपादेयं प्रदर्य हेयं प्रदर्शयन्नाह-अचोक्षमित्यादि / पिबेदिति संबन्धः / युक्त्या मात्रया; भुजानश्चान्तरा पिबेत् अचोक्षम् अपवित्रं, मलिनमित्यन्ये / दुष्टं विषादिभिः, दोष-भोजनमध्ये इत्यर्थः // 482 // करत्वात् / उत्सृष्टं भुक्तोत्सृष्टम् / पाषाणतृणलोष्टवदिति पाषाणादियुक्तमित्यर्थः / द्विष्टं मनःप्रतिघाति / व्यषितं विशेषेणोति दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः॥ | कुर्यादनिहतं तद्धि मुखस्यानिष्टगन्धताम् // 483 // तम् / पूति शटितं; पूति चान्नमिति चकारादत्र सत्रशत्रुगणगणिकादीनामप्यनं बाह्यदूषणान्वितं वर्जनीयमिति समञ्चीयते / अन्यदपि भुक्ते कार्यान्तरं दर्शयन्नाह-दन्तेत्यादि / शोधअखाद्वनं पूर्व वर्जनीयमुक्तमिति तद्भेदानाह-चिरसिद्धमि- | नेन तृणादिना // 483 // त्यादि / स्थिरं कठिनम् / अशान्तं किंचिदवशिष्टविस्रावणम् / जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेव तु॥ उपदग्धमिति अतिपाकिवेन ज्वलितम् / चकारेण दुःसिद्धमपि भुतमात्रे कफश्चापि, समुच्चीयते / तथा स्वादु न लक्ष्यत इति यस्यान्नस्य खादो न न भोजनोत्तरकालक्रियाप्रसङ्गेन जरणजीर्णकालयोरपि दोषप्र. लक्ष्यते तदपि वर्जयेदिति संबन्धः // 476 // 477 // - कोपं दर्शयन्नाह-जीणे इत्यादि / जीर्णे परिणामंगते, विदग्धे यद्यत् खादुतर्र तत्तद्विदध्यादुत्तरोत्तरम् // 478 // किंचित्पक्वे ॥अनेषु स्वादुषु सत्सु विधानं दर्शयन्नाह-यदित्यादि / / - तस्माद्भक्तरितं कफम् // 484 // स्वादशब्दः संस्कृते रसे वर्तते. न तु मधुर एव / विदध्यात् धमेनापोह हृद्यैर्वा कषायकटतिक्तकः॥ दद्यात् / कथम् ? उत्तरोत्तरमेकस्मिन् खादुनि दत्ते सति तस्मा- | पूगकङ्कोलकर्पूरलवङ्गसुमनःफलैः॥ 485 // दधिकतरखादु दद्यात्, तस्मिन्नपि दत्ते तस्मादधिकतरखादु | फैलैः कटुकषायैर्वा मुखवैशद्यकारकैः॥ दद्यादित्यर्थः // 458 // | ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः // 486 // प्रक्षालयेदद्भिरास्यं भुञानस्य मुहुर्मुहुः // भुक्ते सति कुपितश्लेष्मणः प्रतीकारमाह-तस्मादित्यादि / विशुद्ध रसने तस्य रोचतेऽन्नमपूर्ववत् // 479 // भुक्तेरितं भोजनेन प्रेरितम् / अपोह्य स्फोटयित्वा / कषायकटुखादुना तस्य रसनं प्रथमेनातितर्पितम् // तितकैरिति अफलैव्यैरिति विज्ञेयं, फलैः कटकषायैर्वेति न तथा स्वादयेदन्यत्तस्मात् प्रक्षाल्यमन्तरा // 480 // | वक्ष्यमाणलात् / सुमनःफलैः जातीफलैः // 484-486 // : प्रक्षालयेदद्भिरास्यं गण्डूषं कारयेदित्यर्थः / गण्डूषकरणस्य भुक्त्वा राजवदासीत यावदन्नक्लमो गतः॥ फलमाह-विशुद्धे इत्यादि / खादुना मिष्टेन / तस्य भुञानस्य / ततः पादशतं गत्वा वामपार्श्वन संविशेत् // 487 // अन्यदपरमतः खादोरखादोर्वा // 479 // 480 // तदनन्तरं किं कुर्यादित्याह-तत इत्यादि / संविशेत् सौमनस्यं बलं पुष्टिमुत्साहं हर्षणं सुखम् // शय्यायां शयीत // 487 // खादु संजनयत्यन्नमस्वादु च विपर्ययम् // 481 // शब्दापाचसान् गन्धान स्पर्शाश्च मनसः प्रियान् // तस्य गुणमाह-सौमनस्यमित्यादि / सौमनस्यं सुमनस्कता। भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति // 488 // बलं सर्वधातुस्नेहः। पुष्टिः शरीरोपचयः / उत्साहःप्रसिद्धः। हर्षेण अन्नस्य संस्थापनहेतन शब्दादि विषयानाह-शब्देत्यादि / तुष्टिः / सुखं नीरोगता। खादु सञ्जनयत्यन्नं वाद्वन्नं सौमनस्या साधु तिष्ठति भव्येन स्थितिं करोति, 'शब्दादीन् विषयांश्च' म्यग् जनयतीति संबन्धः / अखाद्वित्यादि अखाहन इत्यन्ये पठन्ति // 488 // सौमनस्यादीनां विपर्ययं विपरीततां जनयतीत्यर्थः // 481 // शब्दरूपरसा गन्धाः स्पर्शाश्चापि जुगुप्सिताः // भुक्त्वाऽपि यत् प्रार्थयते भूयस्तत् स्वादु भोजनम् // अशुच्यन्नं तथा भुक्तमतिहास्यं च वामयेत्॥४८९॥ खादोरेवान्नस्य लक्षणं निर्दिशन्नाह-भुक्खेत्यादि / भुक्त- कुतः पुनरेते अप्रिया इत्याह-शब्देत्यादि / जुगुप्सिता वान् हि अवश्यं मृष्टमेव कामयतेऽन्नं, नामृष्टम् / अन्ये तु निन्दिताः / अशुचि अपवित्रम् // 489 // 1-2 'अशीतं' इति पा० / 3 'यत् प्रार्थयते तदेवावश्यं स्वादु 1 'भोजनं कृत्वा कृत्वेत्यर्थः' इति पा०। 2 'कटुतिक्तकषायैर्वा' विज्ञेयम्' इति पा० / | इति पा०। 3 अयमलोको इस्तलिखितपुस्तके न पठ्यते / सु० सं० 32
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy