SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 248 निबन्धसंग्रहाख्यव्याख्यासवलिता [ सूत्रस्थान वायुं जयति, अम्ललवणौ मध्यभोजनस्थौ पित्ताशयेऽग्निदीप्तिं अतीवायतयामास्तु क्षपा येवृतुषु स्मृताः // 468 // कुरुतः, अन्ते कफजयाय कद्वादयः। आदौ फलानि भुञ्जीत, तेषु तत्प्रत्यनीकाढ्यं भुञ्जीत प्रातरेव तु // वातजयार्थ दाडिमाद्यम्लोपयोगः; 'आदाविति मतान्तरे' येषु चापि भवेयुश्च दिवसा भृशमायताः॥ 469 // इत्यन्ये / ततः पेयान् पातव्यान् दाडिमादिकठिनाहारमृदुकर- | तेषु तत्कालविहितमपराह्ने प्रशस्यते // णार्थ वयःस्थापनार्थ च, ततो भोज्यं रक्तशाल्यादि, चित्रान् रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः४७० नानाप्रकारान् / धनं भोज्यं भक्ष्यादि कठिनम् / विपर्ययमुक्त- कृत्वा सममहोरात्रं तेषु भुञ्जीत भोजनम् // विपर्ययं, पूर्व द्रवं पश्चात् कठिनमिति / 'घृतं पूर्व समश्नीयात्' आर्तवलक्षणं कालमाह-अतीवायतयामा इत्यादि / अतीइति केचित् पठन्ति / अम्लफलस्यादावेव नियतस्य कस्यचिदेव वायतयामा अतीव दीर्घप्रहराः / क्षपा रजन्यः / येष्वृतुध्विति फलस्यादिमध्यान्तेषु प्रयोगं दर्शयन्नाह-आदावित्यादि / / हेमन्ते शिशिरे च / तत्प्रत्यनीकाट्यमिति कालबलप्रवृत्तदोषगुनिरत्ययम् अबाधम् / मृणालं पद्मनालं, बिसं भिसण्डकं, शालूकं णानां बाधकभूतं विरोधिद्रव्यगुणबहुलमित्यर्थः / प्रातरिति प्रसिद्धम् // 460-464 // सपादे यामे, येष्वृतुषु प्रीष्मप्रावृषोः / भृशमायता दीर्घतराः / सुखमुच्चैः समासीनः समदेहोऽन्नतत्परः // तत्कालविहितं द्रवस्निग्धमधुरप्रायम् / अपराह्न इति अर्धतृतीयकाले सात्म्यं लघु स्निग्धमुष्णं क्षिप्रं द्रवोत्तरम् 465 यामोपरि / रजन्य इत्यादि / येष्वृतुषु शरदि वसन्ते च / समबुभुक्षितोऽनमश्नीयान्मात्रावद्विदितागमः॥ महोरात्रमिति मध्याह्न इत्यर्थः / 'अयमेकाशनस्य पुरुषस्य विधिः; द्विरश्नतः पुनःप्राद्रामीजनमात्रयोरर्धमात्रं त्रिभागं वा लघु मृष्टं भुञ्जानः कथं भुजीतेत्याह-सुखमुचैरित्यादि / समासीन च; तब प्रातभॊजनं सपादे प्रहरे, द्वितीयं भोजनं वर्धचतुर्थइति सम्यगासीन उपविष्टः / अन्नतत्पर इति न कामादिव्यग्र प्रहरोपरि ति पञ्जिकाकारः जेज्झटस्तु 'सत्रिभागे प्रहरे मनाः / भुजानः किम्भूतः कदा कीदृशं भुञ्जीतेत्याह-काले दिवसस्य रात्रेश्च सत्रिभागप्रहरे भुञ्जानस्य रजनीदिवसयोः सात्म्यमित्यादि / कालो द्विविधो नित्यग आवस्थिकश्च; तत्र समत्वं भवति' इत्याह / अयमार्तवकाल उक्तः / आवस्थिकं नित्यग आर्तवः, स पुनः 'अतीवायतयामा' इत्यादिना निय पुनः स्वास्थ्यवृत्तिकेऽध्याये दशौषधकालानभिधाय वक्ष्यति मितः; आवस्थिकः पुनर्जीर्णलक्षणापेक्षः, आमे बन्नेऽकालः / // 468-470 ॥सात्म्यं देशामयादिभेदेनानेकविधम् , असात्म्यं पुनर्दोषकारि / क्षिप्रं नातिद्रुतं नातिविलम्बितम् , अतिद्रुतातिविलम्बितयोर्दोष नाप्राप्तातीतकालं वा हीनाधिकमथापि वा // 47 // कारित्वात् / द्रवोत्तरं द्रवप्रधानम् / बुभुक्षितग्रहणमकालबुभ- अप्राप्तकालं भुजानः शरीरे हलधौ नरः॥ क्षानिषेधाय, वक्ष्यति च.-"भवत्यकालेऽपि तदा बभक्षा या तांस्तान् व्याधीनवाप्नोति मरणं वा नियच्छति // मन्दबुद्धिं विषवनिहन्ति"-इति / मात्रालक्षणमाह-"अपी- अतीतकालं भुजानो वायुनोपहतेऽनले॥ डनं भवेत् कुक्षेः पार्श्वयोरविपाठनम् / अन्नेन हृदयाबा(रो)धो कृच्छाद्विपच्यते भुक्तं द्वितीयं च न काहति // 73 // : जठरस्य वगौरवम् // प्रीणनं चक्षुरादीनां शमनं क्षुत्पिपासयोः। हीनमात्रमसंतोषं करोति च बलक्षयम् // उच्छासश्वासहास्यादिकथासु सुखवर्तनम् // सुखेन परिणामः | आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकम् // 474 // स्यादन्ने भुक्ते दिवानिशि"-इति / विदितागम इति हेयोपादे- कालमात्रावतो विपर्ययमकालमात्रावत्त्वं. निर्दिशमाहयविवेकार्थ विदितं हिताहितं येन स विदितागमः // 465 // - नाप्राप्तेत्यादि / अप्राप्तकालमतीतकालं वा न भुजीतेत्यर्थः / हीनाधिकमिति हीनमात्रमधिकमात्रं वा न भुजीत / तयोरप्राप्ताकाले प्रीणयते भुक्तं सात्म्यमन्नं न बाधते // 466 // तीतकालयोरधिकन्यूनयोश्च दोषं दर्शयन्नाह-अप्राप्तकालमिलघु शीघ्रं व्रजेत् पाकं स्निग्धोष्णं बलवह्निदम् // त्यादि / अप्राप्तकालं भुञ्जानो नरः शरीरेऽलघौ सति तास्ताशिनं भक्तं समं पार्क यात्यदोषं द्रवोत्तरम् // 467 // छिरोरुजादीन् व्याधीन नियच्छति प्राप्नोति / असंतोषम् असं. सुखं जीर्यति मात्रावद्धातुसाम्यं करोति च // तृप्तिम् / आटोप उदरस्याध्मानं, सादोऽङ्गग्लानिः / अधिकमिति एषां कालादिभोजनानां फलानुशंसां दर्शयन्नाह-काले | अधिकम भुक्तमित्यर्थः // 471-474 // . इत्यादि / प्रीणयते तृप्तिं जनयति / सात्म्यमन्नं भुक्तं न बाधते तस्मात सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्जितम् // न पीडां जनयति / लम्वित्यादि लध्वनं भुक्तामति संबन्धः / यथोक्तगुणसंपन्नमुपसेवेत भोजनम् // 475 // स्निग्धोष्णं बलवह्निदमिति स्निग्धं बलप्रदम् , उष्णं वह्निप्रदमि. विभज्य दोषकालादीन कालयोरुभयोरपि // त्यर्थः / क्षिप्रमित्यादि / समम् एककालम् / अदोषं द्रवोत्तरमिति कीहक् पुनरन्नं सेवितव्यमित्याह-तस्मादित्यादि / युक्त्या द्रवोत्तरमनं भुक्तं सददोषं दोषरहितं पाकं याति / सुखमित्यादि मात्रया / कालयोरुभयोरपि प्रातः सायं च // ४७५॥मात्रावदनं भुक्तं सुखेन पाकं गच्छति धातुसाम्यं च करोति; धातुशब्दोऽयं दोषधातुमलेषु वर्तते // 466-467 // - | 1 भोजनमात्राया अर्धमात्र' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy