SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ अध्यायः 46] सुश्रुतसंहिता। 247 व्यजनोदकैरित्यगदस्यैव विशेषणं कथयन्ति, तेषां मते अगदो- गालितम् / दाडिमीबीजसंयुक्तं चन्द्रचूर्णावचूर्णितम् // सट्टकं तु दकक्षालितव्यजनैर्वीजितमविषीभवत्यन्नम् / तन्त्रमभिधाय मन्त्र- प्रमोदाख्यं नलादिभिरुदाहृतम्"-इति / 'दद्याद्वैदूर्यचित्रेषु' मपि निर्दिशन्नाह-सिद्धरित्यादि / सिद्धरव्यभिचारिभिः, कुरु- इत्यस्य स्थाने 'वज्रवैदूर्यचित्रेषु' इति केचित् पठन्ति; तत्र वज्रं कुल्लाफेरण्डप्रभृतिभिहतविषमन्नमिति संबन्धः / निवेदयेत् षट्कोटिकं रत्नं हीरक इत्यर्थः / एष्वाधारेषु दीयमानानामेषां 'नृपतये' इति शेषः // 448 // हितकारित्वम् / आधारविशेषमभिधाय देशविशेषेणाहार विशेष वक्ष्याम्यतः परं कृत्स्नामाहारस्योपकल्पनाम् // / दर्शयन्नाह-पुरस्तादित्यादि / पुरस्तादग्रतः, पुरोदनं हि ग्रहघृतं कार्णायसे देयं, पेया देया तु राजते॥४४९॥ णसौकर्यार्थम् / पात्रे स्थाल्यादिके। सुविस्तीर्णे बहुले। मनोफलानि सर्वभक्ष्यांश्च प्रदद्याद्वै दलेषु तु॥ रमे रुचिजनके / सूदः सूपकारः / सूपप्रहितमोदनं भक्तम् / परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत // 450 // प्रदेहान् प्रलेहान् / परिशुष्काणि पूर्ववत् / दक्षिणपार्श्वे दक्षिणप्रद्रवाणि रसांश्चैव राजतेषूपहारयेत् // भागे, भुजानस्य भोजनं कुर्वतः, उपकल्पयेत् समीपं ढौकयेत् / कट्वराणि खडांश्चैव सर्वाञ्छलेषु दापयेत् // 451 // प्रवाणीति प्रद्रवादयः पूर्ववत् / सव्ये पार्श्वे वामभागे। रागषादद्यात्तानमये पात्रे सुशीतं सुश्रुतं पयः॥ डवसट्टकाः पूर्ववत्, पुरस्तादग्रत इत्यर्थः; न केवलं पुरस्तात्, पानीयं, पानकं मद्यं मृन्मयेषु प्रदापयेत् // 452 // द्वयोरपि च मध्यतः द्वयोः पक्षयोर्मध्ये एकस्मिन् पक्षे दद्यात् ; काचस्फटिकपात्रेषु शीतलेषु शुमेषु च // एतेन सर्वत्र दातव्यमित्युक्तं भवति // 449-457 // दद्याद्वैदूर्यचित्रेषु रागषाडवसट्टकान् // 453 // एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् // पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे // | भोक्तारं विजने रम्ये निःसंपाते शुभे शुचौ // 458 // सूद: सूपीदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् // 454 // सुगन्धपुष्परचिते समे देशे च भोजयेत् // फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च // एवमित्यादि / एवमुक्तप्रकारेण भोजनस्योपकल्पनां विज्ञाय, तानि दक्षिणपार्श्वे तु भुजानस्योपकल्पयेत्॥४५५॥ भोक्तारं च विज्ञायेति संबन्धः / विजने एकान्ते, विजने हि प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः॥ भुञानस्य दुष्टदृष्टिनिपातादिदोषो न भवति / रम्ये मनोहरे / खडान यूषांश्च पेयांश्च सव्ये पायें प्रदापयेत् 456 निःसंपाते उल्लोचसहिते, निःसंपाते भुञानस्य पांशुप्रक्षेपादिसर्वान् गुडविकारांश्च रागषाडवसट्टकान् // | दोषो न भवति / शुमे वास्तुदोषरहिते / शुचौ पवित्रे, तत्र न पुरस्तात् स्थापयेत् प्राशो द्वयोरपि च मध्यतः४५७ भूताद्यावेशः। समे निम्नोन्नतवरहिते // 458 // वक्ष्यामीत्यादि / कृत्स्नां समस्ताम् / उपकल्पनां समीपढ़ौक- विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टै रसादिभिः // 459 // नाम् ! आधारापेक्षणीयमेव प्रथमं कल्पनं निर्दिशन्नाह-घृत- मनोशं शुचि नात्युष्णं प्रत्यग्रमशनं हितम् // मित्यादि / कार्णायसे कृष्णलोहपात्रे, 'कान्तलोहपात्रे' इत्यन्ये / / हीरा कीदृगशनं हितमित्याह-विशिष्टमित्यादि / विशिष्ट श्रेष्ठ, राजते रौप्यमये / भक्ष्या लड्डु कादयः / वैशब्दः पादपूरणे, दपूरण, कैः कृत्वा ? इष्टसंस्कारैः / पथ्यैरिष्टै रसादिभिरिति पथ्यैर्हितः, दलेषु पत्रेषु; अन्ये तु 'वैदलेषु वेत्रवंशादिखग्रथितेषु पर्ण इष्टैः प्रियैः, आदिशब्दाद्गन्धवर्णस्पर्शा गृह्यन्ते / प्रत्यग्रम् मयेषु' इति मन्यन्ते / परिशुष्केत्यादि / “सिक्खा बहुघृते अभिनवम् / अशनं भोजनम् // 459 ॥भृष्टं मुहुरुष्णाम्बुना मृदु / जीरकाद्यैर्घनं मांसं परिशुष्कं पूर्व मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ // 460 // तदुच्यते // तदेव गोरसादानं प्रदिग्धमिति विश्रुतम्" / प्रद्रवाणि प्रकृष्टद्रवाणि मण्डादीनि, रसो मांसरसः, उपहारयेत् पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत् // दद्यात् / कट्वर तक्रम् , अन्ये तु,-"सौवीराम्लमथात्यम्लं आदी फलानि भुञ्जीत दाडिमादीनि बुद्धिमान् 461 कालिकं कट्वरं विदुः / अन्ये तु तदधोभागं तकं वाऽत्यम्लतां ततः पेयांस्ततो भोज्यान भक्ष्यांश्चित्रांस्ततः परम् // गतम् // सस्नेहं दधि तक्रमाहुरन्ये तु कदरम्" इति / खडो घनं पूर्व समश्नीयात्, केचिदाहुर्विपर्ययम्॥४६२॥ यूषविशेषः; स च सतक्रयामीधान्यः, सतकशाकश्च / शैलेषु आदावन्ते च मध्ये च भोजनस्य तु शस्यते॥ पाषाणमयेषु / दद्यादित्यादि / पयो जलम् / मृन्मयेषु मृत्तिका. निरत्ययं दोषहरं फलेप्वामलकं नृणाम् // 463 // मयेषु शरावादिषु / शुभेषु भव्येषु / वैदूर्य रत्नविशेषः, चित्रेषु | मण मानिस मृणालबिसशालूककन्देक्षुप्रभृतीनि च // विचित्रेषु / तत्र रागः "सितारुचकसिन्धुत्थैः सवृक्षाम्लपरू. पूर्व योज्यानि भिषजा न तु भुक्ते कदाचन // 464 // षकैः / जम्बूफलरसैर्युक्तो रागो राजिकया कृतः" इति / कालभेदेनाप्याहारविधिं निर्दिशन्नाह-पूर्वमित्यादि / बुभुषाडवाः पुनर्मधुरामललवणसंयोगजा नानाविधाः, विशेषतः क्षिते पुरुषे वातपित्तप्रशमनाय प्रथमं मधुरो रैसः पक्वाशयगतं सूदेभ्यो ज्ञेयाः / सट्टकस्तु "लवङ्गव्योषखण्डैस्तु दधि निर्मथ्य १'चकले' इति 'चकले' इति च पा०। 2 'निःसंबाधे' 1 पयः क्षीरम्' इति पा० / | इति पा० / 3 भवति' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy