SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1.] सुश्रुतसंहिता। 263 दाहसंतापमूर्छाः स्युर्यायौ पित्तसमन्विते // 32 // (प्रायशः सुकुमाराणां मिथ्याऽऽहारविहारिणाम् // शैत्यशोफगुरुत्वानि तस्मिन्नेव कफावृते // रोगाध्वप्रमदामद्यव्यायामैश्वातिपीडनात् // 40 // सूचीभिरिव निस्तोदः स्पर्शद्वेषः प्रसुप्तता // 33 // ऋतुसात्म्यविपर्यासात् स्नेहादीनां च विभ्रमात् // शेषाः पित्तविकाराः स्युमारुते शोणितान्विते // अव्यवाये तथा स्थूले वातरक्तं प्रकुप्यति // 41 // ) प्राणे पित्तावृते छर्दिाहश्चैवोपजायते // 34 // नि० सं०-सूचीभिरिव निस्तोद इत्यादिवाक्येनाप्रकुपितदौर्बल्यं सदनं तन्द्रा वैवये च कफावृते // शोणितावृतवातस्य लक्षणमुक्त्वा, इदानीं प्रकुपितशोणितावृतउदाने पित्तसंयुक्त मूर्छादाहभ्रमक्लमाः // 35 // वातजन्यस्य वातरक्तस्य प्रकोपकारणं दर्शयन्नाह-प्रायश अखेदहर्षों मन्दोऽग्निः शीतस्तम्भौ कफावृते // इत्यादि / सुकुमाराणां वातरक्तं प्रकुप्यतीति संबन्धः। मिथ्यासमाने पित्तसंयुक्ते खेददाहौष्ण्यमूर्च्छनम् // 36 // हारविहारिणामिति मिथ्या अनुचितः, विहारः कायवाड्मनो. कैफाधिकं च विण्मूत्रं रोमहर्षः कफावृते // व्यापारः / अध्वा मार्गः, व्यायामः शरीरायासजननं कर्म / अपाने पित्तसंयुक्ते दाहोण्ये स्यादसृग्दरः॥३७॥ विभ्रमः अन्यथाकरणम् / अव्यवाये मैथुनवर्जिते / केचित् अधःकायगुरुत्वं च तस्मिन्नेवे कफावृते // 'प्रायशः सुकुमाराणां' इत्यादिग्रन्थं 'वातरक्तं प्रकुप्यति' इति व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः॥३८॥ यावन्न पठन्ति, चिकित्सिते पठिष्यमाणत्वात् // 40 // 41 // गुरूणि सर्वगात्राणि स्तम्भनं चास्थिपर्वणाम् // हस्त्यश्वोष्ट्रैगच्छतोऽन्यैश्च वायुः लिङ्गं कफावृते व्याने चेष्टास्तम्भस्तथैव च // 39 // कोपं यातः कारणैः सेवितैः स्वैः॥ नि० सं०-इदानीं संमिश्राः कुरुते रुज इति सूत्रितमा- तीक्ष्णोष्णाम्लक्षारशाकादिभोज्यैः वरणं विवृण्वन्नाह-दाहेत्यादि / दाहोऽग्निदग्धस्येव, संतापो संतापाद्यैर्भूयसा सेवितैश्च // 42 // धर्मादिसंस्थितस्येव / शैत्यशोफेत्यादि / तस्मिन्नेव वायौ / / क्षिप्रं रक्तं दुष्टिमायोति तच्च सूचीभिरित्यादि / सदनम् अङ्गग्लानिः / क्लमोऽनायासश्रमः / वायोर्मा संरुणझ्याशु यातः // हर्षों रोमहर्षः / कफाधिकं श्लेष्मबहुलं विष्ठामूत्रम् / असृग्दरः स्त्रीणामेव / अस्थिपर्वणाम् अस्थिसन्धीनाम् / चेष्टा गमना क्रुद्धोऽत्यर्थ मार्गरोधात् स वायुदिकाः // 32-39 // रत्युद्रिक्तं दूषयेद्रक्तमाशु // 43 // तत् संपृक्तं वायुना दूषितेन . . न्या०च०-तत्र 'संमिश्राः कुरुते रुजः' इति सूत्रितमा तत्प्राबल्यादुच्यते वातरक्तम् // वरणं विवृण्वनाह-प्राणे पित्तावृते दाह इत्यादि / सुबोधम् / केचिदत्र स्थाने प्राणादीनां पित्ताचावरणपाठं विहाय पक्षाघा तद्वत् पित्तं दूषितेनासजाऽऽक्तं तपठनीयं श्लोकं पठन्ति / तद्यथा-'दाहसंतापमूर्छाः श्लेष्मा दुष्टो दूषितेनासृजाऽऽक्तः॥४४॥ स्युर्वायौ पित्तसमन्विते' इत्यादि / 'शोणितचतुर्थैः' (सू. नि० सं०-तस्य संप्राप्तिं दर्शयन्नाह-हस्तीत्यादि / भ. 21) इति दर्शनादन्ये रक्तावृतवायुदर्शनपरं श्लोकं अन्यैश्चेति अपरै रहरणादिभिः कारणैरित्यर्थः / कोपं यातः पठन्ति-"सूचीभिरिव निस्तोदः स्पर्शद्वेषः प्रसुप्तता। शेषाः | कोपं गत इत्यर्थः / कारणैः सेवितैः खैर्विदाह्यादिभिः / तच्च पैत्तिकरोगाः स्युर्मारुते शोणितावृते" इति / अशेषवातावृति- रक्तं वायोर्मार्ग संरुणद्धि / कथंभूतस्य वायोरित्याह-आशु शेषश्चायं ग्रन्थः / अनुक्ताशेषावरणं तु चिकित्सितप्रसङ्गेन यातः, शीघ्रं गच्छत इत्यर्थः / अत्युद्रिक्तम् अतिशयेन वृद्धिगतं वक्ष्यति / यथा,-"केवलो दोषयुक्तो वा धातुभिर्वाऽऽवृ. रक्तम् / तत् संपृक्तमिति तद्रक्तं, संपृक्तं संसृष्टम् / वायुना तोऽनिलः / विज्ञेयो लक्षणोहाभ्यां चिकित्स्यश्चाविरोधतः" दूषितेनेति दूषितेन वाकुना सह / तत्प्राबल्यात् वातप्राबल्या. (चि. भ. 4) इति / अनेनानुक्तानि सर्वाण्येवावरणान्यु- च्छोणितस्याप्राबल्यात् , तयोर्वातरक्तयोः प्राबल्यादिति केचित् / तानि / कथं? दधतीति धातव इति प्रकृतिस्थाः सर्वे एव तद्वत् पित्तमिति दुष्टं पित्तमित्यर्थः, दूषितेनासजाऽऽक्तमिति शारीरा भावा देहधारणकारणाद्गृहीताः; तेनात्र रसरक्तादि. दूषितेन रक्तेन मिश्रम् // 42-44 // धात्वावरणं, मूत्रादिमलावरणं, मारुतानां पञ्चानां परस्परावरण चोपगृहीतं; दोषग्रहणं तु विशेषार्थमिति // 32-39 // 1 'शोकाच्च प्रमदा०' इति पा०। 2 गयदासासंमतोऽयं | पाठः। 3 'शीघ्रं रक्तं विद्रवत्याशु' इति ता. प. पु. पाठः। 1 वैश्वर्य' इति ता. प. पु. पा.। २'कफेन सज्जे विण्मूत्रे 4 'अत्युद्वृत्तं' इति पा०। 5 'हस्त्यश्वोष्टैर्गच्छतश्चाश्नतश्च गात्रहर्षश्च जायते' इति ता. प. पु. पा. / 3 'रक्तमूत्रता' इति ता. विदाह्यन्नं स विदाहोऽशनस्य / कृत्स्नं रक्तं विदहत्याशु तच्च स्रस्तं प. पु. पा. / 4 'शीतता च' इति ता. प. पु. पा.। 5 'स्तम्भनं दुष्टं पादयोश्चीयते तु' इति गयदाससंमतः पाठः / माधवनिदाइण्डकश्चापि शोथः शूलं कफावृते' इति ता. प. पु. पा.। नेऽप्ययमेव पाठ उद्धृतः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy