________________ अध्यायः 46] सुश्रुतसंहिता। 245 wwwwwwwwwwwwwwwwwwwww wwwwwwwwwwwwwww - - y ooooooooooooooooowwwwwwwwwwwwwwwwwwww मतं तैलानुपाने निर्दिशन्नाह-अनुपानमित्यादि / उष्णकाले अत इत्यादि / अनुपूर्वेण यथाक्रमेण / सर्वेषामेव शाल्यादियूषं, शीतकाले कालिकम् / माक्षिकस्येति माक्षिकस्य मधुनः / वर्गाणामित्यर्थः / मे मत्सकाशात् / तत्रेत्यादि / पूर्वशस्यजातानां पिष्टान्नस्य तण्डुलपिष्टस्य / दधि प्रसिद्ध; पायसं क्षीरसिद्धास्त- प्रागुक्तानसमूहाना, तानि च शूकधान्यकुधान्यशमीधान्यानि / ण्डुलाः, पायसस्य गुरुखेन विदाहसंभवाच्छीतोदकं पेयं मद्या- जङ्घालानाम् एणादीनाम् / धन्वजानां वर्तकादीनां पक्षिणाम् / तिमद्यविदाहः; विषजुष्टे विषव्याप्ते / तथैव चेति शीतोदकमेव / विष्किराणां तेषामेव वर्तकादीनाम् , एतेन विष्किराणां पिप्पकेचिदित्यादि / सुखोदकम् ईषदुष्णमुदकम् / पय इत्यादि / युद्धं लीकोलबदरासवौ द्वावप्यनुपानं, कोलबदरं मध्यमप्रमाणं बदसंग्रामः, आतपो धर्मः, संतापोऽम्यादीनां, विषमद्यरुजाखिति रम् / कृष्णगन्धः शोभाजनकः / एकशफानाम् अश्वादीनाम् / विषेरोगेषु मदात्यये चेत्यर्थः / शालिषु पयोऽनुपानं समानमप्य- अनेकशफानामिति अनेकशफाश्छागादयः / एवमयं मांसचिन्त्यखात् संयोगशक्तीनां; जेज्झटस्तु पयःस्थाने मस्विच्छति, वर्गो जङ्घालादिमेदेनाष्टविधोऽनुपानेनोक्तः / अनूपवर्गस्य पञ्चवि'पयोग्रहणस्य गोरसोपलक्षणवात्तदपि लभ्यत एव' इत्यन्ये / धस्यानुपानं निर्दिशन्नाह-कूलचराणामित्यादि / स एवेति माषादेरित्यादि / धान्याम्लं कालिकम् / मद्योचितानां मद्ययो- शृङ्गाटककशेरुकासवोऽनुपाममित्यर्थः / अनूपवर्गमपि पञ्चविग्यानाम् / पूजितं प्रशस्तम् / अमद्येत्यादि / फलाम्लं दाडि- धमभिधाय फलानामनुपानं निर्दिशन्नाह-अम्लानामित्यादि / मादि / क्षीरमित्यादि / धैर्मादिक्लान्तानाम् आतपादिपीडितानाम्। अम्लफलानां दाडिमादीनाम् / कषायाणां क्षीरवृक्षादिफलानाम् / कृशानां दुर्बलानां, सुराऽनुशस्तेति संबन्धः / मधूदकं मधुमित्रं मधुराणां द्राक्षादीनां, वातामाभिषुकादीनां च / कटुकानां फलानाजलम् / निरामयानां स्वस्थानाम् / चित्रं नानाप्रकारम् / मित्यर्थः / श्वदंष्ट्रा गोक्षुरकः, वसुको बुकः, केदारगिरौ 'बगहुल' स्निग्धोष्णमिति अनुपानमिति संबन्धः / शोणितपित्तिभ्यो इति प्रसिद्धः / शाकानामनुपानं निर्दिशन्नाह-कूष्माण्डादीनारक्तपित्तिभ्य इत्यर्थः / अत्रापि 'अनुपानम्' इत्यनुवर्तते। मित्यादि / जीवन्ती डोडी / स एव त्रिफलासवः / मण्डूकपर्णी अर्कशेल्वित्यादि / विषार्तिषु विषपीडासु, अर्कादीनामासवा अनु- ब्राह्मी / तालमस्तकादीनामनुपानमाह-तालमस्तकादीनामिपानानि / शेलुः श्लेष्मान्तकः // 422-431 // त्यादि / तालमस्तकादीनां तालमस्तकमज्जादीनाम् / सर्वत्र सर्व. अतः परं तु वर्गाणामनुपानं पृथक् पृथक् // वर्गेषु // 432 // 433 // प्रवक्ष्याम्यनुपूर्वेण सर्वेषामेव मे शृणु // 432 // | भवन्ति चात्र तत्र पूर्वशस्यजातानां बदराम्लं, वैदलानां धा- | सर्वेषामनुपानानां माहेन्द्र तोयमुत्तमम् // न्याम्लं, जलालानां धन्वजानां च पिप्पल्यासवः, सर्वेष्वेवानुपानेषु तोयस्य प्राधान्यं दर्शयन्नाह-सर्वेषामिविष्किराणां कोलबदरासवः, प्रतुदानां क्षीरवृक्षा. त्यादि / माहेन्द्रतोयम् आन्तरिक्षमुदकम् ॥सवः, गुहाशयानां खजूरनालिकेरासवः, प्रसहा- सात्म्यं वा यस्य यत्तोयं तत्तस्मै हितमुच्यते // 43 // नामश्वगन्धासवः, पर्णमृगाणां कृष्णगन्धासवा, शेषमपि भौममुदकं नियमयमाह-सात्म्यं वेत्यादि / यत्तोबिलेशयानां फलासर्वः, एकशफानां त्रिफलासवः, यमिति नदीनदसरस्तडागाधुदकमित्यर्थः // 434 // अनेकशफानां खदिरासवः, कूलचराणां शृङ्गाटक. उष्णं वाते कफे तोयं पित्ते रक्ते च शीतलम् // कशेरुकासवः, कोशवासिनां पादिनां च स एव, उष्णशीतभेदेनानुपानमाह-उष्णमित्यादि ।प्लवानामिक्षुरसासवः, नादेयानां मत्स्यानां मृणालासवः, सामुद्राणां मातुलुङ्गासवः, अम्लानां दोषवहरु वा भुक्तमतिमात्रमथापि वा // 435 // फलानां पद्मोत्पलकन्दासवः, कषायाणां दाडिमवे. यथोक्तेनानुपानेन सुखमन्नं प्रजीर्यति // त्रासवः, मधुराणां त्रिकटुकयुक्तः खण्डासवः, रोचनं बृंहणं वृष्यं दोषसंघातमेदनम् // 436 // तालफलादीनां धान्याम्लं, कटुकानां दूर्वानलवेत्रा- | तर्पण मार्दवकरं श्रमक्लमहरं सुखम् // सवः, पिप्पल्यादीनां श्वदंष्ट्रावसुकासवः, कृष्मा- दीपनं दोषशमनं पिपासाच्छेदनं परम्॥४३७॥ ण्डादीनां दाकिरीरासवः, चुचुप्रभृतीनां लोध्रा- बल्यं वर्णकरं सम्यगनुपानं सदोच्यते // सवः, जीवन्त्यादीनां त्रिफलासवः, कुसुम्भशा- सर्वेषामेवानुपानानामुक्तानां गुणं निर्दिशनाह-दोषवदि. कस्य स एव, मण्डूकपर्यादीनां महापश्चमूलासवः, त्यादि / दोषवदिति वातादिदोषकरम् / सुखमिति अदोषमित्यर्थः / तालमस्तकादीनामम्लफलासवः, सैन्धवादीनां दोषसंघातभेदनं दोषसमूहपृथकरणम् / तर्पणं तृप्तिजनकम् / सुरासव आरनालंच, तोयं च सर्वत्रेति // 433 // मार्दवकर शरीरकोमलतोत्पादकम् / सुखं खास्थ्योत्पादकम् / दोषशमनं वातादिशमनम् / पिपासाच्छेदनं पिपासाविनाशकम् / 1 विषव्यामोहे' इति पा० / 2 'विषमद्यरोगेष्वित्यर्थः' इति परमतिशयेन सदोच्यत इति एवंविधमनुपानं सर्वदा कथ्यते। पा०। 3 'भाष्यादिकान्तानामध्ययनादिपीडितानाम्' इति पा० / ४'फलरसासवः' इति पा०। 1 'मम पार्धात्' इति पा०