SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 244 निबन्धसंग्रहाख्यव्याख्यसवलिता / [सूत्रस्थान - संधानकृत् पिष्टमाम ताण्डुलं कृमिमेहनुत् // शीतोष्णतोयासवमद्ययूष. धान्यपिष्टगुणमाह-सन्धानकृदित्यादि / सन्धान भग्नस्य, फलाम्लधान्याम्लपयोरसानाम् // आममपक्वमित्यर्थः // यस्यानुपानं तु हितं भवेद्यसुदुर्जरः स्वादुरसो बृंहणस्तण्डुलो नवः // 416 // त्तस्मै प्रदेयं त्विह मात्रया तत् // 420 // व्याधिं च कालं च विभाव्य धीरै. सन्धानकृन्मेहहरैः पुराणस्तण्डुलः स्मृतः // द्रव्याणि भोज्योनि च तानि तानि // नैवानवतण्डुलगुणमाह-सुदुर्जर इत्यादि // 416 // सर्वानुपानेषु वरं वदन्ति द्रव्यसंयोगसंस्कारविकारान् समवेक्ष्य च // 417 // मध्यं यदम्भः शुचिभाजनस्थम् // 421 // यथाकारणमासाद्य भोक्तृणां छन्दतोऽपि वा // . लोकस्य जन्मप्रभृति प्रशस्तं अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान विनिर्दिशेत् 418 तोयात्मकाः सर्वरसाश्च दृष्टाः॥ इति भक्ष्यवर्गः। सङ्केप एषोऽभिहितोऽनुपानेकिंबहुना आनन्त्यादन्नसंयोगसंस्काराणां न शक्यते सर्वो- अनुपानद्रव्याणि सङ्कलण्याह-शीतोष्णेत्यादि / द्रवप्रधान पसंग्रहः कर्तु, तस्मादुक्तानुक्तसंग्रहायाह-द्रव्येत्यादि / विका- आसवः, द्रवप्रधानं द्रव्यप्रधानं च मद्यमुच्यते, यूषो मुद्गादीनां, रान् भक्ष्यविशेषान् / कारणमासाद्येति दोषादिप्रकोपं प्राप्येत्यर्थः। फलाम्लानि बीजपूरादीनि, धान्याम्लं काञ्जिकं, पयो दुग्धं. भोक्तणां छन्दतोऽपि वेति पुरुषाभिलाषत इत्यर्थः / इति रसो मांसरसः / यस्य पुरुषस्य, व्याधिं व्रणज्वरादिकं, कालमाव. भक्ष्यवर्गः // 417 // 418 // स्थिकमार्तवं च, विभाव्य विशेषेण ज्ञाखा, द्रव्याणि तैलादीनि, अतः सर्वानुपानान्युपदेक्ष्यामः। भोज्या नि रक्तशाल्यादीनि, एतत्सर्वमूहापोहविदा ज्ञावा अनुपानं अम्लेन केचिद्विहता मनुष्या विधेयमिति / ( किंबहुना सर्वानुपानेष्वपि) मैध्यम् आन्तरिक्ष जलम् // 420 ॥४१॥माधुर्ययोगे प्रणयीभवन्ति // वतः परं विस्तरतोऽभिधास्ये // 422 // तथाऽम्लयोगे मधुरेण तृप्तास्तेषां यथेष्टं प्रवदन्ति पथ्यम् // 419 // | उष्णोदकानुपानं तु स्नेहानामथ शस्यते // ऋते भल्लातकस्नेहात स्नेहात्तौवरकात्तथा // 423 // अनुपानं निर्देष्टुमाह-अनुपानानीत्यादि / अन्नादनु पश्चात् अनुपानं वदन्त्येके तैले यूषाम्लकालिकम् // पीयत इत्यनुपानम् / अनुपानं कुत्र हितावह मित्याह-अम्ले | शीतोदकं माक्षिकस्य पिष्टान्त्रस्य च सर्वशः॥४२४॥ नेत्यादि / विहता उद्वेजिताः / माधुर्ययोग इति माधुर्योपयोग दधिपायसमद्यार्ति विषजुष्टे तथैव च // इत्यर्थः / प्रणयीभवन्ति सुखीभवन्तीति, तथाऽम्लयोग इत्य- केचित पिटमयस्याहरनुपानं सुखोदकम् // 425 // त्रापि प्रणयीभवन्तीति संवन्धनीयम् / तेषामुभयेषामपि अम्ल- पयो मांसरसो वाऽपि शालिमुद्रादिभोजिनाम् // तृप्तानां मधुरतृप्तानां चेत्यर्थः / यथेष्टं यथाभिलषितम् ; अम्ल युद्धाध्वातपसंतापविषमद्यरुजासु च // 426 // तृप्तस्य मधुरं पथ्यं, मधुरतृप्तस्य चाम्लमित्यर्थः; तस्माद्रसषटकेऽपि माषादेरनुपानं तु धान्याम्लं दधिमस्तु वा // परस्परविरुद्धमनुपानं ज्ञेयं, रसद्वयस्योपलक्षणत्वात् ; अथवा मद्यं मद्योचितानां तु सर्वमांसेषु पूजितम् // 427 // शेषरसानां तृप्त्या भोक्तुमशक्यलाच्छेषरसानामनुक्तिः // 419 // अमद्यपानामुदकं फलाम्लं वा प्रशस्यते // 1 'पित्तहरः' इति पा० / 2 'तण्डुलगुणमाह-तण्डुलः क्षीरं घमाध्वभाष्यस्त्रीक्लान्तानाममृतोपमम् // 428 // कृमिमेहनुत् / नवतण्डुलगुणमाह-सुदुर्जरः स्वादरसो व्रहण- सुरा कृशानां स्थूलानामनुपानं मधूदकम् // स्तण्डुलो नवः' इति क्वचिद्धस्तलिखित पुस्तके पाठः, तत्र पुराण | निरामयानां चित्रं तु भुकमध्ये प्रकीर्तितम् // 429 // तण्डुलगुणा न पठ्यन्ते। 3 'यदा कारणमासाद्य भोक्तणां छन्द स्निग्धोष्णं मारुते.पथ्यं, कफे रूक्षोष्णमिष्यते॥ तोऽपि वा / भक्ष्यादयः प्रकल्प्याः स्युस्तदा सुनिपुणो भिषक् // अनुपानं हितं चापि पित्त मधुरशीतलम्॥४३०॥ द्रव्यसंयोगसंस्कारविकारान् समवेक्ष्य तु। अनेकद्रव्ययोनित्वाच्छा- हित शोणितांपत्तिभ्यः क्षीरमिक्षरसस्तथा॥ स्वतस्तान् विनिर्दिशेत्' इति हाराणचन्द्रसंमतः पाठः। 'द्रव्यसं-अकशलुाशराषाणामासवास्तुविषाातषु // 424 / / योगसंस्कारविकारान् समवेक्ष्य तु / भिषग्यथास्वं भक्ष्याणामादिशे | संक्षेपमभिधाय विस्तरमाह-अतः परमित्यादि / ऋते विनेगुरुलाघवम् // खला खलयवाग्वश्च रागपाडवसट्टकाः / पानकानि | त्यर्थः / भल्लातकस्यात्यन्तोष्णवाच्छीतजलम् / तौवरकादिति च चित्राणि यूषाश्चानेकयोनयः // कदम्लस्वादुलवणा लघवो ये | "पत्रैस्तु केशराकारैः कलायसदृशैः फलैः / वृक्षास्तुवरनामानः फलोद्भवाः / एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः // यदा पश्चिमार्णवतीरजाः" इति, तद्भवस्तौवरकः / स्नेहप्रसजेनैकीयकारणमासाथ भोक्ता छन्दतोऽपि वा। भमेकद्रव्ययोनित्वाच्छा- 1 योज्यानि' इति ताडपत्रपुस्तके पाठः। 2 'मेध्यं' इति .. सतस्त्रान् विनिर्दिशेत्' इति ताडपत्रपुस्तके पाठः / ! पा० / 3 अयं पाठो हस्तलिखितपुस्तके न पठ्यते /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy