SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ अध्यायः 46] सुश्रुतसंहिता। 243 समिता मातिशर्कराम् / संवेष्टनाय गर्भार्थ खरपाकं घृते पचेत् // कपालाङ्गारपक्काना स्नेहसिद्धेभ्यो लघुवं दर्शयन्नाह-कपालाफेनकं फेनसङ्काशं संपूर्णशशिसन्निभम्" इति // 398 // - झारपक्का इत्यादि / कपालं कर्परः, तत्र पक्का मण्डकादयः; अङ्गामुद्रादिवेसवाराणां पूर्णा विष्टम्भिनो मताः // 399 // रपक्का अङ्गारकर्कटीप्रभृतयः // 408 // वेसवारैः सपिशितैः संपूर्णा गुरुहणाः॥ सकिलाटादयो भक्ष्या गुरवः कफवर्धनाः॥ त एव सामितादयो मुद्गादिन्यस्तगर्भा भवन्ति, तदा तद्गुणं सकिलाटादय इत्यादि / किलाटः क्षीरकूर्चिकापिण्डः, आदिनिर्दिशन्नाह-मुगादीत्यादि / खिन्नपिष्टमुद्गादिकल्को वेसवारः, शब्दात्तकपिण्डकादयः ॥पूर्णा भरिताः / पिशितवेशवारभरितगुणमाह-वेसवारैरि- कुल्माषा वातला रूक्षा गुरवो भिन्नवर्चसः॥४०९॥ त्यादि / सपिशितैरिति पिशितवेसवारैरित्यर्थः; अपरे वेसवारं कुल्माषा इत्यादि / यवपिष्टमुष्णोदके सितमीषत्खिन्नमृदितं शुण्ठ्यादिकृतमाहुः / संपूर्णा भरिताः। इमेऽपि सामिताः // 39 // शृङ्गाटादिप्रकार कुल्माषमाहुः; 'यवादयः खिन्ना' इत्येके / पाललाः श्लेष्मजननाः, शाकुल्यः कफपित्तलाः४०० भिन्नवर्चसो द्रवमलाः // 409 // - पललं तिलपिष्टं गुडाद्युपेतं, तेन कृताः पाललाः; इमेऽपि | उदावर्तहरो वाट्यः कासपीनसमेहनुत् // सामिताः। शष्कुल्य इति शष्कुल्यः 'शांकुली' इति लोके // 40 // उदावर्तेत्यादि / वाट्यो यवगोधूमादिभिर्दलितैः कृतः, अन्ये तु वीर्योष्णाः पैष्टिका भक्ष्याः कफपित्तप्रकोपणाः॥ भृष्टयवकृतो भक्ष्य इत्याहुः ॥विदाहिनो नातिबला गुरवश्व विशेषतः॥४०१॥ धानोलुम्बास्तु लघवः कफमेदोविशोषणाः // 410 // सामितान् भक्ष्यानभिधाय पिष्टभक्ष्यान्निर्दिशन्नाह-वीर्योष्णा धानेत्यादि / धाना भृष्टयवाः; उलुम्बा होलकाः, अत्र मुद्गइत्यादि / पैष्टिकाः तण्डुलपिष्टकृताः // 401 // कलायादिशिम्बा अग्निपक्का 'होलका' इत्युच्यन्ते // 410 // वैदला लघवो भक्ष्याः कषायाः समारुताः शक्तवो बृंहणा वृष्यास्तृष्णापित्तकफापहाः॥ विष्टम्भिनः पित्तसमाः श्लेष्मता भिन्नवर्चसः४०२ पीताः सद्योबलकरा भेदिनः पवनापहाः॥ 411 // बल्या वृष्यास्तु गुरवो विशेया माषसाधिताः॥ गुर्वी पिण्डी खराऽत्यर्थ लध्वी सैवै विपर्ययात // वैदला इत्यादि / वदला मदादिकताः // 40 // शक्तूनामाशु जीर्येत मृदुत्वादवलेहिका // 412 // कृर्चिकाविकृता भक्ष्या गुरवो नातिपित्तला:४०३ वाट्यधानाप्रसङ्गेन यवशक्तूनाह-शक्तव इत्यादि / शक्तवो विग्रथितं क्षीरं 'घनखमापन्नं कुर्चिका, तया विविधप्रकाराः यवशक्तवः / बृंहणा न लेखना मांसकरा इत्यर्थः / 'तृष्णापित्तकृताः कूर्चिका विकृताः // 403 // कफापहाः' इत्यत्र 'तृष्णापित्तमलापहाः' इति क्वचित् , तत्र मलाप हत्खमल्पमलकर्तृवात् / सद्योबलकरवं रौक्ष्यानोत्तरकालम् / विरूढककृता भक्ष्या गुरवोऽनिलपित्तलाः॥ खरमार्दवमेदेन गुरुलाघवमाह-गुीत्यादि। खरा कठिनेत्यर्थः। विदाहोक्लेशजनना रूक्षा दृष्टिप्रदूषणाः॥४०४॥ विपर्ययादिति मृद्वीत्यर्थः / पिण्डीमभिधायावलेहिकामाहविरूढककृता इत्यादि / विरूढककृता अकरितमुद्गादिकृताः शक्तनामित्यादि / शक्तनामवलेहिकेति संबन्धः // 41 ताः शक्तूनामित्यादि / शक्तूनामवलेहिकेति संबन्धः // 411 // 412 // // 404 // लाजाश्छद्यतिसारना दीपनाः कफनाशनाः॥ हृद्याः सुगन्धिनो भक्ष्या लघवो घृतपाचिताः॥ बल्याः कषायमधुरा लघवस्तृण्मलापहाः॥४१३॥ वातपित्तहरा बल्या वर्णदृष्टिप्रसादनाः // 405 // अधुना लाजगुणमाह-लाजा इत्यादि / मलापहलमल्पकर्तृविदाहिनस्तैलकृता गुरवः कटुपाकिनः॥ | खात् // 413 // उष्णा मारुतदृष्टिनाः पित्तलास्त्वक्प्रदूषणाः 406 तृछर्दिदाहधर्मातिनुदस्तत्सक्तवो मताः॥ घृततैलपक्कभक्ष्यस्य गुणविशेषमाह-हृद्या इत्यादि // 405 // रक्तपित्तहराश्चैव दाहज्वरविनाशनाः॥४१४॥ // 406 // लाजशक्तुगुणमाह-तृडित्यादि / तत्सक्तवो लाजशक्तवः फलमांसेक्षुविकृतितिलमाषोपसंस्कृताः // // 414 // भक्ष्या बल्याश्च गुरवो बृंहणा हृदयप्रियाः // 407 // पृथुका गुरवः स्निग्धा बृंहणाः कफवर्धनाः // योनिविशेषेण भक्ष्याणां गुणागुणविशेषं दर्शयन्नाह-फले- बल्याः सक्षीरभावात्तु वातना मिन्नवर्चसः॥४१५॥ त्यादि / फलानि तालादीनि // 407 // _पृथुकगुणमाह-पृथुका इत्यादि / आईशालिधान्यं मृदुभृष्टं कपालाकारपक्कास्तु लघवो वातकोपनाः॥ मुसलाघातचिप्पटीभूतावयवं 'पृथुका' इत्युच्यते // 415 // सुपक्कास्तनवश्चैव भूयिष्ठं लघवो मताः॥४०८॥ १'शक्तवस्तर्पणा हृद्या' इति ताडपत्रपुस्तके पाठः / 2 'पिण्डी' 1 श्लेष्महराः पित्तनाः' इति पा० / 2 'वृष्याः' इति पा० / / इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy