SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 242 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान मन्थः संद्योबलकरः पिपासाश्रमनाशनः // दाहिनः / दीपनाः पुनः खवर्गापेक्षया वातोपहताग्नेः, संस्कारसाम्लस्नेहगुडो मूत्रकृच्छोदावर्तनाशनः // 386 // | प्रभावाद्वा // 392 ॥शर्करेक्षुरसद्राक्षायुक्तः पित्तविकारनुत / तेषां प्राणकरा हृद्या घृतपूराः कफावहाः॥ 393 // द्राक्षामधूदकयुतः कफरागानबहणः // 387 // वातपित्तहरा वृष्या गुरवो रक्तमांसलाः॥ वर्गत्रयेणोपहितो मलदोषानुलोमनः॥ क्षीरभक्ष्यविशेषमाह-तेषामित्यादि / “मर्दिताः समिताः सक्तुमन्थमाह-सक्तव इत्यादि / मन्थः सद्योबलकर इति / क्षीरनालिकेर सितादिभिः / अवगाह्य घृते पक्को घृतपूरोऽयमुसद्योबलकरोऽयं नोत्तरकाले( लं) बलकरो, रूक्षखात्; अवि- त्तमः"; 'घेव(उ)र' इति लोके // 393 ॥शेषोक्तावपि यवादिशक्तवो ग्राह्याः / मन्थस्यैव द्रव्यान्तरसंयु न्तरसयु बृंहणा गौडिका भक्ष्या गुरवोऽनिलनाशनाः॥३९४॥ क्तस्य गुणान्तरमाह-साम्लस्नेहेत्यादि / उदावर्तनाशनखेनास्य | | अदाहिनः पित्तहराः शुक्रलाः कफवर्धनाः // वातहरत्वमुक्तम् // 385-387 // - . गुडकृतान् भक्ष्यानाह-बृंहणा इत्यादि / समितावेष्टिता गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम् // 388 // गुडप्रधानोदरा 'गौडिका' इत्युच्यन्ते // 394 ॥तदेव खण्डमृद्वीकाशर्करासहितं पुनः॥ साम्लं सतीक्ष्णं सहिमं पानकं स्यान्निरत्ययम् // 389 // मधुशाषकसयावाः पूपा ये ते विशेषतः // 395 // माकं तु श्रमहरं मुर्छादाहतृषापहम् // गुरवो बृंहणाश्चैव मोदकास्तु सुदुर्जराः॥ परूषकाणां कोलानां हृद्यं विष्टम्भि पानकम् // 390 // मध्वित्यादि / समितावेष्टिताः पाकघनीभूता मधुरा घृतोदरा द्रव्यसंयोगसंस्कारं ज्ञात्वा मात्र च सर्वतः॥ मधुमस्तकाः, त एव 'मधुशीर्षका' उच्यन्ते; केचिन्मधुमस्तक. पानकानां यथायोगं गुरुलाघवमादिशेत् // 391 // शब्देन खजकमाहुः / संयावाः पुन:-'समिता मधु(घृत). इति कृतान्नवर्गः। दुग्धेन मोदयित्वा सुशोभनाम् / पचेद्धतोत्तरे खण्डे क्षिपेद्भाण्डे नवे ततः॥ संयावोऽसौ युतश्चर्णैः खण्डैलामरिचाईकैः" इति / पानकगुणमाह-गौडमित्यादि / गुडशब्दोपलक्षणत्वात् सर्वे- | पूपाः 'पूआ' इति लोके / मोदका लड्डुकाः // 395 ॥क्षुविकारपानकगुण उक्तः / अनम्लम् ईषदम्लम् / पानकस्य नानाद्रव्यपरिभाषामाह-तदेवेत्यादि / तदेव गौडमेव, साम्लं रोचनो दीपनः स्वर्यः पित्तनः पवनापहः // 396 // सतिन्तिडीकादिद्रव्यं, सतीक्ष्णमिति मरिचादितीक्षणद्रव्यसहितं. गुरुमृष्टतरश्चैव सट्टकः प्राणवर्धनः॥ सहिमं सकर्पूरं, पानकं स्याद्भवेत् , निरत्ययं श्रेष्ठम् ; एवं खण्डमृद्वी- ___सहकगुणमाह-दीपन इत्यादि / मृष्टतरःअतिशयेन खादुः / काशर्करापानकेष्वम्लादिद्रव्यसंस्कारो ज्ञेयः; मृद्वीकाग्रहणं पान- सडकमेदा बहवः; तत्रैक एव लिख्यते-“लवङ्गयोषखण्डैस्तु कयोनिफलोपलक्षणम् / द्राक्षापानकगुणमाह-माकमित्यादि / दधि निर्मथ्य गालितम् / दाडिमीबीजसंयुक्तं चन्द्रचूर्णावचूर्णिपरूषककोलपानकयोर्गुणमाह-परूषकाणामित्यादि / परूषक | तम् // सट्टकं सुप्रमोदाख्यं नलादिभिरुदाहृतम्'-इति / अपरे 'फालसा' इति लोके, कोलं बदरः / अनुक्तपानकगुणमाह- विस्तरभयान लिखिताः // 396 ॥द्रव्येत्यादि / सर्वतः सर्वस्मिन् पानके / उक्तानुक्तपानकगुणोऽय- हृद्यः सुगन्धिर्मधुरः स्निग्धः कफकरो गुरुः॥३९७॥ मित्येके / इति कृताम्नवर्गः // 388-391 // वातापहस्तृप्तिकरो बल्यो विज्यन्द उच्यते // अथ भक्ष्यवर्गः। विष्यन्दगुणमाह-हृद्य इत्यादि / “आमगोधूमचूर्ण च वक्ष्याम्यतः परं भक्ष्यान रसवीर्यविपाकतः॥ सर्पिःक्षीरगुडान्वितम् / नातिसान्द्रो नातिघनो विध्यन्दो नाम नामतः" इति। अन्ये तु घृतभ्रष्टतण्डुलान् विष्यन्दशब्देनाहुः, भक्ष्यान्निर्देष्टुमाह-वक्ष्यामीत्यादि / भक्ष्या लहुकाद तन्नेच्छति गयी ॥३९॥रसवीर्यविपाकत इति रसादिभिः कृवेत्यर्थः // बृंहणा वातपित्तना भक्ष्या बल्यास्तु सामिता: 398 भक्ष्याः क्षीरकृता बल्या वृष्या हृद्याः सुगन्धिनः॥ हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः॥ अदाहिनः पुष्टिकरा दीपनाः पित्तनाशनाः॥ __ समिताकृतं सामान्यं गुणं केषुचित् किंचिनिराकुर्वनाहभक्ष्याणां योनिविशेषेण गुणविशेषं निर्दिशनाह-भक्ष्या बृंहणा इत्यादि / सामिता इति फेनकादिविशेषणं, समिता गोधूइत्यादि / गोधूमपिष्टविकृति क्षीरेणालोज्य ये क्रियन्ते ते क्षीर- मचूर्ण, तया कृताः सामिताः; अन्ये 'बृंहणा इत्यादयः समिताकृ. कृता भक्ष्याः / बल्या इति उत्साहकराः / अदाहिन इति ईष- | तभक्ष्याणां सामान्यगुणाः, हृद्या इत्यादयस्तु समिताकृतभक्ष्यविशे षफेनकादिगुणाः' इत्याहुः / तत्र फेनकाः “विमर्च विमम शुक्ला 1 'सधोबल छर्दिपिपासा" इति ताडपत्रपुस्तके पाठः / 2 'परूस' इति पा०। 1 'गुरुमिष्टतमश्चैत्र' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy