SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ अध्यायः 46 ] सुश्रुतसंहिता। 241 मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः // 374 // | अस्नेहलवणं सर्वमकृतं कटुकैर्विना / मुद्रेत्यादि / ग्राही अतिसारादीनां संग्राही / अयमप्येकः विज्ञेयं लवणस्नेहकटुकैः संयुतं कृतम् // 379 // व्यवहारार्थ कृताकृतयूषयोः परिभाषां दर्शयन्नाह-अस्नेहयवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः॥ लवणमित्यादि / कटुकैः शुण्ठ्यादिभिः // 379 // यवकोलेत्यादि / अयमप्येकः // अथ गोरसधान्याम्लफलाम्लैरमिलतं च यत्॥ सर्वधान्यकृतस्तद्वद्वंहणः प्राणवर्धनः // 375 // यथोत्तरं लघु हितं संस्कृतासंस्कृतं रसम् // 380 // 'सर्वधान्येत्यादि / सर्वधान्यकृत इत्यभिधानेऽपि अयूषयोनि तयोर्यषयोरम्लान्तरसंयोगेन संस्कृतासंस्कृतयोरपि गुरुलावाच्छुकधान्यकुधान्ये विहाय मुद्गादिशमीधान्यानामपथ्यवयं घवं दर्शयन्नाह-अथेत्यादि / नपुंसकनिर्देशाद्रसमिति सामायूषः / अयं तन्त्रान्तरे नवमुष्टिनाम्नाऽभिहितः // 375 // न्येनाभीष्ट. तेन यूपरसयोरुभयोरपि गुरुलाघवमुक्तं भवति; म्बलिको हृद्यौ तथा वातकफे हितो॥ संस्कृतादसंस्कृतं लध्विति संबध्यते, रसोऽत्र मांसरसः॥३८०॥ खडेत्यादि / खडकाम्बलिको यूषविशेषौ / तत्र खडो | दधिर्मस्त्वम्लसिद्धस्तु यूषः काम्बलिकः स्मृता द्विविधः-सतऋशमीधान्यः, सतकशाकश्च / तथाहि-"सत- यूषकाम्बलिकयूषलक्षणमुच्यते-दधीत्यादि ॥काणि शमीधान्यानि स्निग्धानि संग्राहकाणि खडानि" इति, तिलपिण्याकबिक्रतिःशुष्कशाकं विरूढकम्॥३८॥ सतकशाकस्त “कपित्थतकचाहरीमरिचाजाजिचित्रकः / सुपक्वःसिण्डोकीच गाणिस्यः कफपित्तकराणि च॥ खडयूषोऽयमथ काम्बलिकोऽपरः // दध्यम्ललवणस्नेहतिलमाष शुष्कशाकविशेषाणां कृतान्नानां गुणं निर्दिशन्नाह-तिले. समन्वितः" इति / तक्राम्लसिद्धः काम्बलिकः, अम्लानां बहु त्यादि / तिलविकृतिर्मोदकादिः, पिण्याकविकृतिः फुटाढकादिः / खात् / जेज्झटमते तु दधिदाडिममाषशाकस्नेहयुक्तं व्यञ्जनं | तिलपिण्याकस्य शुष्कशाकस्य विरूढकस्य च व्यअनानि देशपुरुखड इत्युच्यते; नलमते तु "तिलं सुलुञ्चितं कृत्वा पिष्टं क्षीरे , षविशेषतो ज्ञेयानि / विरूढमङ्कुरितं विगतरोहं वा, अन्ये शाकव्यहोषितम् / पटे पूतं पचेद्धीमानाकोवापिते घृते // मरिचा | मेवात्यन्तरूढं विरूढमाहुः / सिण्डाकी अनासुता शुष्कार्दा सुह्येषु, जाजिसामुदैर्युक्तस्तिलखडो भवेत्" इति। काम्बलिकलक्षणं | 'अन्नादिष्वासुतसिण्डाकी शुक्तगुणा नोक्तगुणा' इत्येके, 'अनासुत. तत्रैवोक्तं-“दधिमस्वम्लसिद्धस्तु यूषः काम्बलिकः स्मृतः / सिण्डाकी शाकवर्गे उक्तगुणेत्यासुतसिण्डाक्या एवायं गुणः' इत्येके, पुनः सौवर्चलाजाजीबीजपूरकसौरभैः // संयोज्य मथितः स्वच्छ मूलकादिशाकमेव किंचित् खिन्नं क्षुण्णं सुगन्धिकटुकद्रव्यान्वित एष काम्बलिको भवेत्" इति // वटकीकृतं सुर्खेषु 'सिण्डाकी' इत्युच्यते, अन्ये तु 'शाकसिक्थमबल्यःकफानिलौहन्ति दाडिमाम्लोऽग्निदीपन:३७६ ण्डासुतिः सिण्डाकी' इत्याहुः // ३८१॥वयम्लः कफकदल्यः स्निग्धो वातहरो गुरुः। वटकान्याहर्विदाहीनि गुरूणि च // 382 // तक्राम्लपित्तकृत् प्रोको विषरक्तप्रदूषणः॥ 377 // तद्वदित्यादि / वटकानीति सिण्डाकीवटकानि // 381 // येन येनाम्लेन सिद्धो यूषो यं यं गुणं करोति तं तं गुणं दर्शयन्नाह-बल्य इत्यादि / दाडिमेन क्रियते योऽम्लो यषः लघवो बृहणा वृष्या हृद्या रोचनदीपनाः॥ स दाडिमाम्लः / दध्यम्ल इति दना क्रियते योऽम्लो यषः स तृष्णामूच्छोभ्रमच्छर्दिश्रमनारागपाडवाः॥३८३॥ दध्यम्लः / तकाम्लोऽप्येवम् / प्रदूषणः प्रकोपणः / 'दाडिम- रागषाडवगुणमाह-लघव इत्यादि / तत्र राग:-"सिताधान्याम्लदधितकैरम्लत्वं काम्बलिकस्यैव' इत्येके // 376 // रुचकसिन्धूत्थैः सवृक्षाम्लपरूषकैः / जम्बूफलरसैर्युको रागो // 377 // राजिकया कृतः" इति / षाडवाः पुनर्मधुरामललवणसंखडाखडयवाग्वश्च षा(खा)डवाःपानकानि च। योगजा नानाविधाः // 383 // एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः // 378 // रसाला बृहणी बल्या स्निग्धा वृष्या च रोचनी॥ खडा इत्यादि / खडाः पूर्वोक्ताः / खडयवाग्व इति खडैरुक्क रसालागुणमाह-रसालेत्यादि / रसाला शिखरिणी ॥लक्षणैः सिद्धा यवाग्वः खडयवाग्वः / षा(खा)डवलक्षणमु- स्नेहनं गडसंयुक्तं हृद्यं दध्यनिलापहम् // 384 // च्यते-"स्पष्टाम्लमधुरोऽस्पष्टकषायलवणोषणः / अतिक्तः खाडवः कोलकपित्याधुपबृंहितः"-इति; खाडवा इति बहुवचनं सगुडदधिगुणमाह-मेहनमित्यादि // 384 // खाडवभूयस्त्वप्राप्तये, तच विस्तरभयान लिखितम् / पानकानि सक्तवः सर्पिषाऽभ्यक्ताः शीतवारिपरिप्लुताः॥ अम्लिकादाक्षादिकृतानि, एवमादिग्रहणात् सहकप्रभृतीनि 378 नातिद्रवा नातिलान्द्रामन्थ इत्युपदिश्यते // 385 // १'षडयूषोऽयमयं' इति पा० / 2 'आर्द्रकोत्थापिते' इति पा० 1 'दधिमत्स्याम्लसिद्धस्तु' इति पा० / 2 'शिण्डाकी', 3 अस्याग्रे धान्याम्लो दीपनो हपः पित्तकृदातनाशनः' इत्याधिकः | 'शाण्डाकी', 'सण्डाकी' इति च पा०। 3 'अनासुतार्दा मुझेषु' पाठ उपलभ्यते कन्वित्पुस्तके। | इति पा०। सु० सं०३१
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy