SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान सिक्ला सिक्वाऽम्बुधाराभिर्विधूमेऽनौ प्रतापयेत् // फलाम्लेनापि कफनो दीपनो हृद्यः शुद्धानां वणिनामपि // 366 // यत् पक्कं शूल्यं तत् सौरभान्वितम्" इति / यच्चान्यदीदृशं-शेयः पथ्यतमश्चैव मुद्यूषः कृतारुतः॥ मिति यदेवंविधं मांसं तैलसाधितं भवति तदुष्णादिगुणकं ज्ञेयम्। रसस्य प्रसङ्गेन मुद्गयूषस्य गुणमाह-कफन इत्यादि / घृतसाधितमाह-लपित्यादि // 356-358 // | कृतयूषस्य व्यवहारार्थ स्वयमेव लक्षणं वक्ष्यति, कफघ्नस्थाने प्रीणनः प्राणजननः श्वासकासक्षयापहः॥ केचिद् 'ज्वरघ्न' इति पठन्ति // 366 ॥पातपित्तश्रमहरोहयो मांसरसः स्मृतः॥ 359 // स तु दाडिममृद्वीकायुक्तः स्याद्रागपाडवः // 367 // स्मृत्योजःस्वरहीनानां ज्वरक्षीणक्षतोरसाम् // रुचिष्यो लघुपाकश्च दोषाणां चाविरोधकृत् // भन्नविश्लिष्टसम्धीनां कृशानामल्परेतसाम् // 360 // मुद्गयूषस्य संयोगान्तरेण नामान्तरं दर्शयन्नाह - / आप्यायनः संहनन: शुक्रदो बलवर्धनः॥ खित्यादि / स इति मुद्गयूषः / दोषाणां चाविरोधकृदिति वाता. शूल्यं मासमुक्तं प्रदिग्धपरिशुष्कमेदाभ्यां द्विभेदमेव, तद. | दीनामीषद्विरोधकद्वातादीनामीषच्छमन इत्यर्थः // 367 ॥भिधाय द्रवमभिधातुमाह-प्रीणन इत्यादि / भाप्यायन इति | मसूरमुद्रगोधूमकुलस्थलवणैः कृतः॥ 368 // स्मृतिखरहीनज्वरक्षीणकृशाल्परेतसां खास्थ्यकरः, संहनन कफपित्ताविरोधी स्याद्वातव्याधौ च शस्यते // इति क्षतोरसां तथा भन्नविश्लिष्टसन्धीनां सन्धानकरः, शुक्रद मसूरादिपञ्चकयूषमाह-मसूरेत्यादि / वातव्याधौ च शस्यत / इति अल्परेतसां, बलवर्धन ओजोहीनस्य / एणादिप्रकृत्यनुवि इति कथं मुद्गमसूरयो!षो वाते शस्तः, कथं कुलत्थलवणयोधानेन रसस्योत्कर्षापकर्षावूयो, अन्यथा प्रकृतिगुणाभिधानं | | योगे. पित्ताविरोधीति? उच्यते-मसूरादित्रयाणां शैल्यात् व्यर्थ स्यात् // 359 // 36 // कुलत्थलवणयोरोष्ण्येऽपि पित्ताविरोधित्व; कुलस्थलवणयोगादेव स दाडिमयुतो वृष्यः संस्कृतो दोषनाशनः // 361 // च वाते शस्तः; संयोगशक्तर्वाऽचिन्त्यखात् // 368 // तस्यैव रसस्य संयोगजं गुणमाह-स दाडिमेत्यादि / स इति मृवीकादाडिमैर्युक्तः स चाप्युक्तोऽनिलार्दिते 369 . मांसरसः / संस्कृतः कटुकादिना / दोषशमनस्त्रिदोषहरः॥३६१॥ रोचनो दीपनो हृयो लघुपाक्युपदिश्यते // प्रीणनः सर्वभूतानां विशेषान्मुखशोषिणाम् // तस्य पञ्चकयूषस्य संयोगान्तरेण गुणान्तरमाह-मृद्वीकेक्षुत्तृष्णापहरः श्रेष्ठः सौरावा स्वादुशीतलः॥३६२॥ त्यादि / मसूरादियूषो मृद्वीकादाडिमाभ्यों संयुक्तोऽतीव वातसौरावगुणमाह-प्रीणन इत्यादि / सौरावो रसस्योपरित हरः // 369 // -- नोऽच्छो भागः / शीतलः सुशीतः // 362 // पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ // 370 // पित्तनौ दीपनी द्यौ कृमिकुष्ठज्वग्रपही॥ पन्मांसमुद्धृतरसं न तत् पुष्टिबलापहम् // विष्टम्भि दुर्जर सक्षं बिरसं मारुतावहम् // 363 // | ___ अन्ययूषानाह-पटोलेत्यादि / पटोलादिषु च यूषस्य सूप | योनिखान्मुद्दादिकं त्रिगुणमिच्छन्ति / इमौ. द्वावपि यूषौ भिन्नो मांसरसप्रसङ्गेनोवृतरसस्य मांसस्य गुणमाह-यदित्यादि / ज्ञेयो, न तु योरप्येकः // ३७०॥यतः पिष्टकथितगालितमांसादसो गृहीतः स निःसारत्वादुक्त श्वासकासप्रतिश्यायप्रसेकारोबकज्वरान् // 37 // गुणः // 36 // ... | हन्ति मूलकयूषस्तु कफमेदोगलग्रहान् // दीप्तानीनां सदा पथ्यः खानिष्कस्तु परं गुरुः // . . कुलत्थयूषोऽनिलहा श्वासपीनसनाशनः // 372 // __ केचिदत्र नानिष्कगुणं पठन्ति---दीप्तानीनामित्यादि / तमन्ये तूणीप्रतूणीकासाश्मगुल्ममेदाकफापहः॥ . परिशुष्कमेदं मन्यन्ते, अन्ये वेसवारमेदं खानिष्कमाहुः।- | कासेत्यादि / मूलकयूषो बालशुष्कमूलकयूषः, जेज्झटस्तु मांसं निरस्थि सुखिन्नं पनपदि पेषितम् // 364 // | 'यद्यपि बालमूलकं त्रिदोषघ्नं तथाऽपि तस्य न यूषकरणे श्रुतिपिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम् // रस्ति' इत्याह / अयमपि मुद्गादिसहितो ज्ञेयः ॥३७१॥३७२॥ऐकध्यं पाचयेत् सम्यग्वेसवार इति स्मृतः॥३६५॥ दाडिमामलकैयूषो वृधः संशमनो लघुः // 373 // वेसषारो गुरुः स्निग्धो बल्यो पातरजापहः॥ प्राणाग्निजननो मूर्छा मेदोनो वातपित्तजित् // बेसवारगुणमाह-मांसमित्यादि / भत्र गुडं विहाय हिल- दाडिमेत्यादि / अयमेक एव समुद्रश्च / न विरेकं करोति सर्पिःसमन्वितम्' इति केचित् पठन्ति तन, सर्वैराचार्यैर्निषिद्ध- नापि वमनं किंतु तत्स्थमेव दोषं शमयतीति संशमनः / प्राणो खात् / वेसवारमप्यन्ये परिशुष्कं मन्यन्ते // 36 // 365 // - भारहरणादिशक्तिः // 373 // १'रसो मांससमुद्भवः' इति पा० / 'सर्वधातूना' इति 1 'शर्कराश्मरिनाशनः' इति ताडपत्रपुस्तके पाठः। 2 गुल्मो41०।३ 'सुस्निग्धं' इति पा०। दावर्तनाशनः' इति पा०।।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy