________________ अध्यायः 46] सुश्रुतसंहिता / 239 - A. Campurnivaruvaa v wwwwwwwwwwwwwwer “धौतस्तु विमलः शुद्धोमनोज्ञः सुरभिः समः॥३४६॥ तस्यैव मांसस्य प्रदिग्धलेन सिद्धस्य गुणमाह-तदेवे. खिन्नः सुप्रसुतस्तूष्णो विशदस्त्वोदनो लघुः॥ त्यादि / तदेवेति मांसम् / आदानं घनद्रवावापः / सुरभिद्रव्य भक्तगुणमाह-धौतस्वित्यादि / शुद्धः खयमेव धवलः, संस्कृतं हिङ्गुमरिचाजाजिप्रभृतिसंस्कृतम् / अयं प्रलेहमांसानां विगतमलस्तु कण्डनाद्धौतत्वेन चापगतावशिष्टमलः / मनोज्ञो | गुण उक्तः // 352 ॥मनोरमः / सुरभिः सुगन्धिः / समः खिन्नः सर्वोऽपि खिन्न परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु // 353 // इत्यर्थः / सुप्रनुतः सुष्टुगालितः / उष्णः प्रसिद्धः / विशदः रोचनं बलमेधाग्निमांसौजाशुक्रवर्धनम् // सुसिद्धः, स च सक्तवादिदोषरहितः / एवम्भूत ओदनो | मांसस्य परिशुष्कलेन सिद्धस्य गुणमाह-परिशुष्कमिलघुः // 346 // त्यादि / परिशुष्कप्रदिग्धयोरयं विशेष:-"भृष्टं बहुघृते सितं अधौतोऽप्रसुतोऽखिन्नःशीतश्चाप्योदनो गुरुः 347 मुहुरुष्णाम्बुना मृदु / जीरकाद्यैर्घनं मांसं परिशुष्कं तदुच्यते // पूर्वोक्तविपरीतगुणमाह-अधौत इत्यादि / एवम्भूत तदेव गोरसादानं प्रदिग्धमिति विश्रुतम्" इति / स्थिरं कठिओदनो गुरुः // 347 // नम् / हर्षणं हर्षोत्पादकम् / बलमुत्साहः, ओजो हृदि स्थितं लघुः सुगन्धिः कफहा विज्ञेयो भृष्टतण्डुलः॥ धातुधाम / अयं शूल्यगुण उक्तः // 353 // ___ भृष्टतण्डुलौदनगुणमाह-लवित्यादि / भृष्टतण्डुलो भृष्ट- | / तदेवोल्लुप्तपिष्टत्वादुल्लुप्तमिति पाचकाः // 354 // तण्डुलसाधित ओदन इत्यर्थः।स्नेहैमर्मासैः फलैः कन्दैर्विदलाम्लैश्च संयुताः // 348 // माह-तदेवेत्यादि / तदेव परिशुष्कमेव; ऊर्च निरन्तरं छेद परिशुष्कस्य शूल्यस्य प्रसंगेन शूल्यविशेषाणामपि गुण. गुरवो बृंहणा बल्या ये च क्षीरोपसाधिताः॥ नातिशयेनाणुशश्छिन्नलात् पिष्टमिवोल्लुप्तपिष्टम्; उल्लुप्तमिति __ओदनविशेषेण विशिष्टद्रव्यसंयोगानां गुणमाह-स्नेहैरि पाचका इति वदन्ति' इति शेषः; पाचकाः सूपकाराः // 354 // त्यादि / स्नेहैघृतादिभिः / मांसफलकन्दाः प्रसिद्धाः / विदलं शमीधान्यावयवः, चकाराच्छाकादीनामप्यवरोधः / क्षीरोपसा- | परिशुष्कगुणैर्युक्तं वह्नौ पक्कमतो लघु // धिता उदकादिसंयुक्ताः पायसादन्ये // 348 // तस्यैवाजारपक्वस्य परिशुष्कस्य गुणमाह-परिशुष्केत्यादि / सुखिन्नो निस्तुषोभृष्ट ईषत् सूपोलघुर्हितः॥३४९॥ वह्राविति अङ्गारतापितखात्, अतः पूर्वोक्तपरिशुष्कालघु भवति / प्रहितमाह-सुखिन्न इत्यादि / ईषत् सूप इति ईषद्भुष्ट तदेव शूलिकाप्रोतमङ्गारपरिपाचितम् // 355 // इति संबन्धः / तत्र, अभर्जितापेक्षया भर्जितमुद्गादिसूपस्य ज्ञेयं गुरुतरं किंचित प्रेदिग्धं गरुपाकतः // लाघवं; माषसूपस्य तु भर्जितादिना लाघवमित्येके, भर्जितस्यापि न लाघवमित्यन्ये; अन्ये तु 'ईषत्सूप' इति न पठन्ति, किन्तु | | उल्लुप्तपिष्टप्रदिग्धगुणमाह-तदेवेत्यादि / शूलिकाप्रोतमिति | लोहादिशलाकारोपितम् / प्रदिग्धमिति मेहधान्याम्लतकादिना पाठान्तरं पठन्ति, तचादृष्टत्वान्न लिखितम् // 349 // स्विनं निष्पीडित शाकं हितं स्यात् स्नेहसंस्कृतम् ॥बादेव प्रदिग्धम् / परिशुष्काद्गुरुपाकात् किंचिद्गुरुतरं, स्नेहादिप्रदिग्ध. अस्विन्नं स्नेहरहितमपीडितमतोऽन्यथा // 350 // प्रहितमभिधायापराण्यपि व्यञ्जनान्याह-खिन्नमित्यादि / उल्लुप्तं भर्जितं पिष्टं प्रतप्तं कन्दुपाचितम् // 356 // अतः पूर्वोक्तात् , अन्यथेति अहितमित्यर्थः // 35 // परिशुष्कं प्रदिग्धं च शूल्यं यश्चान्यदीडशम् // मांसं स्वभावतो वृष्यं स्नेहनं बलवर्धनम् // मांसं यतैलसिद्धं तद्वीर्योष्णं पित्तकहरु // 357 // लध्वग्निदीपनं हृद्यं रुच्यं दृष्टिप्रसादनम् // मेहगोरसधान्याम्लफलाम्लकटुकैः सह // 351 // | " अनुष्णवीर्य पित्तनं मनोझं घृतसाधितम् // 358 // सिद्धं मांसं हितं बल्यं रोचनं बृंहणं गुरु॥ मांसस्य व्यजनोत्तमस्य संयोगसंस्कारजं गुणकर्म निर्दिश उक्तानुकशल्यान्याह-उल्लुप्तमित्यादि / उल्लुप्तं पूर्ववत् / माह-मांसमित्यादि / स्नेहो घृतादिः, गोरसो दध्यादिः, भर्जितादीनि व्याख्यानयन्ति,-"भर्जितं स्याद्धृतादौ तु पिष्टवा धान्याम्लं काजिकं, फलाम्लं दाडिमादि, कटुकं मरिचादि, प्रकृ. यत् साधितं पुनः / अपूपादिकृतं पिठं दधिदाडिमसौरभैः // सिद्धं साज्यैस्तथाऽजाजीसामुद्रमरिचैरपि / अङ्गारादिषु यत् पक्कं त्यनुरूपं संस्कारानुरूपं च बल्यत्वादि ज्ञेयम् , अयं तलितमां प्रतप्तं तदुदाहृतम् // पिशितं सौरभर्लिप्तं कन्दुपक्कं मधुप्रभम् / * सानां गुण उक्तः // 351 // राजिकाकल्कलिप्तं च कन्दुपाचितमुच्यते"-इति / परिशुष्कातदेव गोरसादानं सुरभिद्रव्यसंस्कृतम् // 352 // दिग्धे पूर्ववत् / “हिदके परिक्षिप्तं शूले निष्पीडितं ततः / विद्यात्पित्तकफोद्रेकी बलमांसाग्निवर्धनम् // 1 'माषसूपः' इति ताडपत्रपुस्तके पाठः। 2 स्नेहसंस्कारितं 'सिक्त्वा बहुधृते भृष्टं' इति पा० / 2 'प्रतप्तं कन्दुपाकतः' हितम्' इति पा० / 3 अयमर्थश्लोकः कचित्पुस्तके न पठ्यते। इति ताडपत्रपत्रपुस्तके पाठः।