SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 238 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान wwwwwwwwwwwwwwwwwsssvee उक्तेषु प्रधानतममाह-षष्टिका इत्यादि / रक्तशालिषष्टिको पेयामाह-खेदाग्निजननीत्यादि / -उष्णखात् खेदजननी। शूकधान्येषु, यवगोधूमौ कुधान्येषु, मुद्गाढकीमसूराः शमीधा- क्षुत्तदश्रमग्लानिहरीत्यत्र 'क्षुधं तृषं द्रवत्वात् , श्रमग्लानी तृप्तिन्येषु ।लावेत्यादि-लावतित्तिरिकपिजलमयूरा विष्किरेषु पक्षिषु; जनकत्वात् , हरति' इत्येके व्याचक्षते; वृद्धवैद्यास्तु 'क्षुत्तश्रमेभ्य साराकुरङ्गणा जालमृगेषु, सारङ्गोऽत्र गौरहरिणः, कुरङ्गश्चतुरङ्गो उत्पन्नां ग्लानिं हरति' इति व्याख्यानयन्ति / पेया यवागू; सा भेदुलापतिः, एणः कृष्णहरिणः; वर्मीमत्स्येषु, वर्मी रोहितक इत्येके, विरलद्रवा, तदुपरितनो भागो मण्डः; एतद्वयमपि पेयम् ३४१"रोहितो मत्स्यानां" (च. सू. अ. 25) इति चरकवचनात्, विलेपी तर्पणी हद्या ग्राहिणी बलवर्धनी // 342 // अन्ये सर्पाकारमत्स्यमाहुः, श्रीब्रह्मदेवस्तु 'वर्मी महाशकलो रोहितमेदोऽत्र,न पुनः सर्पाकारमत्स्यः' इत्याह; कूर्मः कच्छपः, यवागूगुणकर्माभिधाय विलेपीगुणकर्माह-विलेपीत्यादि / स च पादिषु / दाडिमेत्यादि दाडिमामलकमातुलुङ्गानि फलेष्वम्लेषु; द्राक्षाखर्जूरराजादनानि मधुरफलेषु, खजूरै पिण्डखर्जूरं, विलेपी घनसिक्था, सा च लेह्या; तत्र मण्डपेयाविलेपीनां राजादनं क्षीरिका; परूषकं कषायेषु, परूषकं 'फालेसा' इति लोके, | तण्डुलजलप्रमाणादिकं सूपकारा एव जानन्ति, विस्तरभयात् 'परूषकमातुलुङ्गे मधुराम्लेषु' इति केचित् / सतीन इति सती | परिभाषाया अप्यनवस्थानाच न प्रमाणं लिखितम् ॥३४२॥नादयः शाकवर्गे, सतीनो वर्तुलकः, वास्तुकष्टकवास्तुकः, चूचूः हृद्या संतर्पणी वृष्या बृंहणी बलवर्धनी // 343 // 'चूच' इति लोके, चिल्ली क्षेत्रवास्तुकः, मूलकपोतिका बालमूलकं, शाकमांसफलैर्युक्ता विलेप्यंम्ला च दुजेरा॥ मण्डूकपर्णी ब्राह्मी, जीवन्ती 'डोडी' इति लोके, 'जीवन्ती जीवा, ___ तस्या एव विलेप्या अन्यसंयोगे गुणकर्माह-हृद्येत्यादि / तण्डूलीयकसदृशी' इत्यन्ये / 'शाकमांसफलयुक्ता' इत्यादी विशेषा | हृद्या हृदयाय हिता / संतर्पणी तृप्तिजननी / वृष्या शुक्रला / नुक्तावप्येषामेव प्राधान्याग्रहणम् / गोरसेषु गव्यं क्षीरघृतं श्रेष्ठं; सैन्धवमिति लवणेषु सैन्धवम् / धात्रीत्यादि 'ईषदम्लैरनम्ला बृंहणी शरीरवृद्धिकरी / अम्ला अम्लादिभिः कृतसंस्कारा / ' जेज्झटस्तु हृया संतर्पणीत्यादिश्लोका विमुच्य "शाकमांसइत्यादावम्लीकरणेऽनुक्तयोरपि धात्रीदाडिमयोरेव प्रयोगः, एवं फलैर्युक्ता यवाग्वोऽम्लाश्च दुर्जराः"-इत्येवं पठति // 343 // -. कटुकादिष्वपि ज्ञेयं; धात्रीदाडिमेत्यादिरसद्वारेणेति न पुनरुक्तम् / पिप्पलीत्यादि / घृतं क्षौद्रं च मधुरे, कषाये पूगफलं परूषकं च / सिक्थैर्विरहितो मण्डः पेया सिक्थसमन्विता 344 शर्करेक्षुविकारेषु अनुक्तविशेषेषु शर्करा। पाने इत्यादि मधशब्देन | विलेपी बहुसिक्था स्याद्यवागूर्विरलद्रवा॥ .माकम् , आसवशब्देन द्राक्षासवः / परिसंवत्सरमिति परि- खादीना भेट दयाद-सिक्यरित्यादि / पेया संवत्सरोषितं वर्षोषितं धान्यमित्यर्थः। मांसमित्यादि मध्यमे वय- सवितेति अत्र पेया यवागठच्यते. सा च सिक्थस्यैणादेर्मास प्रधानमित्यर्थः / अपर्युषितमिति अपर्युषितमन्नं तद्दि समन्विता भवति / विलेपी बहुसिक्था स्यादिति बहुसिक्था नसिद्धम् / मात्रयेति मात्रया प्रयुक्तमित्यर्थः। शुभं पथ्यम् / पर्यागतं घनैसिक्था पृथग्द्रवरहिता, अत एव लेह्या / प्रागुक्ता या पेया पक्वमित्यर्थः / शाकमित्यादि अशुष्कमाई, तरुणं प्रत्यग्रं, नवं यवाग्वपरपर्याया तस्या . विलेपीसकाशाद्भेदज्ञापनायाह-यवातत्कालत्रोटितम् / सलिलदध्यादितैलमाक्षिकमूत्राणां खवर्ग एव गूर्विरलद्रवेति / यवागूः पेयेत्यर्थः / एतेनासिक्थो मण्डः, पेया प्राधान्यमिति न पुनरिह कथनं कृतम् // 332-339 // यवाग्वपरपर्याया सिक्थसमन्विता विरलद्रवा, विलेपी घनसिक्था अथ कृतान्नवर्गः। लेह्या पृथग्द्रवरहितेति मेदत्रयं सिक्थैविरहित इत्यादिना भतः परं प्रवक्ष्यामि कृतानगुणविस्तरम् // श्लोकेनोक्तम् / केचित् “अन्नं पञ्चगुणे तोये, यवागू षड्गुणे लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः // 340 // पचेत् / चतुर्दशगुणे मण्डं, विलेपी तु चतुर्गुणे"-इति परिभाघातानुलोमनो हृद्यः पिप्पलीनागरायुतः॥ षादर्शनात् पेयायवाग्वोर्भेदमाहुः // 344 ॥संस्कृतानां गुणमाह-अत इत्यादि / कृतानं संस्कृतानं साधितानमित्यर्थः / लाजेत्यादि / केचिदत्र 'अविशद्धानां इति विष्टम्भी पायसो बल्यो मेदःकफकरो गुरुः॥३४५॥ ईषदर्थमकारमुत्पाद्य मन्दविरेचनादविशुद्धानामित्यर्थ वदन्तिः विलेपीसाधर्म्यात् पायसस्यापि गुणमाह-विष्टम्भीत्यादि / चरकाभिप्रायेण तु 'विशुद्धाना' इत्येव पाठः नत 'अविशद्धानां पायसो दुग्धतण्डुलसिद्धः / विष्टम्भी प्रभावात् , सवाततोदशूला इति / पथ्यो हित इत्यर्थः। पाचन आमादीनां, दीपनो जठराग्नेः। मलाप्रवृत्तिर्विष्टम्भः // 345 // हृदयाय हितो हृद्यः / आयुत ईषयुक्तः // 34 // कफपित्तकरी बल्या कृशराऽनिलनाशना॥ खेदाग्निजननी लध्वी दीपनी बस्तिशोधनी // 341 // कृशरागुणमाह-कफेत्यादि / कृशरा तिलतण्डुलमाषकृता क्षुत्तश्रमग्लानिहरी पेया वातानुलोमनी॥ | यवागूः // 1 'भेदलीपतिः' इति पा०। 2 'फणसु' इति पा० / 3 'चुकु' इति पा० / 4 'ऊर्ध्व' इति पा०। 5 'बस्तिसंशोधनी १'यवाग्वोऽम्लाश्च दुर्जराः' इति पा० / 2 'यवागूर्बहुसिक्था - वृष्या ज्वरातीसारयोहिता' इति पा०। | स्याद्विलेपी विरलद्रवा' इति पा /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy