SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ अध्यायः 46] सुश्रुतसंहिता। 237 AAAAAAAAWwwwantware कफवातक्रिमिघ्नं च लेखनं पित्तकोपनम् // णामवरोधः / तेषां सामान्यगुणमाह-गुल्मेत्यादि / विशेषगु. दीपनं पाचनं मेदि लवणं गुटिकाह्वयम् // 320 // णमाह-ज्ञेयावित्यादि // 321-325 // तेषां विशेषमाह-चक्षुष्यमित्यादि / वृष्यत्वं पुनरस्य जात्यु- सुवणे स्वादु हृद्यं च बृहणीयं रसायनम् // त्कर्षात् , अन्येषामवृष्यसमाहुः / सूक्ष्मं सूक्ष्मस्रोतोऽवगाहन दोषत्रयापहं शीतं चक्षुष्यं विषसूदनम् // 326 // शीलम् / वातानुलोमनं मार्गावृतवातस्य स्रोतःशुद्धिकरलेन प्रव. रूप्यमम्लं सरं शीतं सनेह पित्तवातनुत् // तैन, धातुक्षयकृतस्य तु सूक्ष्मवसामान्यानातिप्रशमनमित्यर्थः।। ताम्र कषाय मधुर लखन शीतल सरम् / व्यवायीति अपक्वमेव देहमखिलं व्याप्नोति पश्चाद्देहस्थमेव पाक. सतितं लेखनं कांस्यं चक्षुष्यं कफवातजित् // मुपैति / लम्वित्यादि / उत्क्लेदि आद्रीभावकारि, अन्ये 'प्रकोप वातकृच्छीतलं लोहं तृष्णापित्तकफापहम् // 328 // यति श्लेष्मपित्तादीन्' इत्याहुः / प्रभृतिशब्दोपगृहीतं केचिदडि- | कटु क्रिमिघ्नं लवर्ण पुसीसं च लेखनम् // कालवणं पठन्ति-दीपनमित्यादि / पाकाभिनिर्वृत्तवादडिकाभ- मुक्ताविद्रुमवजेन्द्रबैदूर्यस्फटिकादयः // 329 // तमेव गुडिकालवणं भवति, तच्च 'वृक्षलवणम्' इति ख्यातम् // |चक्षुष्या मणयः शीता लेखना विषसूदनाः॥ // 314-320 // पवित्रा धारणीयाश्च पाप्मॉलक्ष्मीमलापहा॥३३०॥ ऊषसूतं वालुकैलं शैलमूलाकरोद्भवम् // इति लवणादिवर्गः। लवणं कटुकं छेदि विहितं कंटु चोच्यते // 321 // भत्र केचित् सुवर्णादीनामपि गुणमाहुः-सुवर्णमित्यादि / // 326-330 // अपरमपि प्रभूतिग्रहणोपगृहीतमाह-ऊषसूतमित्यादि / धान्येषु मांसेषु फलेषु चैव उपसूतभूपरप्रजातम् / बालकैलमिति वालुकाः सिकताः, ताभि शाकेषु चानुक्तमिहाप्रमेयात् // युक्ता इला पृथ्वी वालकैला, तत्र संभवं वालुकैलम् / मूलाकरो आस्वादतो भूतगुणैश्च मत्वा द्भवमिति मूलभूत ,आकरो मूलाकरः, प्रशस्यतरतुरङ्गमोत्पत्ति तदादिशेद्रव्यमनल्पबुद्धिः // 331 // भूमिः, तत्रोद्भवं मूलाकरोद्भवम् / कटु चोच्यत इति कटु . द्रव्यानन्त्यादनुक्तद्रव्यज्ञानोपायमाह -धान्येष्वित्यादि / चकालवणमिति प्रसिद्धमित्यर्थः // 321 // रात् कन्दलवणद्रवकृतानादीनां समुच्चयः / इहेति शास्त्रे / यवक्षारस्वर्जिकाक्षारोषक्षारपाकिमटकणक्षारप्रभु- | अप्रमेयात् आनन्त्यादित्यर्थः / 'भप्रमोहात्' इति 'अप्रमादात्' . तयः॥ इति च कचित् पाठः, तत्राप्रमोहो शानमेव / तेष्वनुक्तद्रव्येषु गुल्मार्टोग्रहणीदोषशर्कराश्मरिनाशनाः // | परमौपयौगिकमुक्तं, न सर्व 'विस्तरभयादित्यर्थः। तत्राप्रमादः क्षारास्तु पाचनाः सर्वे रक्तपित्तकरः सराः 322 सावधानखमेवास्माकम् / आखादतो रसात् / भूतगुणैरिति द्रव्याशेयौ वह्निसमौ क्षारौ खर्जिकायावशूकजी // रम्भकभूतगुणैर्वीर्यपाकादिभिश्च / अन्ये तु पठन्ति (1) तेषां शुक्रलेष्मविबधार्थीगुल्मप्लीहविनाशनी // 323 // जडलेन प्रमादपाठ एवायम् // 331 // उष्णोऽनिलमा प्रल्लेदी चोषक्षारो बलापहः॥ षष्टिका यवगोधूमा लोहिता ये च शालयः॥ मेदोनः पाकिमः क्षारस्तेषां पस्तिपिशोधनः // 324 // मुद्राढकीमसूराश्च धान्येषु प्रवराः स्मृताः // 332 // विलक्षणोऽनिलकरः श्लेष्मनः पित्तदूषणः॥ लावतित्तिरिसारङ्गकुरङ्गैणकपिञ्जलाः॥ अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः क्षार उच्यते // 325 // मयूरवर्मिकूर्माश्च श्रेष्ठा मांसगणेष्विह // 333 // लवणसारूप्यादाह-यवक्षारेत्यादि / यवक्षारो यवशूकोद्भवः | दाडिमामलकं द्राक्षा खरं सपरूषकम् // 'शीतलिका' 'यवक्षार' इति च लोके: खर्जिक्षारः 'साजी राजादनं मातुलुङ्गं.फलवर्ग प्रशस्यते // 334 // इति लोके; पाकेन निवृत्तः पाकिमः क्षारपाकविधानोक्तः प्रति- सतीनो वास्तुकश्चचिल्लीमूलकपोतिकाः॥ सारणीयः पानीयश्च, 'पाकिमं तूषरपांशुकाभिनिवृत्तम्' इत्यन्ये, | मण्डकपर्णी जीवन्ती शाकवर्ग प्रशस्यते // 335 // अपरे पाकिमाद्भिभमूषरक्षारमाहुः; टङ्कणक्षारः सौभाग्यापरप-गव्यं क्षीरं घृतं श्रेष्ठं, सैन्धवं लवणेषु च // र्यायः 'सुहागा' इति लोके; प्रभृतिग्रहणादेवंजातीयानां क्षारा. धात्रीदाडिममम्लेषु, पिप्पली नागरं कटौ // 336 // - | तिक्ते पटोलवार्ताक, मधुरे घृतमुच्यते // 1 'मलमूत्राकरोद्भवम्' इति ताडपत्र पुस्तके पाठः / 2 'विहि- क्षौद्रं, पूगफलं श्रेष्ठं कषाये सपरूषकम् // 337 // तमुपयुक्तं सत् कटु, एतेन कटुपाकीति निष्कर्षः' इति हाराण- शर्करेक्षुविकारेषु, पाने मध्वासेवी तथा // चन्द्रः। विहिमं कटु चोच्यते' इति पा० / 3 प्रतिश्याय विना- | परिसंवत्सरं धान्यं. मांसं वयसि मध्यमे // 338 // शनाः' इति पा० / 4 'अग्निदीप्तिकरास्तथा' इति ताडपत्रपुस्तके अपर्युषितमन्नं तु संस्कृतं मात्रया शुभम् // .. पाठः। 5 'क्षारो मूत्रवस्तिविशोधनः' इति पा० / ल पोगतं, शाकमशुष्क तरुणं नवम् // 339 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy