________________ अध्यायः 46] सुश्रुतसंहिता / 235 aaaaaaaaa उपसंहारमाह-यथेत्यादि / वृक्षोचितं वृक्षानुसारेणे- तगुणवात् ; स्थूणिकारूपाणि शुष्कशाकानीति वाऽर्थः, तत्रापि त्यर्थः॥ | स्थूणिका वटकाः; अन्ये तु 'पिण्याकीतिलपत्रस्थूणिकाशुष्कशा. मधुशिग्रुकरीराणि कटूनि श्लेष्महराणि च // 289 // कानि' इति पठन्ति व्याख्यानयन्ति च-पिण्याकीशाकं कच्छमध्वित्यादि / मधुशिगू रक्तशोभाजनकः, तस्य करीराणि विषये प्रायशः, तिलपत्रं तिलविटपशाकं, स्थूणिका अतकोमला नालाः; अन्ये तु 'मधुशिऍकरीराणि' इत्यत्र 'मधुशिग्रु. रुणशुष्कशाकं मूलकशाकं विहायान्यत् सर्व, तन्नेच्छति गयी करीरयोः पुष्पाणि' इति व्याचक्षते, ते तु 'करीरकुसुमानि' इति | // 294 // पूर्वपाठं न मन्यन्ते // 289 // विष्टम्मिनः स्मृताः सर्वे वटका वातकोपनाः॥ क्षवककुलेवरवंशकरीरप्रभृतीनि कफकराणि स्थूणिकाशुष्कशाकानां गुणकर्माह-विष्टम्भिन इत्यादि / | वटकाः पिष्टकासमर्दककूष्माण्डकमूलकादिकृता मुद्गादिकृताश्च / सृष्टमूत्रपुरीषाणि च // 290 // सवाततोदशूला मलाप्रवृत्तिर्विष्टम्भः // __ उद्भिदशाकान्याह-क्षवकेल्यादि / क्षवक छत्रकः, कुलेवरं सिण्डाकी वातला सार्दा रुचिष्याऽनलदीपनी 295 खुखुण्डेकः, वंशकरीरो वंशाङ्कुरः; अन्ये तु क्षवकं द्रोणपुष्पीसदृशं विटपमाहुः; तन्न, तस्यानुद्भिदत्वात् / प्रभृतिग्रहणाद शुष्कशाकप्रकरणाच्छुष्कशाकविशेषस्य गुणमाह-सिण्डाकी. त्यादि / मूलकादिशाकमेव किंचित् खिन्नं क्षुण्णं सुगन्धिकटुदन्यान्यप्युद्भिदानि / तेषां सामान्यगुणमाह-कफहराणी व्यान्वितं वटकीकृतं सूदेषु 'सिण्डाकी' इत्युच्यते; सा द्विविधा त्यादि // 29 // -आा, शुष्का च; शुष्का वटकान्तर्गता, आर्द्रायास्वयमेव क्षवकं कृमिलं तेषु खादुपाकं सपिच्छलम् // गुणनिर्देशः // 295 // सटिवातलं नातिपित्तश्लेष्मकरंच तत् // 291 // विरदिग: रूक्षं च प्रायो विष्टम्भि दुर्जरम् // वेणोः करीराः कफला मधुरा रसपाकतः॥ सकषायं च सर्वे हि स्वादु शाकमुदाहृतम् // विदाहिनो वातकराः सकषाया विरूक्षणाः // 292 // पुष्पं पत्रं फलं नालं कन्दाश्व गुरवः क्रमात् // 296 // तेषां कस्यचिद्विशेषगुणमाह-क्षवकमित्यादि / विस्यन्दि स्वादुशाकविषयां परिभाषामाह-विड्भेदीत्यादि / खादु श्लेष्मस्रावि, एतेन श्लेष्मणो जनकप्रवर्तकत्वमुक्तम् / वेणोः यच्छाकं तत्सर्वमेवैवंगुणमित्यर्थः / पुष्पमित्यादि क्वचित् पाठः करीरा इति केचिन्मधुररसपाकिलविदाहित्वयोर्विरोधमाहुः; तन्न, // 296 // . प्रभावात् // 291 // 292 // कर्कशं परिजीर्ण च कृमिजुष्टमदेशजम् // . उद्भिदानि पलालेचुकरीषवेणुक्षितिजानि / तत्र वर्जयेत् पत्रशाकं तद्यदकालविरोहि च // 297 // पलालजातं मधुरं मधुरविपाकं रूक्षं दोषप्रशमनं वर्जनीयपत्रशाकविषयां परिभाषामाह-कर्कशमित्यादि / च, इक्षुजं मधुरं कषायानुरसं कटुपाकं शीतलं च, कर्कशं खरस्पर्शम् / परिजीणं पुरातनम् / कृमिजुष्टं कृमिभक्षि. तददेवोष्णं कारीषं कषायं वातकोपन च,(वेणुजात तम् / अदेशजमनुचितदेशोत्पन्नम् / अकालविरोहि अकाल• कषायं वातकोपनं च,) भूमिजं गुरु नातिवातले जम् / इति शाकवर्गः॥ 297 // भूमितश्चास्यानुरसः // 293 // अथ कन्दवर्गः। आधारविशेषेणाप्युद्भिदानां गुणविशेषमाह-उद्भिदानी कन्दानत ऊर्ध्व वक्ष्यामः-विदारीकन्दशताव. त्यादि / उद्भिदानि छत्रकादीनि / तद्वदिति इक्षुजसदृशम् / रीबिसमृणालंलाटककशेरुकपिण्डालुकमध्वालभूमितश्चास्यानुरस इति भूमिसदृशगुणमित्यर्थः / यद्यपि वेणु कहस्त्यालुककाष्ठालुकशङ्खालुकरक्तालुकेन्दीवरो. जस्य गुणा नोक्ताः, तथाऽपि तदाधारसदृशगुणमूह्यम् // 293 // त्पलकन्दप्रभृतीनि // 298 // पिण्याकतिलकल्कस्थणिकाशुष्कशाकानि सर्व केचित् फलवदुपयुज्यमानत्वात् फलवर्गादनन्तर कन्दान् दोषप्रकोपणानि // 294 // पठन्ति, शाकविषयत्वादमाकानन्तरमिति कन्दानाह-कन्दा. शुष्कशाकविशेषगुणमाह-पिण्याकेत्यादि / उमासर्षपादीनां नत इत्यादि / विदारी विदारीकन्दः; शतावरी शतमूली खनामप्र. यन्त्रादिपीडितानां निःस्नेहकल्कः पिण्याकः / तिलकल्कस्तिल. सिद्धा; बिसं पद्ममूलम् , अन्ये स्थूलपद्मनालं बिसमाहुः; मृणालं पिण्याकः, सोऽपि यत्रादिपीडितः / स्थूणिकाशुष्कशाकानि पद्ममूलात् स्थूलप्ररोहः, अन्ये तु सूक्ष्म नालमाहुः; शृङ्गाटकं 'नानाशाकैः कृता वटकाः; न तु शुष्कशाकमिति भिन्नं, तस्यो- जलमध्ये त्रिकण्टकं 'सिंघाडा' इति लोके; कशेरुकपिण्डालू 1 'धुखुण्डकः' इति पा० / 2 'नातिबलाः' इति पा० / | 1 'प्रसिद्ध' इति पा०। 2 'अरुणशुष्कशाक' इति पा० / 3 श्लेष्मपित्ताल्पजनकत्वं वातवर्धकत्वमुक्तम्' इति पा० / 4 'दोष-३ 'सान्द्रा' इति पा०। 4 'मुझेषु' इति पा०। 5 'शीतलं' कर च' इति ताडपत्र पुस्तके पा० / 5 अयं पाठो डल्हणासंमतः।। इति पा० /