SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 230 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान ये गुणा यानि कर्माणि चोक्तानि तस्य मज्ज्ञोऽपि तान्येव गुण- अपराण्यपि फलशाकान्याह-त्रपुसेत्यादि / पुस सुधा. कर्माणि वदेदित्यर्थः, येन कुर्वन्ति तद्वीर्यम् // 208 // वासः, 'तेवसा' इति लोके एारुलॊमशा कर्कटी; कर्कारुर्वाडवं फलेषु परिपक्कं यहुणवत्तदुदाहृतम् // त्रपुषं 'खरवारू' इति लोके; शीर्णवन्तं सुवासकं त्रपुसभेदः, बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणोत्तरम् // अन्ये तु शीर्णवृन्तं कर्बुरमाहुः, एके तु शीर्णवन्तं पाकावस्थाया माधुणं दीपनं तद्धि कषायकतिक्तकम् // 209 // यस्य वृन्तं शटितं भवतीत्यर्थः, अपरे तु कर्बुरमेदं खुदपुत्रककिंचिच्छेषमाह-फलेष्वित्यादि / हि यस्मादर्थे / गुणोत्तरं | माहुः प्रभृतिग्रहणाद् बालपाण्डवस्थायां गृह्यते // 216 // गुणोत्कृष्टम् / तद्धीति तद् बिल्ब, हि यस्मादर्थे, गुणोत्तर स्वादुतिकरसान्याहुः कफवातकराणि च // गुणोत्कृष्टम् / प्रायुष्णं दीपनं तद्धीति तत् बिल्वं, हि सृष्टमूत्रपुरीषाणि रक्तपित्तहराणि च // 217 // स्फुटम् // 209 // तेषां सामान्यगुणमाह-वाद्वित्यादि // 217 // व्याधितं कृमिजुष्टं च पाकातीतमकालजम् // | बालं सनीलं नपुसं तेषां पित्तहरं स्मृतम् // वर्जनीयं फलं सर्वमपर्यागतमेव च // 210 // तत्पाण्ड कफजीर्णमम्लं वातकफापहम् // 218 // इति फलवर्गः। . ऐर्वारुकं सकौर संपर्क कफवातकृत् // मागविलोमातिमासिक्षारं मधुरं रुच्यं दीपनं नातिपित्तलम्॥२१९॥ . सेवितं; केचित् 'जग्धं' इति पठन्ति, तत्र जग्धं भक्षितमि- तेषां केषांचिद्गुणविशेषमाह-बालमित्यादि / अयं परिपत्यर्थः / पाकातीतं पाकादतीतमतिगतमतीतपाककालमित्यर्थः / क्वस्य गुणः, अपक्कस्य तु सामान्य गुणाः // 218 // 219 // अकालजम् अनुचितकालोत्पन्नम् / अपर्यागतम् अपक्कम् / सक्षारं मधुरं चैव शीर्णवृन्तं कफापहम् // इति फलवर्गः // 210 // मेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु // 220 // अथ शाकवर्गः। शीर्णवृन्तस्यावस्थात्रयेण गुणमाह-सक्षारमित्यादि / सक्षार-." शाकान्यत ऊर्ध्वं वक्ष्यामः। मित्यादयो बालस्य गुणाः, मेदनादयो मध्यस्य, आनाहेत्यादि तत्र पुष्पफलालाबुकालिन्दकप्रभृतीनि // 211 // जीर्णस्य / आनाह आमपक्वाशयजो द्विविधः; अष्ठीला मूत्राष्ठीला तत्रेत्यादि / पुष्पफलं कूष्माण्डकः, अलाबूः तुम्बिनी, सा | न पुनरनिलाष्ठीला, शीर्णवृन्तस्य मूत्रविकारहारिलादवस्थात्रये. च दीर्घवर्तुलादिमेदादनेकधा; कालिन्दं कृष्णबीजं कूष्माण्डसदृशं ऽपि; आनाहश्चाष्ठीला चानाहाष्ठीलं, तत्रुदतीति // 220 // .. 'कलिन्द' इति लोके / प्रभृतिग्रहणादेवंविधान्यपराण्यपि॥२११॥ पिप्पलीमरिचवेराईकहिङ्गजीरककुस्तुम्बुरुपित्तनान्यनिलं कुर्युस्तथा मन्दकफानि च // | जम्बीरसुमुखसुरसार्जकभूस्तृणसुगन्धककासमईसृष्टमूत्रपुरीषाणि खादुपाकरसानि च // 212 // | ककालमालकुठेरकक्षषकखरपुष्पलिनुमधुशिग्रुफ- . णिज्झकसर्षपराजिकाकुलाहलावगुत्थगण्डीरतिल. एषां सामान्यगुणेमाह-पित्तनानीत्यादि / सृष्टमूत्रपुरीषाणि पर्णिकावर्षाभूचित्रकमूलकलशुनकलायपलाण्डप्र. मूत्रपुरीषप्रवृत्तिकराणि // 212 // भृतीनि // 221 // पित्तनं तेषु कूष्माण्डं वालं मध्यं कफावहम् // वृद्धाः पिप्पल्यादीनि वर्गीकृत्य पठन्ति, तत्र किंचित् संस्काशवं लघणं सक्षारं दीपनं बस्तिशोधनम् // 213 // रकं. किंचिच्छाकं. किंचिद्भेषजं, किंचिदाहारयोगीति, तान्येसर्वदोषहरं हृद्यं पथ्यं चेतोविकारिणाम् // वाह-पिप्पलीत्यादि ।-पिप्पलीमरिचे द्वे प्रसिद्ध भावेरक दृष्टिशुक्रक्षयकरं कालिन्दं कफवातकृत् // 214 // शुण्ठी; आर्द्रकहिडजीरकाः प्रसिद्धाः; कुस्तुम्बुरुकं धान्यूकं; अलाबुर्मिनविट्रका तु रूक्षा गुळतिशीतला // जम्बीरो हरितशाकमुत्तरापथे जम्बीरगन्धि किंचिदम्लं; सुमुखो तिक्तालाबुरहद्या तुवामिनीवातपित्तजित् // 215 // बनबर्बरिकाः सरसा.सरभिपी 'तुलसी' इति लोके; अजेकः तेषां विशिष्टमपि गुणमाह-पित्तनमित्यादि / कफमावहति श्वेतकुठेरकः; भूस्तृणं रोहिषः, तुम्बाकमन्ये; सुगन्धको गन्धकरोतीति कफावहम् / शुक्लं कार्पासवर्ण परिपक्कमित्यर्थः / | तृणमल्पं भूस्तृणं, सुगन्धितृणमिति केचित् , तत्रापि नार्थमेदः, सक्षारमीषत्क्षारम् / बस्तिशोधनं बस्तिविबन्धनम् / सर्वदोष- कासमर्दः प्रसिद्धः; कालमालो बर्बरिका; कुठेरकस्तछेद एव; हरमिति सर्वग्रहणं रक्तोपसंग्रहार्थ; 'सर्वदोषसह' इत्यन्ये क्षवकश्छिक्काकरः 'छिंकणी' इति लोके खरपुष्पो मरुवकः, पठन्ति, तत्रायमर्थः-न करोति न शमयतीत्यर्थः / हृद्यं अन्ये क्षवकमेदमाहुः, केचित् 'बोडयिका' इत्याहुः; शिग्रुः हृदयाय हितम् / चेतोविकारिणामिति चेतोविकारा उन्मादाप शोभाजनकः, सुवास मित्यन्ये; मधुशिय़ोहितकुसुमोऽल्पविटपः स्मारमूर्छामदादयः / भिन्नविटका द्रवमला // 213-215 // १ईरिः' इति पा०। 2 'गुरुविष्टम्मिशीतानि स्वादूनि अपुरीसिकारुकशीर्णवृन्तप्रभृतीनि // .216 // | 195 // कफवन्ति च / सृष्टमूत्रपुरीषाणि सक्षारमधुराणि च' इति पा० / 1 अथ शाकवर्गमुपदेक्ष्यामः' इति ताडपत्रपुस्तके पाठः। रिक' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy