SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ अध्यायः 46] सुश्रुतसंहिता / 229 - wwwww हृधं सुगन्धि विशदं लवलीफलमुच्यते // 189 // करजादीनाह-करजेत्यादि / करजो वृक्षकरजः, किंशुकः तेषां मध्ये केषांचिद्गुणविशेषमाह-कषायमित्यादि / पलाशः; अरिष्टो निम्बः / अत्र जन्तुशब्दो विंशतिकृमिवाची। लवलीफलं सुगन्धिफलं खनामप्रसिद्धम् / तल्लक्षणमुच्यते,- विडङ्गमाह-रूक्षोष्णमित्यादि // 197 // 198 // 'घनस्निग्धा हरितांशुः प्रपुन्नाटसदृक्च्छदा / सुगन्धिमूला लवली वण्यमुष्णं सरं मेध्यं दोषघ्नं शोककुष्ठनुत् // पाण्डुकोमलवल्कला" इति // 189 // कषायं दीपनं चाम्लं चक्षुष्यं चाभयाफलम् // 199 // बसिरं शीतपाक्यं च सारुष्करनिबन्धनम् // हरीतकीमाह-वण्यमित्यादि / व्रणेभ्यो हितं व्रण्यम् / चक्षुषे विष्टम्भि दुर्जरं रूक्षं शीतलं वातकोपनम् // 19 // हितं चक्षुष्यम् // 199 // विपाके मधुरं चापि रक्तपित्तप्रसादनन् // भेदनं लघु रूक्षोष्णं वैवर्य क्रिमिनाशनम् // वसिरादीनां गुणमाह-वसिरमित्यादि / वसिरं सूर्यावर्त-चक्षुष्यं स्वादुपाक्याक्षं कषायं कफपित्तजित् 200 फलं देशान्तरे ज्ञेयमित्यर्थः / शीतपाक्यं बलाफलम् / अरुष्कर- | बिभीतकफलगुणमाह-मेदनमित्यादि / खादुपाक्याक्षमिति निबन्धनं भल्लातकवृन्तम् // 19 // आक्षं बिभीतकफलं; कीहक् ? खादुपाकि // 20 // ऐरावतं दन्तशठमम्लं शोणितपित्तकृत् // 191 // कफपित्तहरं रूक्षं वक्रक्लेदमलापहम् // शीतं कषायं मधुरं टकं मारुतकहरू // कषायमीषम्मधुरं किंचित् पूगफलं सरम् // 201 // स्निग्धोष्णं तिक्तमधुरं वातश्लेष्मघ्नमैकुन्दम् // 192 // __ पूगफलमाह-कफपित्तहरमित्यादि // 201 // शमीफलं गुरु स्वादु रूक्षोष्णं केशनाशनम् // जातीकोशोऽथ कर्पूरं जातीकटुकयोः फलम् // गुरु श्लेष्मातकफलं कफन्मधुरं हिमम् // 193 // कक्को(को)लकं लवङ्गं च तिक्तं कटु कफापहम् 202 ऐरावतदन्तशठयोर्गुणमाह-ऐसवतमित्यादि / ऐरावतमैरा- लघु तृष्णापहं वनक्लेददोर्गन्ध्यनाशनम् // वणिका कृष्णलोहिताल्पफला / दन्तशठं जम्बीरफलम् , अन्य | जातीकोशादीन्याह-जातीकोश इत्यादि। जातीकोशो जाती. जम्बीरभेदमाहुः / टई काश्मीरे खनामप्रसिद्धं बहुप्रकारम् / पत्रिका 'जातिवनी' इति लोके / कर्पूरं प्रसिद्धम् / जातीकटुऐकुदमिङ्गुदीफलम् , अन्ये पुत्रजीवकमाहुः / शमीफलमिति कयोः फलमिति जातीफलं प्रसिद्धं; कटुकाफलं लताकस्तूरिकेति शमीफलं सङ्गरमुच्यते // 191-193 // पञ्जिकाकारी, श्रीब्रह्मदेवस्तु लघुकको(को)लकमाह; कको. करीराक्षिकपीलूनि तृणशून्यफलानि च // | (को)लकं बृहत्कको(को)लम् / लवङ्गं श्रीचन्दनपुष्पम् ॥२०२॥स्वादुतिक्तकदृष्णानि कफवातहराणि च // 194 // सतितः सुरभिः शीतः कर्पूरो लघु लेखनः // 20 // करीरादिगुणमाह-करीरेत्यादि / करीरो मरुजद्रुमः खना- तृष्णायां मुखशोषे च वैरस्ये चापि पूजितः॥ मख्यातः; आक्षिकमक्षिकीफलं; पीलु पीलुफलम् / तृणशून्य तेषां मध्ये कर्पूरगुणमाह-सतिक्त इत्यादि / 203 ॥मल्लिका, केतकीफलमित्यन्ये / तेषां सामान्यगुणमाह-स्वादुति-1, लताकस्तूरिका तद्वच्छीता बस्तिविशोधनी // 204 // तमित्यादि // 194 // ___ लताकस्तूरिकामाह-लताकस्तूरिकेत्यादि / लताकस्तूरिका तिक्तं पित्तकरं तेषां सरं कटुविपाकि च // दक्षिणापथे विटपः, शकुनापितुल्यः / बस्तिविशोधनी बस्तितीक्ष्णोष्णं कटुकं पीलु सस्नेहं कफवातजित् 195 | विबन्धनी // 204 // तेषां मध्ये पीलुगुणमाह-तिक्तमित्यादि // 195 // | प्रियालमजा मधुरो वृष्यः पित्तानिलापहः॥ आरुष्करं तौवरकं कषायं कटुपाकि च // बैभीतको मदकरः कफमारुतनाशनः // 205 // उष्णं कृमिज्वरानाहमहोदावर्तनाशनम् // कषायमधुरो मजा कोलानां पित्तनाशनः॥ कुष्ठगुल्मोदरार्थीघ्नं कटुपाकि तथैव च // 196 // तृष्णाच्छनिलम्नश्च तद्वदामलकस्य च // 206 // ___ आरुष्करतीवरफलगुणमाह-आरुष्करमित्यादि / तुवरकः | बीजपूरकशम्याकमज्जा कोशाम्रसंभवः॥ पश्चिमोदधितीरे // 196 // खादुपाकोऽग्निबलदः स्निग्धः पित्तानिलापहः 207 करञ्जकिंशुकारिष्टफलं जन्तुप्रमेहनुत् / फलानां मज्जानमाह-प्रियालेत्यादि / प्रियालमज्जा 'चारुली' अङ्कोलस्य फलं विस्रं गुरु श्लेष्महरं हिमम् // 197 // इति लोके प्रसिद्धः / शम्पाकः किरमालकः // 205-207 // रुक्षोणं कटुकं पाके लघु वातकफापहम् // यस्य यस्य फलस्येह वीर्यं भवति यादृशम् // तिक्तमीषद्विषहितं विडङ्गं कृमिनाशनम् // 198 // तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् // 208 // अनुक्तफलमज्जानमाह-यस्येत्यादि / यस्य यस्य फलस्य १'विष्टम्भि शीतं रूक्षं च वातपित्तप्रकोपणम्' इति ताडपत्रपुस्तके पा० / 1 'शकुलापीतुल्यः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy