SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ अध्यायः 46] सुश्रुतसंहिता। 225 www . मा. // नादेया गुरवो मध्ये यस्मात् पुच्छास्यचारिणः॥ गुणवन्मांसप्रसङ्गेन लिङ्गाद्यधिकृत्याह-स्त्रिय इत्यादि / सरस्तडागजानां तु विशेषेण शिरो लघु // 122 // / चतुष्पदा मध्ये स्त्रियः प्रधानतमाः, विहङ्गानां मध्ये पुमांसः अदूरगोचरा यस्मात्तस्मादुत्सोदपानजाः॥ पुरुषाः प्रधानतमाः / महाशरीरेष्वित्यादि महाशरीरेषु खनिकिंचिन्मुक्त्वा शिरोदेशमत्यर्थ गुरवस्तु ते // 123 // महिषादिषु, अल्पशरीरा आनूपा एव रुरुप्रभृतयः प्रधानतमाः / अधस्ताहुरवो शेया मत्स्याः सागरसंभवाः॥ अल्पशरीरेष्विति अल्पशरीरा विकिरा लावादयः, तेषु महाउरोविचरणात्तेषां पूर्वमङ्गं लघु स्मृतम् // 124 // | शरीराः; कृशमांसस्य निषिद्धत्वात् // 129 // इत्यानूपो महाष्यन्दी मांसवर्ग उदीरितः॥ 125 // स्थानादिकृतं मांसस्य गुरुलाघवमुपदेक्ष्यामः / . नादेयादिमत्स्यावयवानां गुरुलाघवमाह-नादेया गुरवो तद्यथा-रक्तादिषु शुक्रान्तेषु धातुघूत्तरोत्तरा गुरुमध्ये इत्यादि / आस्यं मुखम् / अदूरगोचरा अदूरविषया तराः, तथा सक्थिस्कन्धकोडशिम्पादकरकटीपृअल्पव्यायामा इत्यर्थः / उत्सोदपानजा गिरिप्रस्रवणजाः / महा-ष्ठचर्मकालेयकयकृदन्त्राणि // 130 // भिष्यन्दीति दोषधातुमलस्रोतसामतिशयलदकारीत्यर्थः; अन्ये धातुमलस्रातसामातशयक्लदकारात्यथः; अन्य | शिरः स्कन्धं कटी पृष्ठं सक्थिनी चात्मपक्षयोः॥ बन्यथा कृत्वा पठन्ति, तदुच्यते-"हृदयस्थाननियोसवाहि गरु पूर्व विजानीयाद्धातवस्तु यथोत्तरम् // 131 // स्रोतोमुखानि यत् / भुक्तं लिम्पति पैच्छिल्यादभिष्यन्दि तदु- सर्वस्य प्राणिनो देहे मध्यो गुरुरुदाहृतः॥ च्यते // वैशद्यात् कफहन्तृवात्तान्येव विवृणोति यत् / तदुक्तम- पूर्वभागो गुरुः पुंसामधोभागस्तु योषिताम् // 132 // नभिष्यन्दि द्रव्यं द्रव्यविशारदैः"-इति // 122-125 // उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम् // तत्र शुष्कपतिच्याधिविषसर्पहतदिग्धविद्धजीर्ण- पक्षोत्क्षेपात्समो दृष्टो मध्यभागस्तु पक्षिणाम् 133 कृशबालानामसात्म्यचारिणां च मांसान्यभक्ष्या- स्थानादिकृतमित्यादि / रक्तादिधातूनां गुरुलाघवमुक्खेतराणि, यस्माद्विगतव्यापनापहतपरिणताल्पासंपूर्णवी. वयवानाह-तथेत्यादि / तथेति यथोत्तरं गुरवः / सक्थिनी र्यत्वाहोषकराणि भवन्ति; एभ्योऽन्येषामुपादेयं ऊरू, स्कन्धो बाहुशिरः, क्रोडो हृदयस्थानं, पश्चाद्भागस्थिती मांसमिति // 126 // पादौ, अग्रिमभागस्थितौ करौ, कालेयकं वृक्कं, यकृत् कालखण्डं - मांसमनुपादेयमाह-तत्रेत्यादि / पूतिः शटितः; हतशब्दो दक्षिणभागस्थितम् / द्वयं द्वयमधिकृत्याह-शिर इत्यादि / व्याधिविषसपैंः प्रत्येकं संबध्यते; दिग्धविद्धः विषादिलिप्त- स्कन्धाच्छिरो गुरु, पृष्ठात् कटिः / सक्थिनी चात्मपक्षयो. शस्त्रादिविद्धः, जीर्णो वृद्धः, कृशो दुर्बलः, असात्म्यचारिणाम् रिति सक्थिनी द्वे, ते चात्मपक्षयोः खांशयोर्यथापूर्व गुरुणी अनुचिताहारभक्षिणाम् / कस्मादनुपादेयानीत्याह-यस्मादि- झये; तेन सक्न उत्तरभागापेक्षया पूर्वो भागो गुरुरित्यर्थः / त्यादि / बालानामसंपूर्णवीर्यवादित्यर्थः / असात्म्यचारिणाम- अन्ये तु 'आमपक्कयोः' इति पठन्ति, 'पक्कादाममांसं गुरु' इति नुपादेयले हेतुः सूत्रकारेण निबन्धकारैश्चानुक्तोऽपि खयमूयः। व्याख्यानयन्ति; तन्न, पञ्जिकाकाराभ्यां दूषितत्वात् / मांसमुपादेयमाह-एभ्य इत्यादि / दोषरहितं गुणवत्, ग्राह्य- जेजटस्तु शिर इत्यादि संग्रहश्लोकलेन पठति, तदपि पञ्जिमित्यर्थः // 126 // काकारीन मन्येते / सर्वस्यापि शरीरस्य मध्ये को भागो अरोचकं प्रतिश्यायं गुरु शुष्कं प्रकीर्तितम् // गुरुरित्याह-सर्वस्येत्यादि / श्रीपुरुषविभागेनाह-पूर्वभाग विषव्याधिहतं मृत्यु बालं छदि च कोपयेत् // 127 // इe इत्यादि / पूर्वभाग उपरिष्टाद्भागः / पक्षिणामाह-उरोग्रीवमिकासश्वासकरं वृद्ध त्रिदोषं व्याधिदूषितम् // त्यादि / सम इति नातिगुरुर्नातिलघुरित्यर्थः // 130-133 // क्लिन्नमुत्क्लेशजननं कृशं वातप्रकोपणम् // 128 // | अताव रू | अतीव रूक्षं मांसं तु विहङ्गानां फलाशिनाम् | बृंहणं मांसमत्यर्थ खगानां पिशिताशिनाम् // 134 // शुष्कादीनां दोषमाह-अरोचकमित्यादि / शुष्कं मांसमरो मत्स्याशिनां पित्तकरं वातघ्नं धान्यचारिनाम् // चकं प्रतिश्यायं च 'करोति' इत्यध्याहारः / मृत्युमिति अत्रापि 'करोति' इत्यध्याहारः / क्लिन्नं शटितम् / उत्क्लेशः थूत्करणम् / १'तत्र स्थानादिकृतं' इति पा० / 2 'तथाऽत्रयंकृत्कालेयसअसात्म्यचारिणां दोषः खयमप्यूह्यः // 127 // 128 // थिकटिपृष्ठचरणशिरांसि / उरः स्कन्धौ कटीपृष्ठं सक्थिनी चाम पक्कयोः' इति ताडपत्रपुस्तके पाठः। 3 'सक्थिमांसाद्गुरुः स्कन्धस्ततः स्त्रियश्चतुष्पात्सु, पुमांसो विहङ्गेषु, महाशरीरे क्रोडस्ततः शिरः / वृषणौ चर्म मेढुं च श्रोणी वृक्को यकृगुदम्' इति ज्वल्पशरीराः, अल्पशरीरेषु महाशरीराः, प्रधानतमाः पवमेकजातीयानां महाशरीरेभ्यः कृशशरीराः चरकः (सू. अ. 27) // 4 अस्याग्रे 'आत्मपक्षग्रहणमभ्यत्रापि प्रधानतमाः॥१२९ // संबंधनीयम् / धातवस्तु यथोत्तरमित्यत्र रक्तस्य पूर्वभागापेक्षया उत्तरो भागो गुरुः, मांसस्य पूर्वभागापेक्षया उत्तरभागो गुरुरित्यादि' 1 'इत्यानूपो महाभिष्यन्दी मांसवगों व्याख्यातः' इति पा० / इत्यधिकः पाठ उपलभ्यते कचिद्धस्तलिखितपुस्तके। 5 'धन्वचारि२ 'कमात्' इति पा०। Jणाम्' इति पा० / सु.सं. 19
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy