SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 226 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान आहारविशेषेणापि मांसेषु रौक्ष्यादिविशेषमाह-अतीवेत्यादि / ऽत्राचार्येण नोक्तः, सर्वत्रैव चरादिष्वष्टाखपि खभावस्यानुषफलाशिनां मांसमितरमांसापेक्षया रूक्षम् // 134 // - ङ्गात् / 'धातवस्तु यथोत्तरम्' इत्यादि धातुपरीक्षा / क्रिया यथाजलजानुपजा ग्राम्या क्रव्यादैकशफास्तथा // 135 // 'उरोविचरणात्तेषां पूर्वमङ्गं लघु स्मृतम्' इत्यादि / लिङ्गं यथाप्रसहा बिलवासाश्च ये च जङ्घालसंक्षिताः॥ 'स्त्रियश्चतुष्पादेषु, पुमांसो विहङ्गेषु' इति / प्रमाणमिति 'महाश. प्रतुदा विष्किराश्चैव लघवः स्युर्यथोत्तरम् // रीरेष्वल्पशरीरा' इत्यादि / संस्कारो यथा-'नेहगोरसधान्याअल्पाभिष्यन्दिनश्चैव यथापूर्वमतोऽन्यथा // 136 // म्लफलाम्लैरम्लितं च यत् / यथोत्तरं लघु' इत्यादि / मात्रा चास्मिन्निति 'गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते'; मात्रा उक्तवर्गाणां गुरुलाघवमाह-जलजेत्यादि / अतोऽस्मालघु चेति चकारादग्निरपि परीक्ष्यते, तेनाग्निबलापेक्षिणी द्रव्यगुरुखादल्पाभिष्यन्दिवाच्च / अन्यथेति महाभिष्यन्दिनो गुरव लाघवापेक्षिणी च मात्रा / तदेवं चरादीन् परीक्ष्य मासेषु गुरुश्वेत्यर्थः // 135 // 136 // लाघवं वाच्यमित्यर्थः / इति मांसवर्गः // 138 // प्रमाणाधिकास्तु स्वजातावल्पसारा गुरवश्च / सर्वप्राणिनां सर्वशरीरेभ्यः प्रधानतमा भवन्ति ___ अथ फलवर्गः। यकृत्प्रदेशवर्तिनस्तानाददीत; प्रधानालामे मध्यम अत ऊर्व फलान्युपदेक्ष्यामः / तद्यथा-दाडिवयस्कं सद्यस्कमक्लिष्टमुपादेयं मांसमिति // 137 // | मामलकबदरकोलकर्कन्धुसौवीरसिञ्चितिकाफलप्रमाणेत्यादि / खजातौ आत्मीयजातौ / अल्पसाराः तुच्छबला कपित्थमातुलुङ्गोम्राम्रातककरमर्दप्रियालनारङ्गजइत्यर्थः / सत्यां कृत्स्नशरीरप्राप्ती गुणवच्छरीरावयवग्रहणं निर्दि म्बीरलकुचभव्यपारावतवेत्रफलप्राचीनामलकति· . शन्नाह-सर्वेत्यादि / यकृत्प्रदेशवर्तिशब्देन यकृत्प्रदेशे या न्तिडीकनीपकोशाम्राम्लीकाप्रभृतीनि // 139 // दीर्घाकारा मांसवर्तयो भवन्ति ता इह गृह्यन्ते; एतेन समस्त- दाडिमेत्यादि / दाडिमामलके प्रसिद्ध; वदरं महत्; कोलं शरीरप्राप्तावपि विशिष्टशरीरावयवग्रहणमुक्तम् / अन्ये तु 'सर्व. मध्यप्रमाणं बदरं; कर्कन्धु अल्पं; सौवीरं महत्तममामपक्कावप्राणिनां सर्वशरीरेभ्यः प्रधानतमा या वर्तिर्भवति तामाद- | स्थासु मधुरं मरुदेशजं; सिंचितिकाफलं तद्भेद एवातिमधुरों दीत' इति पठन्ति; 'मांसलेष्ववकाशेषु या वर्तयो भवन्ति ता मुष्टिप्रमाण उत्तरापथजः; कपित्थं स्वनामप्रसिद्ध; मातुलुङ्गं बीजग्राह्या' इति व्याख्यानयन्ति / तदलामे मध्यमवयःस्थं सामान्य- | पूरकं; आनं प्रसिद्धम् ; आम्रातकमाम्रफलसदृशम् 'अम्राटकं' देशजमपि ग्राह्यमित्याह-प्रधानालाभे इत्यादि / मध्यमवयस्थं इति लोके; करमर्दः खनामप्रसिद्धः; प्रियालश्वारो मधुरामलफल: मांसमिति मध्यमवयःस्थस्य प्राणिन इत्यर्थः / अन्ये 'मध्यं प्रायशो मगधेषु; नारङ्ग जम्बीरलकुचानि प्रसिद्धानि; भव्यमारुकं वयःस्थं' इति पठन्ति, व्याख्यानयन्ति च-मध्यं ग्राह्यमिति कार्तिकेयपुरे प्रसिद्धम् , अन्ये तु कर्मरङ्गफैलं भव्यमाहुः, 'भव्यं तद्वयःस्थस्य तरुणस्येत्यर्थः / सद्यस्कं सद्योहतमांसम् / अक्लिष्टं तालफलोपमं केवलवल्कलसंहतिमात्रम्' इत्यपरे; पारावतः काममनोऽनुकूलम् // 13 // रूपे फलं पाककाले धवललोहितं मधुराम्लं च; वेत्रफलं पद्म. भवति चात्र बीजसमं; प्राचीनामलकं प्राग्देशोद्भवं 'पानीयामलकं' इति चरः शरीरावयवाः स्वभावो धातवः क्रिया // लोके; तिन्तिडीकं वृक्षाम्लं; नीपं कदम्बफलं; कोशानं 'कौसि. लिङ्गंप्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते 138 | म्ब' इति प्रसिद्धं; अम्लिका प्रसिद्धा चिंचा वक्रफला; प्रभृतिग्र हणादेवंजातीयान्यन्यान्यपि // 139 // इति मांसवर्गः। इदानीमुक्तं सर्व गुरुलाघवहेतुं सुखस्मरणार्थमेकीकृत्य श्लोकेन | अम्लानि रसतः पाके गुरूण्युष्णानि वीर्यतः॥ | पित्तलान्यनिलघ्नानि कफोकेशकराणि च // 140 // निर्दिशन्नाह-चर इत्यादि / परीक्ष्यत इति चरादिभिः सर्वैः प्रत्येकं संबध्यते / चरशब्दोऽत्राहारविहारयोर्वर्तते; तद्यथा- तेषां सामान्यगुणमाह-अम्लानीत्यादि / अम्लानि अम्ल. कस्मिन् देशेऽयं विहरति धन्वनि अनूपे वा जले वा वियति | रसोत्कटानि // 10 // वा; किं पुनरयमाहरति अतिगुर्वतिलघु वा, शीतमुष्णं वा, कषायानुरसं तेषां दाडिमं नातिपित्तलम् // स्निग्धं रूक्षं वा; तत्तदाहारविहारगुणभावितशरीरधातो गस्य दीपनीयं रुचिकरं हृद्यं वर्चाविबन्धनम् // 141 // पक्षिणो वा तत्तद्गुणमेव मांसमिति भावः / आहारो यथा- द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव च // 'शष्पशैवालभोजना' इत्यादि / विहारो यथा-'अतीवासननि- त्रिदोषनं तु मधुरमम्लं वातकफापहम् // 142 // लया' इत्यादि / शरीरावयवाः परीक्ष्यन्ते; तद्यथा-'उरोग्रीवं एषां केषांचिद्गुण विशेषमाह-कषायानुरसमित्यादि / नातिविहङ्गानां विशेषेण गुरु स्मृतम्' इत्यादि / खभावो यथा- पित्तलमिति अम्लदाडिमफलविशेषणम्, ईषत् पित्तकरमि'खभावालघवो मुद्गास्तथा लावकपिजलाः' इति / खभावो १'फलवर्गानुपदेक्ष्यामः' इति पा० / 2 °मातुलिङ्गा” इति 1 'परीक्षिता' इति पा०। | पा० / 3 'चर्मरङ्गफलं' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy