SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 221 निबन्धसंग्रहाल्यव्याख्यसंवलिता। [सूत्रस्थान रक्तपित्तहरा शीताः स्निग्धा वृष्या मरुजितः॥ रक्ताक्षः कथितो मत्स्यवेदिभिः" इति; वागुञ्जारः 'वाहस' सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः // 106 // इति लोके; सहस्रदंष्ट्रो महापाठीनः; शेषास्तु कैवर्तेभ्यो ज्ञेयाः; तेषां सामान्यगुणमाह-रक्वेत्यादि // 106 // प्रभृतिग्रहणाच्छफरादयः // 113 // गुरुप्णमधुरः स्निग्धः स्वरवर्णबलप्रदः॥ नादेया मधुरा मत्स्या गुरवो मारुतापहाः॥ बृंहणः शुक्रलस्तेषां हंसो वातविकारनुत // 107 // रक्तपित्तकराश्चोष्णा वृष्याः स्निग्धाल्पवर्चसः 114 केषांचिद्विशेषगुणमाह-गुरूष्णेत्यादि / अन्ये पुनरत्र सार तेषां सामान्यगुणमाह-नादेया इत्यादि // 114 // सक्रौञ्चकुररकारण्डवकादम्बकजीवञ्जीवकानामपि विशिष्टं गुणं कषायानुरसस्तेषां शष्पशवालभोजनः॥ पठन्ति, तन्नातिप्रसिद्धमिति न लिखितम् // 107 // रोहितो मारुतहरो नात्यर्थ पित्तकोपनः // 115 // शडशनकशुक्तिशम्बूकभल्लूकप्रभृतयः कोश- नादेयानामेव केषांचिद्गुणविशेषमाह-कषायेत्यादि / शष्पं स्थाः // 108 // बालतृणं, शैवालं शैवलम् // 115 // . कोशस्थानाह-शङ्केत्यादि / शङ्खः प्रसिद्धः; शङ्खनकः क्षुद्र- पाठीनः श्लेष्मलो वृष्यो निद्रालुः पिशिताशनः // शङ्खः शङ्खमेद एव; शुक्तिः समुद्रजा शिम्पिः; शम्बूक आवर्त- दूषयेद्रक्तपित्तं तु कुष्ठरोगं करोत्यसौ // कोशः, 'सांखुला' इति लोके भल्लूकः कपर्दकः, अन्ये शम्बूक- मुरलो बृहणो वृष्यः स्तन्यश्लेष्मकरस्तथा // 116 // भेदमाहुः / प्रभृतिग्रहणात् वोडिकजलशुक्तिशम्बूकमेदा बहु- पाठीनमाह-पाठीन इत्यादि / पिशिताशनो मांसभक्षकः विधा गृह्यन्ते // 108 // // 116 // कूर्मकुम्भीरकर्कटककृष्णकर्कटकशिशुमारप्रभृ• सरस्तडागसंभूताः स्निग्धाः स्वादुरसाः स्मृताः॥ तयः पादिनः // 109 // | महादेषु बलिनः, स्वल्पेऽम्भस्यबलाः स्मृताः 117 पादिन आह-कूर्मेत्यादि / कूर्मः कच्छपः, स तु नानाविधो सरस्तडागादिजान् मत्स्यानाह-सर इत्यादि / हृदः 'द्रहः' .. वर्तलदीर्घमहदादिमेदेन; कुम्भीरोऽपि नानाभेदो घडियालगो. इति लोके // 11 // धादिमेदेन; कर्कटोऽपि द्विविधः कृष्णशुक्ल मेदेन; शिशुमारो रिसिता. हत्याकारोऽन्तर्वको बहिनिःश्वासमुक्, सोऽपि द्विविधो वर्तुल. र(रु)लकमकरगर्गरचन्द्रकमहामीनराजीवप्रभृतयः दीर्घमेदेन, दीर्घ 'फाणित' इति लोकाः प्राहुः, स एवात्र गृह्यते सामुद्राः॥११८॥ पादित्वात् / प्रभृतिग्रहणादाहादयः // 1.9 // | सामुद्रानाह-तिमीत्यादि / तिमिमहत्तमो मत्स्यः; तिमिशर्मादयः खादुरसपाका मरुनुदः॥ शिलस्ततोऽपि महत्तमः; कुलिशः 'कुडिश' इति लोके नन्दिशीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्धनाः // वारलकः 'समुद्रशिम्बाक' इति लोके; मकरो हिंस्रदंष्ट्रकैः; तेषां कोशस्थानां पादिनां चैकगुणलादुभयोर्वर्गयोर्गुणमेकी- गर्गरः स्वनाम्ना प्रसिद्धः; चन्द्रकः पार्वेषु कण्टकृवलयितो वर्तुलो कृत्याह-शकूर्मादय इत्यादि // 110 // मत्स्यः; राजीवो वज्राभो बह्वायतः खनामप्रसिद्धः शेषास्तु कृष्णकर्कटकस्तेषां बल्यः कोष्णोऽनिलापहः॥ समुद्रतीरवासिभ्यो ज्ञेयाः / प्रभृतिग्रहणादन्येऽपि तेभ्य एव शुक्ल:सन्धानकृत् सृष्टविण्मूत्रोऽनिलपित्तहा 111 / ज्ञेयाः // 118 // तेषां मध्ये कस्यचिद्गुणमाह-कृष्णेत्यादि // 111 // सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः॥ मत्स्यास्तु द्विविधा नादेयाः सामुद्राश्च // 112 // उष्णा वातहरा वृष्या वर्चस्याः श्लेष्मवर्धनाः 119 // मत्स्यानाह-मत्स्यास्त्वित्यादि // 112 // बलावहा विशेषेण मांसाशित्वात् समुद्रजाः॥ तत्र नादेयाः-रोहितपाठीनपाटलाराजीववर्मिः सामुद्रमत्स्यानां सामान्यगुणमाह-सामुद्रा इत्यादि // 119 // गोमत्स्यकृष्णमत्स्यवागुआरमुरलसहस्रदंष्ट्रप्रभृ- समुद्रजेभ्यो नादेया बृंहणत्वाहुणोत्तराः // 120 // तयः // 113 // | तेषामप्यनिलम्नत्वाचौण्ट्यकौप्यौ गुणोत्तरी॥ तत्र नादेयानाह-तत्रेत्यादि / रोहितो घनशकलः प्रसिद्धः; निग्धत्वात् खादुपाकत्वात्तयोर्वाप्या गुणाधिकाः॥ पाठीनः पुनरशकल एव दी? निर्मलः सोऽपि 'वोयोल' इति सामुद्रादीनां सारतरखमाह-समुद्रजेभ्य इत्यादि / गुणो. लोके प्रसिद्ध एव; वर्मिः सर्पाकारो मत्स्यः; गोमत्स्यः खनाम- त्तराः गुणोत्कृष्यः / तेषां नादेयमत्स्यानाम् // 120 // 121 // प्रसिद्धः, “कृष्णमत्स्यस्तु शकली बहुकण्टकसंयुतः / कषायवर्णो 1 श्लेष्मलस्तृष्यः' इति पा०। २०मिरल' इति पा० / 1 'वागुजार' इति 'वाकुच' इति च पा० / 2 'बोयाल' इति 3 अहिदंष्ट्रकः' इति पा०। 4 तेभ्यश्चाप्यनिलप्नत्वात्' इति पा०। .. हस्तलिखितपुस्तके न पश्यते। | ५'ताभ्यां' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy