SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ अध्यायः 45] सुश्रुतसंहिता। 213 दाहृतम्" इति / (मधुभाण्डे इति मधुपूर्णप्राये भाण्डे इत्यर्थः; | कराणि / तत् सर्वमित्यादि / पद्योतखान द्विरुक्तम् // 217 अथवा मधूनि कृला भाण्डे निक्षिप्येति योज्यम् / ) मद्यशुक्तमिति -219 // पाठान्तरं; तत्र मद्यशुक्तलक्षणमुच्यते-"सर्व मद्यं पञ्चरसं गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् // कालान्तरवशाद्यदा। त्यक्त्वाऽन्यरसमम्लवं याति शुक्तं तदुच्यते” लश्वग्निदीपनं मेध्यं पित्तलं कफवातनुत् // 220 // इति / चकारेण धान्ययोनिशुक्तमप्यस्तीति समुच्चीयते / यथापूर्व शुलगुल्मोदरानाहविरेकास्थापनादिषु॥ यो यः पूर्वः; मद्यशुक्तापेक्षया रसशुक्तं गुरु, तदपेक्षया गौडमि- मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् // 221 // त्यर्थः / दोषधातुमलस्रोतसां क्लेदप्राप्तिजननमभिष्यन्दि // 212 // 12 // | गोमूत्रगुणमाह-गोमूत्रमित्यादि / गोमूत्रं गोरेव न तु वृषतषाम्ब दीपनं हा हृत्पाण्डुकृमिरोगनुत् // भस्य. महिषीसाहचर्यात्, न हि तत्र महिषेति पाठः; अथवा ग्रहण्यशोविकारन मेदि सोवीरक तथा // 213 // | वृद्धव्यवहारादित्येके आचार्यास्तु गोमहिष्यजावीनां स्त्रीणां, तुषाम्बुसौवीरकयोर्गुणमाह-तुषाम्ब्वित्यादि / काजिकभेदा- गजहयखरोष्ट्रमानुषाणां पुनः पुंसाम्, अनुक्तव्यक्तिके तु मूत्रपादे वेतौ / तुषाम्बुसौवीरके विरेचनाध्यायोक्ते अपि सन्धानसामान्या- उभयोरपि मूत्राणि प्राह्याणि, यत्र तु व्यक्त्या स्त्रीपुरुषनिर्देशदधिकगुणकर्मदर्शनायेहोक्ते // 213 // . स्वत्र तस्यैवेति निर्णीतवन्तः // 220 // 221 // धान्याम्लं धान्ययोनित्वाजीवनं दाहनाशनम् // दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु // स्पर्शात् पानात्तु पवनकफतृष्णाहरं लघु // 214 // | आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् // 222 // तैष्ण्याञ्च निहरेदाशु कर्फ गण्डूषधारणात् // | माहिषमूत्रमाह-दुर्नामेत्यादि / अविशुद्धिर्वमनादीनाम् मुखवैरस्यदौर्गन्ध्यमलशोषक्लमापहम् // 215 // | // 222 // दीपनं जरणं मेदि हितमास्थापनेषु च // समुद्रमाश्रितानां च जनानां सात्म्यमुच्यते // 21 // | कासश्वासापहं शोफकामलापाण्डुरोगनुत॥ | कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् // 223 // इति मद्यवर्गः। - छागमूत्रमाह-कासश्वासापहमित्यादि // 223 // धान्याम्लमाह-धान्याम्लमित्यादि / धान्याम्लं काजिकं शालिजूर्णाहकोद्रयादिकृतं मद्यम् / जीवनं प्राणधारणं शाल्या- | कासप्लीहोदरश्वासशोषव!ग्रहे हितम् // दिकृतत्वात् / दाहनाशनं स्पर्शात् / पानात्तु पवनकफतृष्णा- | सक्षारं तितकटुकमुष्णं वातघ्नमाविकम् // 22 // हरमिति पानात् सवायुं कर्फ, तयोस्तृष्णां च हरतीत्यर्थः / शोषो मैषमूत्रमाह-कासेत्यादि // 224 // मुखस्य / जरणं पाचनम् / आस्थापनेषु निरूहेषु // 214-216 // दीपनं कटु तीक्ष्णोष्णं वातचेतोविकारनुत् // - अथ मूत्राणि / आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते // 225 // मूत्राणि गोमहिन्यजाविगजहयखरोष्ट्राणां ती __ आश्वमूत्रमाह-दीपनमित्यादि / चेतोविकारा उन्मादा. क्ष्णान्युष्णानि कटूनि तिक्तानि लवणानुरसानि दयः // 225 // लघूनि शोधनानि कफवातकृमिमेदोषिषगुल्मार्शउदरकुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यानि सतिक्तं लवणं मेदि वातघ्नं पित्तकोपनम् // दीपनानि च सामान्यतः॥२१७॥ तीक्ष्णं क्षारे किलासेच नागं मूत्रं प्रयोजयेत् // 226 // भवतश्चात्र गजमूत्रमाह-सतिक्तमित्यादि / किलासं पाण्डुरं कुष्ठम् तत् सर्वे कटु तीक्ष्णोष्णं लवणानुरसं लघु // // 226 // शोधनं कफवातघ्नं कृमिमेदोविषापहम् // 218 // गरचेतोविकारनं तीक्ष्णं ग्रहणिरोगनुत् // अझैजठरगुल्मघ्नं शोफारोचकनाशनम् // | दीपनं गार्दभं मूत्रं कृमिवातकफापहम् // 227 // पाण्डुरोगहरं मेदि हृद्यं दीपनपाचनम् // 219 // गर्दभमूत्रमाह-गरचेत इत्यादि / गरः कृत्रिमं विषम् . अथ मूत्राण्युच्यन्ते-मूत्राणीत्यादि / अष्टानामपि मूत्राणां सामान्यगुणमाह-तीक्ष्णानीत्यादि / शोधनानि मलशुद्धि शोफकुष्ठोदरोन्मादमारुतक्रिमिनाशनम् // . 1 अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते / 2 "धान्याम्लं | अगेन धान्ययोनित्वात् प्राणधारणम् , अम्लत्वादातघ्नं, विदाहित्वात् पित्त- कारभमूत्रमाह-शोफेत्यादि / कारभम् औष्ट्रम् / कर कफनं च, बहिःशीतं, गुरुविपाकं, हृद्यत्वात्तृष्णापनयनं, मानुषं च विषापहम् // 228 // रुचिजननं, समुद्रसंश्रितानां जनानां परं सात्म्यं' इति ताडपत्र. पुस्तके पाठः। 1 'कण्डरवेण' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy